% Text title : मनोबोधः मराठी मनाचे श्लोकस्य संस्कृतानुवाद % File name : manobodha-skt.itx % Category : raama, samartha-rAmadAsa % Location : doc\_raama % Author : Swami Ramdas, translator Dasanudasa % Description-comments : in Sanskrit, verses addressed to/for mind % Latest update : October 21, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. manobodhaH ..}## \itxtitle{.. manobodhaH ..}##\endtitles ## || श्री राम ॥ मनोबोधः श्रीरामदासानुदासः गणेशोऽस्ति यः षड्गुणैश्वर्ययुक्तः तथा शारदा या चतुर्वाक्स्वरूपा । प्रणम्याऽथ तौ सृष्टिनिर्माणमूलं अनन्तं हितं राममार्गं प्रवक्ष्ये ॥ 1॥ मनो रामभक्तेः पथा यास्यसि त्वं तदा श्रीहरिं प्राप्स्यसे तं स्वभावात् । जनैर्निन्दितं यत् त्वया तन्न कार्यं नरैः श्लाघितं कर्म यत्नेन सेव्यम् ॥ 2॥ प्रभाते तु यश्चिन्तयेद् रामचंद्रं ततः कीर्तयेत् तद्गुणांश्चारुवाचा । सदाचारमेनं त्यजेन्नैकचित्तो जगत्यां स एवातिधन्यत्वमेति ॥ 3॥ मनो वासनां दुःखदां संत्यजाशु मनः सर्वदा पापबुद्धिं जहीहि । मनो मा त्यजाऽज्ञानतो धर्ममार्गं मनस्तिष्ठ सत्सारभूते विचारे ॥ 4॥ मनः पापकर्मादरस्त्याज्य एव मनः सत्यसंकल्प एवानुसेव्यः । मनः कल्पनां मुञ्च शब्दादिकानां विकाराश्रयेणेह धिग् धिक्त्वमेति ॥ 5॥ मनो माऽस्तु ते क्लेशदः क्रोधलेशो मनो माऽस्तु कामो विकारस्य मूलम् । मनो मा मदं दुष्टमङ्गीकुरु त्वं मनो माऽस्तु ते मत्सरो मा च दंभः ॥ 6॥ मनो धार्यमार्येषु मार्गेषु धैर्यं मनो हीनपुंसो वचः क्षाम्यमेव । मनोज्ञैस्त्वया शीतलैर्वाक्प्रबन्धैः मनः सर्वदा सज्जनास्तोषणीयाः ॥ 7॥ मनो देहपातेऽपि कीर्तिः स्थिरा स्याद् यया तां क्रियां सर्वदेवाऽऽरभस्य । मनश्चान्दनं सद्गुणं सम्प्रगुह्य त्वया सर्वथा सज्जनाः प्रीणनीयाः ॥ 8॥ मनः पारकीयं वनं मा चिनु त्वम् अतिस्वार्थधीः शिष्यतेऽत्रातिपापा । सदा पापजन्यं फलं भोग्यमेव यदा नेप्सिताऽऽप्तिस्तदा दुःखमेव ॥ 9॥ मनो रामचन्द्रे सदा प्रीतिरस्तु बलाद् हृद्गतं दुःखजालं निवार्यम् । त्वया देहदुःखं सुखत्वेन मान्यं रमस्त्वात्मरूपे विचारेण नित्यम् ॥ 10॥ समस्तैः सुखैः संयुतः कोऽस्ति लोके मनः सद्विचारैः शनैर्निश्चिनुत्वम् । मनो यत् त्वया संचितं कर्म पूर्वं तदेवेह भोग्यं शुभं वाऽशुभं वा ॥ 11॥ मनो माऽन्तरं दुःखजालस्य देही मनः सर्वथा शोकचिन्ते विसर्ज । ततो देहबुद्धिं विवेकाद्विहाय विदेहस्थितौ मुक्तिभाग् संरमस्व ॥ 12॥ मनो ब्रूहि तत् चेत् श्रुतं रावणस्य क्षणेनैव राज्यं समस्तं विनिष्टम् । त्यजातोऽशुभां वासनं दुःखदात्रीं बलेनैति कालो हठात् पृष्ठलग्नः ॥ 13॥ मनो देह एषोऽतिपुण्येन लब्धः कृतान्तेन नीतः स एवान्तकाले । महान्तोऽपि वै मृत्युमार्गेण याता असंख्येय\-जीवा जनिं प्राप्य नष्टाः ॥ 14॥ मनः पश्य ये संस्थिता मृत्युभूमौ वदन्त्यामृतिं तेऽहमेवाहमित्थम् । चिरं जीवितं मानयन्त्यात्मनोऽज्ञाः क्षणात् ते परित्यज्य सर्वं प्रयान्ति ॥ 