% Text title : Dashopanishatsara ShrirAmabhadra Stotram % File name : dashopaniShatsArashrIrAmabhadrastotram.itx % Category : raama, shrIdharasvAmI, upanishhat % Location : doc\_raama % Author : Shridharasvami % Transliterated by : Sonali Upendra Dasare % Description/comments : shrIdharasvAmI stotraratnAkara % Acknowledge-Permission: https://shridharamrut.com % Latest update : November 3, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dashopanishatsara ष्रिरामभद्र Stotram ..}## \itxtitle{.. दशोपनिषत्सार श्रीरामभद्रस्तोत्रम् ..}##\endtitles ## (उपनिषद्पठणफलश्रुतिः) (शार्दूलविक्रीडितवृत्तम्) श्रीमद्रामपदारविन्दमधु ये भृङगाः सरागा अमी सेवन्ते सनकाः शुकादिमुनयस्तेषां न काचित्स्पृहा । श्रीमद्रामपदारविन्दमधुनो जानन्ति वै ते रसं तत्स्वादात्परसौख्यदा भवति या सा स्यात्स्थितिर्नः सदा ॥ 1॥ ईशावास्यमिदं जगत्भवति भो जीवाः सुखान्वेषकाः नास्त्यस्मिन् सुखलेश इत्युत इह बूते श्रुतिर्मा गृधः । भुञजीथा इतरां च रामपदवीं त्यक्तेन तेनाधुना मोहो नास्ति न शोक इत्यपि भवेदेकात्मतादर्शने ॥ 2॥ शिष्यः पृच्छति केन खानि च मनः प्राणा गुरो चेशिताः यच्छ्रोत्रं श्रवणस्य वाक्च वचसश्चित्तस्य चेतोपि तत् । चक्षुर्गच्छति नो मनो न च वचो यत्रास्ति तत्को वदेत् एतत्ते प्रभुरामरूपमगुणं यक्षात्मकं सर्वभृत् ॥ 3॥ श्रेयः प्रेय इति द्वयं खलु तयोस्तच्छ्रेय एवाभयं धीरो यस्तु विरक्तचित्तविलयसन्धन्यः कृती चात्मवित् । सूर्याचन्द्रमसौ न यत्र हुतभुग् रामस्य तस्मिन् पदे शुद्धे शुद्धजलं यथा भवति सः स्वात्मैव वक्ति श्रुतिः ॥ 4॥ तं वेद्यं पुरुषं हि वेद न परं वेद्यं न तन्मृत्युभिः योऽस्यामेवतनौ विभाति सततं शुभ्रो भवत्यक्षरः । यज्ज्ञात्वा मुदमश्रुतेऽत्र सकलं भद्रं च सर्वज्ञतां तच्छ्रीरामपदस्वरूपममलं ज्ञेयं च गेयं पुनः ॥ 5॥ यद्ज्ञानाद्विदितं जगत्तदविकृद्धामस्वरूपं स्वयं विज्ञाय स्वगुरोर्मुखात्परमितो भिन्नं न वेत्ति क्वचित् । सिन्धुं प्राप्य यथा न मुञचति नदी विद्वान परं विन्दते यो वै तत्परमं च वेद सततं ब्रह्मैव स ब्रह्मवित् ॥ 6॥ ओङ्कारं व्यभजचश्रुतिर्वदति तदभुतं भविष्यद्गवत् जीवेशौ च विभावयत्यपि पुनर्ब्रूते तयोरेकताम् । यद्ज्ञात्वा नितरामभिन्नपदवीं प्राप्नोत्यमात्रां शिवां शुद्धं तुयरि मदं स्फुटं परिमिति श्रीरामभद्रोव्ययः ॥ 7॥ संसारस्य च रेरिवा मम तु या कीर्तिर्गिरेरुन्नता यतुर्ध्व जगतोऽस्य मूलमिति तद् ब्रह्मात्ममद्रूपकम् । यज्ज्ञात्वा स्वमृतं परं विभुरहं ब्रूते त्रिशङकुर्यतः तच्छ्रीरामप्रदारविन्दभजने किं वा भवेद्दुर्घटम् ॥ 8॥ आनन्दात्समुदीर्य यान्बहुविधान्बाह्यान्परां श्वापरान् सत्यं ज्ञानमनन्तमक्षरमहं यो वेद निष्कामतः । सर्वान् सोऽश्रुत इत्यपि श्रुतिरहो बूते परं विन्दते तत् श्री रामपदं भजध्वमधुना ब्रह्मैव यन्निभयम् ॥ 9॥ yatsR^iiR^iShTasthitipAlanaM विदलनं धृत्वापि साक्षी स्वयं अन्नं प्राणमनोमतिभ्य इति तच्चानन्दकोशागतिम । यन्मायारहितं चकास्ति सततं कार्यं न यस्मिन् क्वचित् तच्छ्री रामपदं भजामि नितरामानन्दमात्रं शिवम् ॥ 10॥ येनेदं मन इन्न्द्रियाणि च तथा प्राणा जगज्जायते जन्मादिष्वपि जाग्रदादिषु तथा यज्ज्ञापकं विस्फुटम् । यस्मिन्सर्वजगत्प्रतिष्ठितमिदं रज्वां यथा हि भ्रमः प्रज्ञानं प्रभुरामरूपमचलं तच्चिन्तये सिद्धये ॥ 11॥ यो भूमा सुखमद्वितीयमधुना जानीहि तत्त्वं बृहत् तच्छ्रीरामपदात्मरूपमिति यत्सूक्ष्माच्च सूक्ष्मं परम् । श्रद्धत्स्वेति पुनश्च तत्त्वमसि भेराबू?रते श्रुतिर्नैकधा ज्ञात्वा स्वल्पमिदं हि मर्त्यमिह यत्सत्यं भजे तत्पदम् ॥ 12॥ ब्रह्माग्रे यदवेदहं पुनरिदं तत्सर्वमेवाभवत् नास्त्यस्मादपरं यतो जगदिदं ब्रह्मैव सर्वं खलु । तद्योऽबुध्यत सोऽभवत्तदपरं नासीत्स एवाद्वयः ज्ञात्वा श्रीगुरुरामरूपमभयं चाश्रित्य धन्या वयम् ॥ 13॥ दशोऽपनिषदां सारं श्रीरामस्तवमुत्तमम् । यः पठेच्छूणु याभक्त्या मुक्तिभाक्स भवेद्धुरवम् ॥ इति दशोपनिषत्सारश्रीरामभद्रस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Sonali Upendra Dasare \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}