% Text title : Bhajana Ratnavali % File name : bhajanaratnAvalI.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : dvipanchAshadvArAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhajana Ratnavali ..}## \itxtitle{.. द्विपञ्चाशद्वाराचार्या विरचिता भजनरत्नावली ..}##\endtitles ## योगानन्तसुखास्तथानहरिर्भावस्तथागालवो, ह्यानन्देतिपदान्तकाः सुरसुरश्शिष्याश्चसप्ताभवन् । पीपासेनधनारमाश्च कबिरःपद्मावती चापरे, सार्दैर्द्वादशशिष्यकैस्तुगुरवः कुर्वन्तुनो मङ्गलम् ॥ 1॥ रामानन्दो निम्बादित्योविष्णुस्वामीश्रीमाधवः । चत्वारोभगवद्भक्ताजगतीधर्मस्थापकाः ॥ 2॥ एतेषामनुयायिनोद्विपञ्चाशद्विजज्ञिरे । अनन्तश्चा लखरामौ सुखानन्दोनरहरिः ॥ 3॥ कीलाग्रउसुसुरान्दो भावानन्दस्तथैवच । देवकरानुभानन्दौपीपाविरमथम्मणाः ॥ 4॥ नाभाटीलोतथाखोजीकूबालालतुरङ्गिणौ । मलूकश्चेतनस्वामी योगा नन्दभडङ्गिनौम् ॥ 5॥ श्रीभगवन्नारायणौ रामरङ्गीचतुर्भुजः । पूर्णविराठी हनुमान् रामरावल एवच ॥ 6॥ कबीरदेवमुरारी हुँदुरामस्तथैवच । माधवोज्ञानिनामाश्च श्रीतनतुलसी तथा ॥ 7॥ राघोचेतनकालुश्च रामरमणिरेवच । रामानन्दानुयायिनान्द्वाराः सप्तत्रिंशन्मताः ॥ 8॥ नागाख्यश्शोभुरामश्च वनखण्डीघमण्डीच । परशुरामश्चगोविन्दस्त्यागी कर्मचन्दस्तथा । आत्मारामाश्च नवमोनिम्बार्कस्यानुयायिनाम् ॥ 9॥ नित्यानन्दः श्यामानन्दः श्रीराधाबल्लभस्तथा ॥ 10॥ श्रीमाध्वसम्प्रदायिनान्त्रयोद्वाराः सताम्मताः ॥ 11॥ सुभक्तोनामदेवोवै गोकुलो विठ्ठलस्तथा । विष्णुस्वाम्यनुयायिना त्रयोद्वाराः सताम्मताः ॥ 12॥ रामनारायणेनेमेन्द्वारा अयोध्यावासिना । चतुर्णांसम्प्रदायिनां वर्णिताहि विभागशः ॥ 13॥ अथसप्त, अखाडा\- अखण्डसंज्ञासङ्केतः कृतोधर्मविवर्द्धये । लानन्दप्रभृतिभिः सम्प्रदायानुसारिभिः ॥ 1॥ नाहमादिखण्डोयत्र साखण्डउहाहृतःः । चतुर्णांसम्प्रदायिनामखण्डा H सप्तवैमताः ॥ 2॥ तत्तदन्तर संज्ञानामर्थश्चैव यथाश्रुतः । वर्णयामि वैष्णवानां पाद पद्मप्रणम्यवै ॥ 3॥ दिगम्बर\- केवलंस्वेष्टदेवस्यस्मरणेवर्त्ततेसदा । दिशोम्बराणियस्यस्यात्सम्मतस्सदिगम्बरः ॥ 4॥ निर्वाणा \- वानंविषयरूपंयच्छुष्कं फलमुदाहृतम् । यस्मात्तु निर्गतं वानं सनिर्वाणस्समीरितः ॥ 5॥ निर्मोही \- स्वस्यहानुवर्तिषु पुत्रवित्तगृहादिषु । मोहोहिनिर्गतो यस्मात्स निर्मोहौदाहृतः ॥ 6॥ खाकी \- खम्ब्रह्मण्यास्मरणचकं सुखेचप्रकीर्तितम् । ब्रह्मणस्स्मरणेयस्यसुखं खाकीमतोबुधैः ॥ 7॥ निरालम्ब\- देवान्तरेष्ववलम्बायेश्चाल्पसुखसाधनः । सनिश्शेषगतो यस्मान्निरालम्बोमतोहिसः ॥ 8॥ सन्तोषी \- स्वारब्धस्यतु संयोगात्स्वल्पेलब्धेऽपि वस्तुनि । सन्तोषोविद्यतेयस्य ससन्तोषी सदामतः ॥ 9॥ महानिर्वाण\- निर्वाणं निवृत्तौनाशे मोक्षेचैवप्रकीत्तितम् । महन्मोक्षसुखंयस्य समहानिर्वाणोमतः ॥ 10॥ अखाडे में शामिल होने वाले की संज्ञायें\- छोरोबनगिरेर्दारो होडदङ्घस्तृतीयकः । मुदाठयश्चनागोवै षष्ठोऽतीतोमतोबुधैः ॥ 11॥ प्रत्यखण्डं च षट्संज्ञाविद्यन्त्तेद्युत्तरोतराः । तत्तत्सेवाविभागेन कृताः पूर्वैर्मुन्दावहाः ॥ 12॥ तथात्र्यब्दान्तन्त्र्यब्दान्तमेकैकातुप्रवर्त्तते । पञ्चमीरविवर्षान्ता मताश्रीसुजनैस्सदा ॥ 13॥ अन्तिमायास्तुसंज्ञाया मरणावधिर्मतोबुधैः । अस्याम्भजननिष्ठाच हितादिशश्चवर्त्तते ॥ 14॥ छोरा \- स्वपूर्वेषान्तुसेवायै दन्तकाष्ठादिकं तथा । छुरतितेन छोरेति संज्ञातस्यप्रकीर्तिता ॥ 15॥ बनगीदार\- सबनगिरिदारोवैरागद्येववनञ्चयः । दृणातिप्रभुकैङ्कर्यैः कल्मषस्यगिरिन्तथा ॥ 16॥ हुडदङ्घा\- अन्नापाकादिकैङ्कर्येदुर्जनानामनादरात् । पालयत्यात्मानंयस्तु होडदङ्घोमतो बुधैः ॥ 17॥ मुदाठिया\- मुदमाप्नोतिसर्वत्रयतोदेवस्ततोमुदाठू । सेवार्थमयतेतं यो मुदाठयमतोहिसः ॥ 18॥ नागा \- नगवदुपकारेयोवर्त्तते महतां सदा । सम्यग्वचन चातुर्यैस्तेननागाउदाहृतः ॥ 19॥ अतीत\- पञ्चसंज्ञोक्तकैङ्कर्यमतिक्रम्यस्थितस्तुयः । केवलंरामस्मरणेयत्तोऽतीतो मतो बुधैः ॥ 20॥ अखाडमल्ल\- गुरुस्थानम्मया सेव्यमित्यभिमानंसन्त्यजन् । अखण्डधरतेयश्चाखण्डमल्लमतोहिसः ॥ 21॥ स्थानधारी\- गुरुस्थानम्मयासेव्यमितिधर्मन्तुह्यत्यजन् । गुरुकृपावलम्बीयः सहिस्थान धरोमतः ॥ 22॥ महानिर्वाण सन्तोषौ निर्मोहस्यानुयायिनौ । निरालम्बश्चखाकीच निर्वाणस्यानुयायिनौ ॥ 23॥ दिगम्बरश्चमध्यस्थोगमने वर्त्तते सदा । निर्वाणश्चाग्रतोगच्छेन्निर्मोंहस्तुप्रष्ठतः ॥ 24॥ त्र्यनीकमेवंसम्बन्धं सर्ववैष्णवसम्मतम् । वर्णितञ्चमयातत्तु पूर्वेभ्यश्चयथाश्रुतम् ॥ 25॥ रामनारायणेनायं सुज्ञानायसतांसदा । अखण्डसंज्ञासिद्धान्तो वर्णितोवैमुदावहः ॥ 26॥ इति द्विपञ्चाशद्वाराचार्याकृता भजनरत्नावली सम्पूर्णा । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}