% Text title : Shri Tanatulasidasacharyapranita Dharmashikshavalih % File name : dharmashikShAvaliHtanatulasIdAsAchArya.itx % Category : raama, rAmAnanda, advice, upadesha % Location : doc\_raama % Author : tanatulasIdAsAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Tanatulasidasacharyapranita Dharmashikshavalih ..}## \itxtitle{.. श्रीतनतुलसीदासाचार्यप्रणीता धर्मशिक्षावलिः ..}##\endtitles ## प्रणम्य भाष्यकृद्रामानन्दं रामं गुरुं तथा । धर्मबोधाय कुर्वेऽहं धर्मशिक्षावलीं शुभाम् ॥ 1॥ सर्वात्मा च मतो रामस्तद्देहाः सर्व एव हि । समादृत्य ततः सर्वान् सुखिनः सर्वथा कुरु ॥ 2॥ अहिंसासदृशो धर्मो लोके वेदे च नास्ति तत् । अहितं कस्यचित् क्वापि कदाचिदपि नो कुरु ॥ 3॥ सत्यं हि परमो धर्मः सर्वं सत्ये प्रतिष्ठितम् । मनसा कर्मणा वाचा सदा सत्यं समाचर ॥ 4॥ इन्द्रियाणां समूहं च विषयाद् विनिवर्त्य हि । श्रीमद्रामस्य कैङ्कर्ये सर्वदा विनियोजय ॥ 5॥ सर्वेषां हितकर्त्ता च स्वामी रामः परेश्वरः । तस्य सर्वात्मनो जीवो दासोऽणुः चेतनो वपुः ॥ 6॥ अद्वितीयो जगद्धेतू रामो दिव्यवपुर्गुणः । सर्वेषां रक्षकश्चाथ भक्त्या मुक्तिप्रदायकः ॥ 7॥ स्वस्य दास्यं च रामस्य स्वामितां स्मर नित्यशः । बद्धतां स्वस्य रामस्य मोचकत्वं च भावय ॥ 8॥ त्वां त्वदीयं च सर्वं हि श्रीमद्रामस्य चिन्तय । स्वीय तथा निजात्मानं श्रीमद्रामाय चार्पय ॥ 9॥ स्वस्याहितविधातारं प्रति हितं समाचर । देहेन मनसा वाचा सर्वदैव शुचिर्भव ॥ 10॥ रामभक्तैर्न कर्त्तव्या चिन्ताभोजनवस्त्रयोः । यतो विश्वम्भरो रामो नैव भक्तानुपेक्षते ॥ 11॥ पूर्वाचार्यप्रबन्धानां सर्वदा चिन्तनं कुरु । रामायणादिपाठं च कुरु नित्यं हि श्रद्धया ॥ 12॥ मुनिभिः सर्वशास्त्रैश्च निश्चितमेतदेव हि । ज्ञेयो ध्येयश्च गेयश्च सीतानाथोऽखिलेश्वरः ॥ 13॥ आचार्यसहितौ सीतारामौ पूज्यौ च सर्वदा । सायं प्रातश्च रामस्य स्तुतिः कार्या मुमुक्षणा ॥ 14॥ रामं च रामभक्ताँश्च ये नमन्ति सदा भुवि । सन्ति ते मानवा देवा नमस्कार्या हि तेऽनिशम् ॥ 15॥ सर्वेषु रममाणं हि रामं स्मरति यः सदा । यज्ञो दानं तपश्चात्र सन्तु तस्य न वा भुवि ॥ 16॥ न च रामात् परं नाम न मन्त्रस्तारकात् परः । श्रीरामान्न परो देवः शास्त्रं वेदात् परं न हि ॥ 17॥ रामं ब्रह्म विहायात्र परस्योपासनं च यत् । जाह्रव्याश्च जलं त्यक्तवा पानं कूपजलस्य तत् ॥ 18॥ लाभस्तस्य जयस्तस्य नैव तस्य पराजयः । रामःकमलपत्राक्षो विषयो यस्य संस्मृतेः ॥ 19॥ श्रीतनतुलसीदासद्वाराचार्येण निर्मिता । धर्मशिक्षावली भूयाद् धर्मतत्त्वावबोधिनी ॥ 20॥ इति श्रीतनतुलसीदासाचार्यप्रणीता धर्मशिक्षावलिः सम्पूर्णा । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}