% Text title : Shri Khojidevacharyavirachitam Shrijanakajaprapattisara Stotram % File name : janakajAprapattisArastotraMkhojIdevAchArya.itx % Category : raama, rAmAnanda, prapatti, stotra % Location : doc\_raama % Author : khojIdevAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrijanakajaprapattisara Stotram ..}## \itxtitle{.. shrIjanakajAprapattisArastotraM ..}##\endtitles ## na वाग्वपुर्बुद्धिभिरेव कस्यचित् कदापि हिंसाऽस्तु शरीरिणो वृथा । भवत्पदाम्भोरुहचिन्तनं विना न चापयात्वम्बुजवीक्षणे क्षणः ॥ 1॥ हसन्तु निन्दन्तु वदन्तु दुर्वचो जना नियुक्ता हृदयस्थितेन वै । केनापि देवेन यदाश्रितं सदा न संस्थितिं स्वां प्रजहातु मे मनः ॥ 2॥ निन्दा भयं मेऽस्तु तथा न जातुचिद् यथेह निन्द्याचरणान्ममोरसि । परोपकाराय सदाऽस्तु मे मतिर्न चापकाराय कदापि कस्यचित् ॥ 3॥ न क्रूरदृष्टिर्मम सत्सु भूयान्निरीक्ष्ण्यमाणोऽस्य सकोपनेत्रैः । मासेवतस्तानविपकबुद्धया साधून् मदो मे हृदयं वृणोतु ॥ 4॥ अपात्रपूजा न च पात्रहेलनं तिरस्क्रिया नाप्यपराध्यतां सताम् । अदण्ड्यदण्डोऽस्तु न मे कृतघ्नतामयी क्रिया कापि विदेहनन्दिनि ॥ 5॥ योषित्सु सर्वासु च मातृबुद्धिस्तथाऽस्तु मे स्वसृमतिः प्ररूढा । बालेषु सर्वेषु च बन्धुबुद्धिर्मा नीचबुद्धिः सततं ममास्तु ॥ 6॥ विश्वासघातो न तथा कदर्यता नाभक्ष्यपेयाशनपानमस्तु मे । न शास्त्रसंवर्जितकर्मसु स्पृहा कदापि भूयान्महिते महीयसाम् ॥ 7॥ सहिष्णुता क्षान्तिरमन्दशेमुषी वात्सल्यताऽव्याजकृपा विनम्रता । उदारता ही मृदुता सुशीलता न जातु चैता हृदयं त्यजन्तु मे ॥ 8॥ मदाश्रिता क्लेशयता न सन्तु वै विशेषतो भागवता उपेक्षया । नाभ्यागताः क्रूरगिरा दृशार्दिताः समुच्छ्वसन्तु स्मयदूषितात्मनः ॥ 9॥ ऋते त्वदुच्छिष्टमथान्यवस्तुषु स्याद् भोगबुद्धिर्न कदापि मामकी । त्वदर्थमेवाखिलचेष्टितं हि मे भक्तापराधो न कदापि मां स्पृशेत् ॥ 10॥ रतिः प्रवृत्तौ विरतिर्निवृत्तौ सङ्गोऽसतां नास्तु सतामसङ्गः । सर्वेषु सर्वास्वनुरागदृष्टिर्मा दोषदृष्टिर्मम कर्हिचित् स्यात् ॥ 11॥ स्वभृत्यसम्पोषणसक्तचेतसा नोपेक्षिताः सन्तु मया त्वदाश्रिताः । लोभाद् भयाद् वा निजधर्मवर्जिता क्रियाऽस्तु नो काऽपि तवानुकम्पया ॥ 12॥ स्वप्नोपमं मानुषमेत्य जन्म स्वर्वासिमृग्यं क्षणभङ्गुरञ्च । वैरं न कुर्यां तव तुष्टिकामः केनाप्यहं श्रीनिमिवंशभूषे ॥ 13॥ न्यायालयं ते क्षमताप्रधानं न्यायप्रधानं न वदन्ति सन्तः । क्षान्तिप्रधाना मतिरस्तु तस्मान् न्यायप्रधाना न मम क्षमाब्धे ॥ 14॥ भयं न मे स्याच्चरतः स्वधर्मं कालादपि प्राप्तविवेकदृष्टेः । मत्तस्तथा तन्न पिपीलिकानां सौभाग्यमेतत् कृपया प्रयच्छ ॥ 15॥ स्वशिक्षयैवादृढयन् स्वधर्मं समाश्रितान् भागवते प्रधाने । अनेकसांसारिक भोगसक्तं न काङ्क्षितं जन्म चिराय लोके ॥ 16॥ त्वद्धामवासस्तव कीर्तिगानं त्वन्नामसङ्कीर्त्तनमेव नित्यम् । अम्बाशुभोत्सङ्गविहारशीले त्वद्रूपसञ्चिन्तनमस्तु मह्यम् ॥ 17॥ अन्यान्यदेवार्चनवन्दनस्मृतिस्तव प्रपत्तिः श्रवणानुरागिता । स्वप्नेऽपि भूयादिह भक्तिकण्टकं नानन्यता पाठपरायणस्य मे ॥ 18॥ पूज्यानुवन्द्या परिभावनीया ज्ञेयानुगेया समुपासनीया । श्रेयः परं काङ्क्षिभिरात्मनिष्ठैस्त्वामेव हित्वाऽखिलकर्मजालम् ॥ 19॥ स मे पिता सा जननी स बन्धुः सखा स दाता स पतिर्गुरुः सः । कृपालुतोपेक्षितसर्वदोषः सेवासहायो य इहास्त्वनीहः ॥ 20॥ परमलालनैः पाल्यते त्वया निरयकर्मकृन्मादृशो जनः । करुणया यया हेतुहीनया कुरु न मां तया सेवयोज्झितम् ॥ 21॥ विनय एव मेऽयं हि साञ्जलिः सुनयनाङ्कभूषे प्रसीदताम् । अनुदिनं तवोच्छिष्टजीवतो वनरुहाक्षि नो चेत्तु का गतिः ॥ 22॥ इति श्रीखोजीदेवाचार्यविरचितं श्रीजनकजाप्रपत्तिसारस्तोत्रं सम्पूर्णम् । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}