श्रीमज्जानकीराघवषट्कम्

श्रीमज्जानकीराघवषट्कम्

आञ्जनेयार्चितं जानकीरञ्जनं भञ्जनारातिवृन्दारकञ्जाखिलम् । कञ्जनानन्तखद्योतकञ्जारकं गञ्जनाखण्डलं खञ्जनाक्षं भजे ॥ १॥ कुञ्जरास्यार्चितं कञ्जजेन स्तुतं पिञ्जरध्वंसकञ्जारजाराधितम् । कुञ्जगञ्जातकञ्जाङ्गजाङ्गप्रदं मञ्जुलस्मेरसम्पन्नवक्त्रं भजे ॥ २॥ बालदूर्वादलश्यामलश्रीतनुं विक्रमेणावभग्नत्रिशूलीधनुम् । तारकब्रह्मनामद्विवर्णीमनुं चिन्तयाम्येकतारिन्तनूभूदनुम् ॥ ३॥ कोशलेशात्मजानन्दनं चन्दना- नन्ददिक्स्यन्दनं वन्दनानन्दितम् । क्रन्दनान्दोलितामर्त्यसानन्ददं मारुतिस्यन्दनं रामचन्द्रं भजे ॥ ४॥ भीदरन्ताकरं हन्तृदूषिन्खरं चिन्तिताङ्घ्र्याशनीकालकूटीगरम् । यक्षरूपे हरामर्त्यदम्भज्वरं हत्रियामाचरं नौमि सीतावरम् ॥ ५॥ शत्रुहृत्सोदरं लग्नसीताधरं पाणवैरिन्सुपर्वाणभेदिन्शरम् । रावणत्रस्तसंसारशङ्काहरं वन्दितेन्द्रामरं नौमि स्वामिन्नरम् ॥ ६॥ शङ्खदीपाख्यमालिन्सुधीसूचिका- निर्मितं वाक्स्रजं चेदमिष्टप्रदम् । स्रग्विणीछन्दसूत्रेण सन्दानितं द्वब्जिनीशाभवर्णीषडब्जैः युतम् ॥ ७॥ इति दासोपाख्य-शङ्खदीपरचितं श्रीमज्जानकीराघवषट्कं सम्पूर्णम् ॥ Composed and prepared by Sankhadeep Das sankhadeepd04 at gmail.com
% Text title            : Janakiraghava Shatkam
% File name             : jAnakIrAghavaShaTkam.itx
% itxtitle              : jAnakIrAghavaShaTkam
% engtitle              : jAnakIrAghavaShaTkam
% Category              : raama, ShaTkam
% Location              : doc_raama
% Sublocation           : raama
% Author                : Sankhadeep Das sankhadeepd04 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sankhadeep Das
% Proofread by          : Sankhadeep Das
% Latest update         : September 16, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org