लक्ष्मणसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

लक्ष्मणसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

पञ्चदशोऽध्यायः वसिष्ठ उवाच - इदानीं तव पुत्रस्य द्वितीयस्य महात्मनः । नामसाहस्रकं वक्ष्ये सुगोप्यं दैवतैरपि ॥ १॥ एष साक्षाद्धरेरंशो देवदेवस्य शार्ङ्गिणः । var देवरामस्य यः शेष इति विख्यातः सहस्रवदनो विभुः ॥ २॥ तस्यैतन्नामसाहस्रं वक्ष्यामि प्रयतः श‍ृणु । लक्ष्मणः शेषगः शेषः सहस्रवदनोऽनलः ॥ ३॥ संकर्षणः कालरूपः सहस्रार्चिर्महानलः । कालरूपो दुराधर्षो बलभद्रः प्रलम्बहा ॥ ४॥ कृतान्तः कालवदनो विद्युज्जिह्वो विभावसुः । कालात्मा कलनात्मा च कलात्मा सकलोऽकलः ॥ ५॥ कुमारब्रह्यचारी च रामभक्तः शुचिव्रतः । निराहारो जिताहारो जितनिद्रो जितासनः ॥ ६॥ महारुद्रो महाक्रोधो इन्द्रजित्प्राणनाशकः । सीताहितप्रदाता च रामसौख्यप्रदायकः ॥ ७॥ यतिवेशो वीतभयः सुकेशः केशवः कृशः । कृष्णांशो विमलाचारः सदाचारः सदाव्रतः ॥ ८॥ var कृशांशो बर्हावतंसो विरतिर्गुञ्जाभूषणभूषितः । शेषाचलनिवासो च शेषाद्रिः शेषरूपधृक् ॥ ९॥ अधोहस्तः प्रशान्तात्मा साधूनां गतिदर्शनः । सुदर्शनः सुरूपाङ्गो यज्ञदोषनिवर्तनः ॥ १०॥ अनन्तो वासुकिर्नागो महीभारो महीधरः । var वासुकीनागो कृतान्तः शमनत्राता धनुर्ज्याकर्षणोद्भटः ॥ ११॥ महाबलो महावीरो महाकर्मा महाजवः । जटिलस्तापसः प्रह्वः सत्यसन्धः सदात्मकः ॥ १२॥ शुभकर्मा च विजयी नरो नारायणाश्रयः । वनचारी वनाधारो वायुभक्षो महातपाः ॥ १३॥ सुमन्त्रो मन्त्रतत्त्वज्ञः कोविदो राममन्त्रदः । सौमित्रेयः प्रसन्नात्मा रामानुव्रत ईश्वरः ॥ १४॥ रामातपत्रभृद् गौरः सुमुखः सुखवर्द्धनः । रामकेलिविनोदी च रामानुग्रहभाजनः ॥ १५॥ दान्तात्मा दमनो दम्यो दासो दान्तो दयानिधिः । आदिकालो महाकालः क्रूरात्मा क्रूरनिग्रहः ॥ १६॥ वनलीलाविनोदज्ञो विछेत्ता विरहापहः । भस्माङ्गरागधवलो यती कल्याणमन्दिरः ॥ १७॥ अमन्दो मदनोन्मादी महायोगी महासनः । खेचरीसिद्धिदाता च योगविद्योगपारगः ॥ १८॥ विषानलो विषह्यश्च कोटिब्रह्माण्डदाहकृत् । var विषयश्च अयोध्याजनसंगीतो रामैकानुचरः सुधीः ॥ १९॥ रामाज्ञापालको रामो रामभद्रः पुनीतपात् । अक्षरात्मा भुवनकृद् विष्णुतुल्यः फणाधरः ॥ २०॥ प्रतापी द्विसहस्राक्षो ज्वलद्रूपो विभाकरः । दिव्यो दाशरथिर्बालो बालानां प्रीतिवर्द्धनः ॥ २१॥ वाणप्रहरणो योद्धा युद्धकर्मविशारदः । निषङ्गी कवची दृप्तो दृढवर्मा दृढव्रतः ॥ २२॥ दृढप्रतिज्ञः प्रणयी जागरूको दिवाप्रियः । तामसी तपनस्तापी गुडाकेशो धनुर्द्धरः ॥ २३॥ शिलाकोटिप्रहरणो नागपाशविमोचकः । त्रैलोक्यहिंसकर्त्ता च कामरूपः किशोरकः ॥ २४॥ कैवर्तकुलविस्तारः कृतप्रीतिः कृतार्थनः । var कुलनिस्तारः कौपीनधारी कुशलः श्रद्धावान् वेदवित्तमः ॥ २५॥ व्रजेश्वरोमहासख्यः कुञ्जालयमहासखः । भरतस्याग्रणीर्नेता सेवामुख्यो महामहः ॥ २६॥ मतिमान् प्रीतिमान् दक्षो लक्ष्मणो लक्ष्मणान्वितः । हनुमत्प्रियमित्रश्च सुमित्रासुखवर्द्धनः ॥ २७॥ रामरूपो राममुखो रामश्यामो रमाप्रियः । रमारमणसंकेती लक्ष्मीवाँल्लक्ष्मणाभिधः ॥ २८॥ जानकीवल्लभो वर्यः सहायः शरणप्रदः । वनवासप्रकथनो दक्षिणापथवीतभीः ॥ २९॥ विनीतो विनयी विष्णुवैष्णवो वीतभीः पुमान् । पुराणपुरुषो जैत्रो महापुरुषलक्ष्मणः ॥ ३०॥ var लक्षणः महाकारुणिको वर्मी राक्षसौघविनाशनः । आर्तिहा ब्रह्मचर्यस्थः परपीडानिवर्त्तनः ॥ ३१॥ पराशयज्ञः सुतपाः सुवीर्यः सुभगाकृतिः । वन्यभूषणनिर्माता सीतासन्तोषवर्द्धनः ॥ ३२॥ राधवेन्द्रो रामरतिर्गुप्त सर्वपराक्रमः । var रतिर्युक्त दुर्द्धर्षणो दुर्विषहः प्रणेता विधिवत्तमः ॥ ३३॥ त्रयीमयोऽग्निमयः त्रेतायुगविलासकृत् । दीर्घदंष्ट्रो महादंष्ट्रो विशालाक्षो विषोल्वणः ॥ ३४॥ सहस्रजिह्वाललनः सुधापानपरायणः । गोदासरित्तरङ्गार्च्यो नर्मदातीर्थपावनः ॥ ३५॥ श्रीरामचरणसेवी सीतारामसुखप्रदः । रामभ्राता रामसमो मार्त्तण्डकुलमण्डितः ॥ ३६॥ गुप्तगात्रो गिराचार्यो मौनव्रतधरः शुचिः । शौचाचारैकनिलयो विश्वगोप्ता विराड् वसुः ॥ ३७॥ क्रुद्धः सन्निहितो हन्ता रामार्चापरिपालकः । जनकप्रेमजामाता सर्वाधिकगुणाकृतिः ॥ ३८॥ सुग्रीवराज्यकाङ्क्षी च सुखरूपी सुखप्रदः । आकाशगामी शक्तीशोऽनन्तशक्तिप्रदेर्शनः ॥ ३९॥ var शक्तिष्टो द्रोणाद्रिमुक्तिदोऽचिन्त्यः सोपकारजनप्रियः । कृतोपकारः सुकृती सुसारः सारविग्रहः ॥ ४०॥ सुवंशो वंशहस्तश्च दण्डी चाजिनमेखली । कुण्डो कुन्तलभृत् काण्डः प्रकाण्डः पुरुषोत्तमः ॥ ४१॥ सुबाहुः सुमुखः स्वङ्गः सुनेत्रः सम्भ्रमो क्षमी । वीतभीर्वीतसङ्कल्पो रामप्रणयवारणः ॥ ४२॥ वद्धवर्मा महेश्वासो विरूढः सत्यवाक्तमः । समर्पणी विधेयात्मा विनेतात्मा क्रतुप्रियः ॥ ४३॥ अजिनी ब्रह्मपात्री च कमण्डलुकरो विधिः । नानाकल्पलताकल्पो नानाफलविभूषणः ॥ ४४॥ काकपक्षपरिक्षेपी चन्द्रवक्त्रः स्मिताननः । सुवर्णवेत्रहस्तश्च अजिह्मो जिह्मगापहः ॥ ४५॥ कल्पान्तवारिधिस्थानो बीजरूपो महाङ्कुरः । रेवतीरमणो दक्षो वाभ्रवी प्राणवल्लभः ॥ ४६॥ कामपालः सुगौराङ्गो हलभृत् परमोल्वणः । कृत्स्नदुःखप्रशमनो विरञ्जिप्रियदर्शनः ॥ ४७॥ दर्शनीयो महादर्शो जानकीपरिहासदः । जानकोनर्मसचिवो रामचारित्रवर्द्धनः ॥ ४८॥ लक्ष्मीसहोदरोदारो दारुणः प्रभुरूर्जितः । ऊर्जस्वलो महाकायः कम्पनो दण्डकाश्रयः ॥ ४९॥ द्वीपिचर्मपरीधानो दुष्टकुञ्जरनाशनः । पुरग्राममहारण्यवटीद्रुमविहारवान् ॥ ५०॥ निशाचरो गुप्तचरो दुष्टराक्षसमारणः । रात्रिञ्जरकुलच्छेत्ता धर्ममार्गप्रवर्तकः ॥ ५१॥ शेषावतारो भगवान् छन्दोमूतिर्महोज्ज्वलः । अहृष्टो हृष्टवेदाङ्गो भाष्यकारः प्रभाषणः ॥ ५२॥ भाष्यो भाषणकर्ता च भाषणीयः सुभाषणः । शब्दशास्त्रमयो देवः शब्दशास्त्रप्रवर्त्तकः ॥ ५३॥ शब्दशास्त्रार्थवादी च शब्दज्ञः शब्दसागरः । शब्दपारायणज्ञानः शब्दपारायणप्रियः ॥ ५४॥ प्रातिशाख्यो प्रहरणो गुप्तवेदार्थसूचकः । दृप्तवित्तो दाशरथिः स्वाधीनः केलिसागरः ॥ ५५॥ गैरिकादिमहाधातुमण्डितश्चित्रविग्रहः । चित्रकूटालयस्थायी मायी विपुलविग्रहः ॥ ५६॥ जरातिगो जराहन्ता ऊर्ध्वरेता उदारधीः । मायूरमित्रो मायूरो मनोज्ञः प्रियदर्शनः ॥ ५७॥ मथुरापुरनिर्माता कावेरीतटवासकृत् । कृष्णातीराश्रमस्थानो मुनिवेशो मुनीश्वरः ॥ ५८॥ मुनिगम्यो मुनीशानो भुवनत्रयभूषणेः । आत्मध्यानकरो ध्याता प्रत्यक्सन्ध्याविशारदः ॥ ५९॥ वानप्रस्थाश्रमासेव्यः संहितेषु प्रतापधृक । उष्णीषवान् कञ्चुकी च कटिबन्धविशारदः ॥ ६०॥ मुष्टिकप्राणदहनो द्विविदप्राणशोषणः । var प्रानहननो उमापतिरुमानाथ उमासेवनतत्परः ॥ ६१॥ वानरव्रातमध्यस्थो जाम्बुवद्गणसस्तुतः । जाम्बुवद्भक्तसुखदो जाम्बुर्जाम्बुमतीसखः ॥ ६२॥ जाम्बुवद्भक्तिवश्यश्च जाम्बूनदपरिष्कृतः । कोटिकल्पस्मृतिव्यग्रो वरिष्ठो वरणीयभाः ॥ ६३॥ श्रीरामचरणोत्सङ्गमध्यलालितमस्तकः । सीताचरणसंस्पर्शविनीताध्वमहाश्रमः ॥ ६४॥ समुद्रद्वीपचारी च रामकैङ्कर्यसाधकः । केशप्रसाधनामर्षी महाव्रतपरायणः ॥ ६५॥ रजस्वलोऽतिमलिनोऽवधूतो धूतपातकः । पूतनामा पवित्राङ्गो गङ्गाजलसुपावनः ॥ ६६॥ हयशीर्षमहामन्त्रविपश्चिन्मन्त्रिकोत्तमः । विषज्वरनिहन्ता च कालकृत्याविनाशनः ॥ ६७॥ मदोद्धतो महायानो कालिन्दीपातभेदनः । कालिन्दीभयदाता च खट्वाङ्गी मुखरोऽनलः ॥ ६८॥ तालाङ्कः कर्मविख्यातिर्धरित्रीभरधारकः । मणिमान् कृतिमान् दीप्तो बद्धकक्षो महातनुः ॥ ६९॥ उत्तुङ्गो गिरिसंस्थानो राममाहात्म्यवर्द्धनः । कीर्तिमान् श्रुतिकीर्तिश्च लङ्काविजयमन्त्रदः ॥ ७०॥ लङ्काधिनाथविषहो विभीषणगतिप्रदः । मन्दोदरीकृताश्चर्यो राक्षसीशतघातकः ॥ ७१॥ कदलीवननिर्माता दक्षिणापथपावनः । कृतप्रतिज्ञो बलवान् सुश्रीः सन्तोषसागरः ॥ ७२॥ कपर्दी रुद्रदुर्दर्शो विरूपवदनाकृतिः । रणोद्धुरो रणप्रश्नी रणघण्टावलम्बनः ॥ ७३॥ क्षुद्रघण्टानादकटिः कठिनाङ्गो विकस्वरः । वज्रसारः सारधरः शार्ङ्गी वरुणसंस्तुतः ॥ ७४॥ समुद्रलङ्घनोद्योगी रामनामानुभाववित् । धर्मजुष्टो घृणिस्पृष्टो वर्मी वर्मभराकुलः ॥ ७५॥ धर्मयाजो धर्मदक्षो धर्मपाठविधानवित् । रत्नवस्त्रो रत्नधौत्रो रत्नकौपीनधारकः ॥ ७६॥ लक्ष्मणो रामसर्वस्वं रामप्रणयविह्वलः । सबलोऽपि सुदामापि सुसखा मधुमङ्गलः ॥ ७७॥ रामरासविनोदज्ञो रामरासविधानवित् । रामरासकृतोत्साहो रामराससहायान् ॥ ७८॥ वसन्तोत्सवनिर्माता शरत्कालविधायकः । रामकेलीभरानन्दी दूरोत्सारितकण्टकः ॥ ७९॥ इतीदं तव पुत्रस्य द्वितीयस्य महात्मनः । यः पठेन्नामसाहस्रं स याति परमं पदम् ॥ ८०॥ पीडायां वापि सङ्ग्रामे महाभय उपस्थिते । यः पठेन्नामसाहस्रं लक्ष्मणस्य महौ मेधय । स सद्यः शुभमाप्नोति लक्ष्मणस्य प्रसादतः ॥ ८१॥ सर्वान् दुर्गान् तरत्याशु लक्ष्मणेत्येकनामतः । द्वितीयनामोज्वारेण देवं वशयति ध्रुवम् ॥ ८२॥ पठित्वा नामसाहस्रं शतावृत्या समाहितः । प्रतिनामाहुतिं दत्वा कुमारान् भोजयेद्दश ॥ ८३॥ सर्वान् कामानवाप्नोति रामानुजकृपावशात् । लक्ष्मणेति त्रिवर्गस्य महिमा केन वर्ण्यते ॥ ८४॥ यच्छ्रुत्वा जानकीजानेर्हदि मोदो विवर्द्धते । यथा रामस्तथा लक्ष्मीर्यथा श्रीर्लक्ष्मणस्तथा ॥ ८५॥ var लक्ष्म्या यथा रामद्वयोर्न भेदोऽस्ति रामलक्ष्मणयोः क्वचित् । एष ते तनयः साक्षाद्वामेण सह सङ्गतः ॥ ८६॥ हरिष्यति भुवो भारं स्थाने स्थाने वने वने । द्रष्टव्यो निधिरेवासौ महाकीर्तिप्रतापयोः ॥ ८७॥ रामेण सहितः क्रीडां बह्वीं विस्तारयिष्यति । var बाह्वीं रामस्य कृत्वा साहाय्यं प्रणयं चार्चयिष्यति ॥ ८८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे लक्ष्मणसहस्रनामकथनं नाम पञ्चदशोऽध्यायः ॥ १५॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : lakShmaNasahasranAmastotram from bhushuNDIrAmAyaNa
% File name             : lakShmaNasahasranAmastotrambhushuNDIrAmAyaNa.itx
% itxtitle              : lakShmaNasahasranAmastotram (bhushuNDIrAmAyaNAntargatam)
% engtitle              : lakShmaNasahasranAmastotram from bhushuNDIrAmAyaNa
% Category              : raama, sahasranAma
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Source                : Bhushundi Ramayanam pUrvakhaNDa, adhyAYa 15
% Indexextra            : (Book 1)
% Latest update         : February 25, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org