% Text title : Charamamantraramayanam % File name : charamamantrarAmAyaNaM.itx % Category : raama, rAmAnanda, mantra % Location : doc\_raama % Author : Haryanandacharya % Proofread by : Parashara Ranganathan % Latest update : January 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Charamamantraramayanam ..}## \itxtitle{.. charamamantrarAmAyaNaM ..}##\endtitles ## श्रियानन्दं गुरुं नत्त्वा रामं बोधायनं तथा । कुर्वे श्रीचरममन्त्ररामायणं हि मुक्तिदम् । सर्वज्ञः सर्वशक्तिश्च सर्वेशः सर्वकारणम् । रामः सर्वावतारी हि कौशल्यानन्दनोऽभवत् ॥ 1॥ कृतं सर्वं जगद् येन स्वेक्षणाच्च स्वदेहतः । तद् ब्रह्मधर्मरक्षार्थमयोध्यायामजायत ॥ 2॥ देवप्रार्थनया रामो दाशरथिर्बभूव हि । बाललीला कृता रम्या रामेण सर्वसौख्यदा ॥ 3॥ वशिष्ठात् पठिताः सर्वा विद्या रामेण धीमता । रामोऽथ यज्ञरक्षायै विश्वामित्रेण याचितः ॥ 4॥ प्रभावाच्च महान् रामो बालोऽपि ताटकामहन् । हत्त्वा राक्षससङ्घांश्च मुनेर्यज्ञं ररक्ष हि ॥ 5॥ पत्या शिला कृताऽहिल्या पादधूल्या हि रामतः । चैतन्यं प्रापिता रामं तुष्टाव श्रद्धया भृशम् ॥ 6॥ नाथश्च सर्वलोकानां श्रीरामो मैथिले पुरे । भङ्क्त्वा माहेश्वरं चापमुदूहे मैथिलीं शुभाम् ॥ 7॥ यतः स्वस्य धनुः कृष्टं दृष्ट्वा च विस्मयं गतः । संस्तुत्य भार्गवो रामं स्वेष्टदेशं जगाम तत् ॥ 8॥ तस्मै हि स्वपदं दातुमियेष कोशलेश्वरः । गतो रामो वनं किन्तु कैकेयीवरयाञ्चया ॥ 9॥ वासं वन्यं गते रामे राजा स्वर्ग जगाम हि । नैच्छत्तु भरतो राज्यमाज्ञप्तो गुरुणापि च ॥ 19॥ इति रामोऽनुनीतोऽपि भरतेन महात्मना । नैच्छद् राज्यं ददौ किन्तु पादुके भरताय हि ॥ 12॥ चक्रे च भरतेनापि पादुकाराधनं शुभम् । पादुकाधीनतां गत्वा रामराज्यं ररक्ष सः ॥ 13॥ यातश्च दण्डकारण्यं चित्रकूटाद्धि राघवः । रक्षितुं ऋषिसङ्घं च रामेण राक्षसा हताः ॥ 14॥ चकार पञ्चवट्यां हि वासं गोदावरीतटे । रामेच्छ्याऽनुजेनाथ शूर्पणखाविरूपिता ॥ 15॥ तेनागताँश्च युद्धाय खरादिकान् हि राक्षसान् । निजघान रणे रामो दारुणान् ऋषिमक्षकान् ॥ 16॥ अथ जगाम मारीचं रावणो राक्षसाधिपः । हैमं मृगं च तं कृत्वा स्वयं सीतामपाहरत् ॥ 17॥ भयात् पलायितं रामो हतवान् काञ्चनं मृगम् । सलक्ष्मणः कुटीं गत्वा सीतार्थं विललाप च ॥ 18॥ यं विदित्वा गुरोर्लोकास्तरन्ति शोकसागरम् । स एव भगवान् रामः शुशोच नरलीलया ॥ 19॥ यं विदित्वा गुरोर्लोकास्तरन्ति शोकसागरम् । स एव भगवान् रामः शुशोच नरलीलया ॥ 19॥ सर्वथाऽऽत्मार्पकं गृध्रं मुक्ति दत्त्वा च राघवः । सानुजो वायुपुत्रेण सुग्रीवं चाथ सङ्गतः ॥ 20॥ सर्वथाऽऽत्मार्पकं गृध्रं मुक्ति दत्त्वा च राघवः । सानुजो वायुपुत्रेण सुग्रीवं चाथ सङ्गतः ॥ 20॥ वह्निं च साक्षिणं कृत्वा सुकण्ठमित्रतां गतः । हत्वा च वालिनं रामो सुग्रीवं कृतवान् नृपम् ॥ 21॥ भूमिजान्वेषणायाथ प्रेषिता ऋक्षवानराः । लङ्कायां सा हि दृष्टाथ लङ्का दग्धा हनूमता ॥ 22॥ तेभ्यः सहागतेभ्यश्च दत्त्वाऽऽनन्दं च मारुतिः । सन्देशं भूमिजायाश्च श्रीरामाय न्यवेदयत् ॥ 23॥ यो राघवो भवाब्धेश्च तारको विश्रुतः श्रुतौ । अश्मसेतुं स एवाब्धौ कृतवान् विस्मयावहम् ॥ 24॥ ददौ विभीषणाय स्वं श्रिताय राघवोऽभयम् । सर्वेभ्यश्चाभयं रामो दत्ते सकृत् प्रपत्तितः ॥ 25॥ दाम्भिकं रक्षसां नाथं रावणं राघवोऽवधीत् । लङ्केशं कृतवान् रामो स्वप्रपन्नं विभीषणम् ॥ 26॥ ये मृतास्तांश्च सञ्जीव्य सुरैर्ब्रह्मादिभिः स्तुतः । स्वजनैः पुष्पकेनाथ रामोऽयोध्यामगात् पुनः ॥ 27॥ तद् रामागमनं प्रोक्तं भरतं श्रीहनूमता । श्रुत्वा समागतान् सर्वानाश्लिक्षद् राघवः प्रभुः ॥ 28॥ व्रतं स्वजनकाज्ञप्तं पूर्णं कृत्वा हि राघवः । उररीकृतवान् राज्यं सर्वनेत्रमहोत्सवम् ॥ 29॥ ततं दृष्ट्वा पुष्पवृष्टिर्हि कृता हर्षात् सुरैः शुभा । रामराज्ये प्रजा सर्वा लोकत्रयं मुमोद च ॥ 30॥ महतश्च महीयान् यश्चाणीयानणुतोऽपि यः । वन्दे तं राघवं ब्रह्म व्यापकं श्रितमुक्तिदम् ॥ 31॥ महोदधिर्गुणानां यो निर्दोषः सुषमाकरः । अमोघार्चास्तवं वन्दे तं रामं वेदवेदितम् ॥ 32॥ श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मितम् । भवताच्चरममन्त्ररामायणं सुखप्रदम् ॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणि प्रणीतं चरममन्त्ररामायणं सम्पूर्णम् । ## Proofread by Parashara Ranganathan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}