भगवत्समाश्रय

भगवत्समाश्रय

सर्ववेदैकवेद्यं च सर्ववेदविदं विभुम् । भगवन्तं श्रये रामं सर्ववेदैकरक्षकम् ॥ १॥ चिदचिद्देहिनं नित्यं चिदचित्तत्त्वधारकम् । भगवन्तं श्रये रामं चिदचित्तत्त्वशेषिणम् ॥ २॥ सर्वज्ञं सर्वकर्तारं सर्ववीजं तथैव च । भगवन्तं श्रये रामं परमब्रह्मसंज्ञकम् ॥ ३॥ अद्वितीयकृतिं तद्वदद्वितीयाकृतिं प्रभुम् । भगवन्तं श्रये राममद्वितीयं परेश्वरम् ॥ ४॥ सर्वदा सर्वकार्येषु सर्वेषां च सहायकम् । भगवन्तं श्रये रामं कल्याणगुणसागरम् ॥ ५॥ रमणीयं च सर्वेभ्यः सर्वेभ्यो बलशालिनम् । भगवन्तं श्रये रामं सर्वेषां रक्षकं परम् ॥ ६॥ अमोघं स्तवनं यस्य यस्यामोघं च दर्शनम् । भगवन्तं श्रये रामं सर्वोपास्यं तमार्तिहम् ॥ ७॥ प्रेरकं सर्वभूतानां सुहृदं मुक्तिदं तथा । भगवन्तं श्रये रामं भक्त्या लभ्यं परात्परम् ॥ ८॥ श्रियानन्दार्यशिष्य श्रीहर्यानन्दार्यनिर्मितः । भूयात् समाश्रयश्चैष भवपाथोधितारकः ॥ ९॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणि कृतो भगवत्समाश्रयः सम्पूर्णः । Proofread by Parashara Ranganathan
% Text title            : Bhagavatsamashraya
% File name             : bhagavatsamAshraya.itx
% itxtitle              : bhagavatsamAshraya (haryaAnandAchAryavirachitA) 
% engtitle              : bhagavatsamAshraya
% Category              : raama, rAmAnanda, aShTaka
% Location              : doc_raama
% Sublocation           : raama
% Author                : Haryanandacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Parashara Ranganathan
% Indexextra            : (Scan)
% Latest update         : January 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org