%@@1 %-------------------------------------------- % File name : hanumatkavachaAnanda.itx % Text title : shrI hanumat_kavacham % Author : Valmiki % Language : Sanskrit % Subject : Hinduism/religion/traditional % Description/comments : from Anandaramayana % Transliterated by : Antaratma antaratma at Safe-mail.net % Proofread by : Antaratma antaratma at Safe-mail.net % Translation by : % Latest update : July 4, 2006 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % https://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI hanumat kavacham ..}## \itxtitle{.. shrI hanumat kavacham ..}##\endtitles ## || श्रीमदानन्दरामायणान्तर्गत श्री हनुमत् कवचं ॥ ॥ OM श्री हनुमते नमः ॥ OM अस्य श्री हनुमत्कवच स्तोत्र महामन्त्रस्य\, श्री रामचन्द्र ऋषिः । श्री हनुमान् परमात्मा देवता । अनुष्टुप् छन्दः । मारुतात्मजेति बीजं । अञ्जनीसूनुरिति शक्तिः । लक्ष्मणप्राणदातेति कीलकं । रामदूतायेत्यस्त्रं । हनुमान् देवता इति कवचं । पिङ्गाक्षोमित विक्रम इति मन्त्रः । श्रीरामचन्द्र प्रेरणया रामचन्द्र प्रीत्यर्थं मम सकल कामना सिद्ध्यर्थं जपे विनियोगः ॥ करन्यासः ॥ OM हां अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः । OM हीं रुद्र मूर्तये तर्जनीभ्यां नमः । OM हूं रामदूताय मध्यमाभ्यां नमः । OM हैं वायुपुत्राय अनामिकाभ्यां नमः । OM हौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः । OM हः ब्रह्मास्त्र निवारणाय करतल करपृष्ठाभ्यां नमः ॥ अङ्गन्यासः ॥ OM हां अञ्जनीसुताय हृदयाय नमः । OM हीं रुद्र मूर्तये शिरसे स्वाहा । OM हूं रामदूताय शिकायै वषट् । OM हैं वायुपुत्राय कवचाय हुं । OM हौं अग्निगर्भाय नत्रत्रयाय वौषट् । OM हः ब्रह्मास्त्र निवारणाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ अथ ध्यानम् ॥ ध्यायेत्बालदिवाकरद्युतिनिभं देवारिदर्पापहं देवेन्द्र प्रमुखं प्रशस्तयशसं देदीप्यमानं रुचा । सुग्रीवादि समस्तवानरयुतं सुव्यक्त तत्त्वप्रियं संसक्तारुण लोचनं पवनजं पीताम्बरालङ्कृतं ॥ 1॥ उद्यन् मार्ताण्डकोटि प्रकट रुचियुतं चारुवीरासनस्थं मौञ्जी यज्ञोपवीताभरण रुचिशिखं शोभितं कुण्डलाङ्गं । भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनाद प्रमोदं ध्यायेदेवं विधेयं प्लवग कुलपतिं गोष्पदीभूत वार्धिं ॥ 2॥ वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डल मण्डितं निगूढमुपसङ्गम्य पारावार पराक्रमं ॥ 3॥ स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिं । कुण्डल द्वय संशोभिमुखांभोजं हरिं भजे ॥ 4॥ सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुं । उद्यद् दक्षिण दोर्दण्डं हनुमन्तं विचिन्तयेत् ॥ 5॥ अथ मन्त्रः ॥ OM नमो हनुमते शोभिताननाय यशोलङ्कृताय अञ्जनीगर्भ संभूताय । राम लक्ष्मणानन्दकाय । कपिसैन्य प्रकाशन पर्वतोत्पाटनाय । सुग्रीवसाह्यकरण परोच्चाटन । कुमार ब्रह्मचर्य । गंभीर शब्दोदय । OM ह्रीं सर्वदुष्टग्रह निवारणाय स्वाहा । OM नमो हनुमते एहि एहि । सर्वग्रह भूतानां शाकिनी डाकिनीनां विशमदुष्टानां सर्वेषामाकर्षयाकर्षय । मर्दय मर्दय । छेदय छेदय । मर्त्यान् मारय मारय । शोषय शोषय । प्रज्वल प्रज्वल । भूत मण्डल पिशाचमण्डल निरसनाय । भूतज्वर प्रेतज्वर चातुर्थिकज्वर ब्रह्मराक्षस पिशाचः छेदनः क्रिया विष्णुज्वर । महेशज्वरं छिन्धि छिन्धि । भिन्धि भिन्धि । अक्षिशूले शिरोभ्यन्तरे ह्यक्षिशूले गुल्मशूले पित्तशूले ब्रह्म राक्षसकुल प्रबल नागकुलविष निर्विषझटितिझटिति । OM ह्रीं फट् घेकेस्वाहा । OM नमो हनुमते पवनपुत्र वैश्वानरमुख पापदृष्टि शोदा दृष्टि हनुमते घो अज्ञापुरे स्वाहा । स्वगृहे द्वारे पट्टके तिष्डतिष्ठेति तत्र रोगभयं राजकुलभयं नास्ति । तस्योच्चारण मात्रेण सर्वे ज्वरा नश्यन्ति । OM ह्रां ह्रीं ह्रूं फट् घेघेस्वाहा । श्री रामचन्द्र उवाच\- हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । अधस्तु विष्णु भक्तस्तु पातु मध्यं च पावनिः ॥ 1॥ लङ्का विदाहकः पातु सर्वापद्भ्यो निरन्तरं । सुग्रीव सचिव: पातु मस्तकं वायुनन्दनः ॥ 2॥ भालं पातु महावीरो भृवोर्मध्ये निरन्तरं । नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ 3॥ कपोले कर्णमूले च पातु श्रीरामकिङ्करः । नासाग्रं अञ्जनीसूनुः पातु वक्त्रं हरीश्वरः ॥ 4॥ वाचं रुद्रप्रियः पातु जिह्वां पिङ्गल लोचनः । पातु देवः फाल्गुनेष्टः चिबुकं दैत्यदर्पहा ॥ 5॥ पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः । भुजौ पातु महातेजाः करौ च चरणायुधः ॥ 6॥ नगरन् नखायुधः पातु कुक्षौ पातु कपीश्वरः । वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ 7॥ लङ्का निभञ्जनः पातु पृष्ठदेशे निरन्तरं । नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः ॥ 8॥ गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः । ऊरू च जानुनी पातु लङ्काप्रसाद भञ्जनः ॥ 9॥ जङ्घे पातु कपिश्रेष्ठोः गुल्फौ पातु महाबलः । अचलोद्धारकः पातु पादौ भास्कर सन्निभः ॥ 10॥ अङ्गान्यमित सत्वाढ्यः पातु पादरङ्गुलीस्तथा । सर्वाङ्गानि महाशूरः पातु रोमाणि चाक्मवित् ॥ 11॥ हनुमत् कवचं यस्तु पठेद् विद्वान् विचक्षणः । स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥ 12॥ त्रिकालमेककालं वा पठेन् मासत्रयं नरः । सर्वान् रिपून् क्षणान् जित्वा स पुमान् श्रियमाप्नुयात् ॥ 13॥ इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे श्री हनुमत्कवचं संपूर्णं ॥ ## \medskip\hrule\medskip Encoded and proofread by Antaratma antaratma at Safe-mail.net \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}