15॥ मृतं बन्धुमालोक्य शोचत्यपार्थः क्षणात् सोऽपि मृत्योः पथा सम्प्रयाति । यतोऽज्ञस्य नो याति लोभः प्रशान्तिं ततोऽसौ पुनर्देहयोगं प्रयाति ॥ 16॥ जनो मूढभावेन शोचत्यपार्थं क्षणेनैव भाव्यं भवत्येव नित्यम् । भवेत् कर्मणा स्वेन पुत्रादियोगो वृथा खिद्यते तद्वियोगेऽल्पबुद्धिः ॥ 17॥ मनो धारयाशां सदा राघवस्य ततोऽन्यं नरं नैव संकीर्तय त्वम् । पुराणानि वेदाश्च यं वर्णयन्ति नरः श्लाघ्यतामेति तद्वर्णनेन ॥ 18॥ मनो मा कदापि त्यज ब्रह्मसत्यं मनोऽसन्मतिं मा कृथाः सर्वथैव । मनो ब्रूहि सत्यं सदा सद्विचोभिः मनोऽसत् त्यज प्राज्ञ मिथ्येति मत्वा ॥ 19॥ अतीव श्रमो जायते मातृगर्भे मनस्तन्न कार्यं यतो दुःखभाक् स्यात् । शिशुः पच्यते जाठरे वह्निकुण्डे तदाऽधःशिराश्चोर्ध्वपात् चातिखिन्नः ॥ 20॥ मनो जन्म\-मृत्यु\-प्रदां दुःखदात्रीं धनाऽऽप्त\-प्रिया\-कामनां संत्यजाशु । यतो यातना गर्भवासेऽस्त्यसह्या ततो राघवे प्रीतियोगं कुरुष्व ॥ 21॥ मनो मे हितं कार्यमेतत् त्वयाऽद्य सदा रामपादौ प्रयत्नेन सेव्यौ । प्रभुर्वायुपुत्रस्य यः ख्यातकीर्तिः जनानुद्धरेत् स त्रिलोकाधिनाथः ॥ 22॥ मनो रामनाम्नस्त्वयाऽन्यन्न वाच्यं वृथा वाक्प्रबन्धात् सुखं नैति कश्चित् । क्षणेनायुरग्रे हरत्येव कालः शरीरावसानेऽथ को मोचयेत् त्वाम् ॥ 23॥ विना रामसेवां श्रमो व्यर्थ एव जनस्य प्रलापो यथा निद्रितस्य । अतो ब्रूहि वाचा हरेर्नाम नित्यं अहंतां महापापिनी संहराशु ॥ 24॥ मनस्ते मदुक्तिर्हितैवेति मान्या न चेद् राम\-पादाब्ज\-लब्धिः कुतस्ते । सुखाप्ति\-क्षणे जायते सौख्यमेव ततः सर्वनाशः स्थिरं नैव किंचित् ॥ 25॥ कृतः केनचिद् देह\-रक्षा\-प्रयत्नः स देहः क्षणेनैव कालेन नीतः । अतस्त्वं मनो रामचंद्रं भजस्व प्रमुञ्चान्तरात् सर्वचिन्तां भवस्य ॥ 26॥ भवस्यास्य भीत्या मनः किं बिभेषि जहीमां धियं धैर्यमेवावलंब्य । प्रभौ रक्षके रामचन्द्रे शिरःस्थे भयं किं नु ते दण्डहस्तात् कृतान्तात् ॥ 27॥ मनो दीननाथं प्रभुं चापपाणिं विलोक्याग्रतः कम्पते काल एषः । जनैर्मद्वचः सत्यमेवेति मान्यं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 28॥ व्रतं रामचन्द्रस्य तु ख्यातमेतत् स्वभक्तद्विषो मस्तकं ताड्यमेव । पुरी येन नीता क्षणाद् देवलोकं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 29॥ प्रभोः सेवकं लोकयेत् क्रूरदृष्ट्या स IdR^iugvidhaH कोऽस्ति भूम्यामबुद्धिः । त्रिलोक्यां जना यद्यशो वर्णयन्ति स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 30॥ महा संकटान्मोचिता येन देवाः बलेन प्रतापैर्गुणैर्यो वरिष्ठः । स्मरत्यम्बिका शूलपाणिस्तथा यं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 31॥ अहल्या शिलीभूतदेहाऽपि येन कृता पादसंस्पर्शतोऽतीव पूता । श्रुतिर्यद्यशोवर्णने मौनमाप स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 32॥ मनश्चंद्र\-सूर्यर्क्षमेर्वादिकं तु वसत्यञ्जसा यत्स्वरूपे समस्तम् । चिरंजीवतां येन नीतौ स्वदासौ स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 33॥ उपेक्षा न कस्यापि यस्य स्वरूपे इति प्रत्ययो नास्ति मूढस्य चित्ते । पुराणानि यं विश्वपालं वदन्ति स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 34॥ हृदि स्वे स्थितो यादृशो यस्य भावो वसत्यञ्जसा तादृशस्तत्र देवः । अनन्यस्य यो रक्षकश्चापपाणिः स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 35॥ हरिः प्राणिनां संनिधौ सर्वदाऽऽस्ते कृपालुः स्वभक्तस्य धैर्यं विलोक्य । सुखानंद\-कैवल्य\-दाताऽस्ति यो वै स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 36॥ यथा भास्करश्चक्रवाकस्य गोप्ता तथा संकटेऽस्ति प्रभुः सेवकस्य । हरेर्भक्तिमाहात्म्यमुद्गीयते ज्ञैः स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ 37॥ मनः प्रार्थनां रे शृणु त्वं ममैकां रघूत्तंसरूपं प्रपश्याचलस्त्वम् । इदं मद्वचस्ते न हेयं कदापि मनो राघवे त्वं निवासं कुरुष्व ॥ 38॥ पुराणानि वेदाश्च यं वर्णयन्ति समाधानता स्यात् सदा यस्य सङ्गात् । समर्प्याशु तस्मिन् निजं चञ्चलत्वं मनो राघवे संनिवासं कुरुष्व ॥ 39॥ मनः प्राप्यते वै सुखं यत्र सर्वम् अतीवादरेणेह तल्लक्षितव्यम् । विवेकेन दुष्कल्पनां संनिवार्य मनो राघवे संनिवासं कुरुष्व ॥ 40॥ सदैवाटने नो सुखंकिंचिदस्ति श्रमो जायते नो हितं किंचिदेव । विवेकेन लब्ध्वा घनानन्द\-बोधं मनो राघवे संनिवासं कुरुष्व ॥ 41॥ अलं विस्तरेण ब्रवीम्येकमेव मनो राघवं त्वं स्वकीयं कुरुष्व । तदीयं व्रतं दीननाथेति श्रुत्वा मनः सज्जन स्वस्वरूपे वस त्वम् ॥ 42॥ मनः सद्वचो मे त्वया ग्राह्यमेकं हितं कार्यमेवात्मनः सर्वथेति । कदाप्येह रामेतरं नैव वाच्यं सदाऽऽत्मस्वरूपं निदिध्यासनीयम् ॥ 43॥ मनो मूढसङ्गे तु मौनं विधेयं कथास्वादरो राघवस्यैव कार्यः । न रामो गृहे यत्र संत्यज्य तत्तु सुखार्थे सदाऽरण्यवासो विधेयः ॥ 44॥ समाधानभङ्गो भवेद्यस्य सङ्गात् अहंता तथाऽऽकस्मिकी स्यात्स्वदेहे । मतिर्यस्य सङ्गात् त्यजेद्रामचन्द्रं तदीयेन सङ्गेन पुंसां सुखं किम् ॥ 45॥ मनो या गता रामहीना स्ववेला तदायुस्त्वया नाशितं बुद्धिजाड्यात् । श्रमो रामसेवां विना जीवितं यत् स दक्षोऽत्र यो रामसेवी सदैव ॥ 46॥ हृदा चिन्तयन् लोचनाभ्यां प्रपश्यन् हरिं भक्तियुक्तो य आस्ते बुधोऽपि । गुणप्रीतियुक्तश्चरेत् साधनं यः स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 47॥ सदा देवकार्ये स्वदेहं युनक्ति सदा यस्य वाग् वक्ति सद्\-रामनाम । वरिष्ठे स्वधर्मे स्थितिर्यस्य नित्यं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 48॥ सदा वक्ति यद् याति मार्गेण तेन प्रपश्यत्यनेकेषु तो देवमेकम् । भ्रमस्य क्षयाद् यो भजेद्वासुदेवं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 49॥ विकारा न कामादयो यस्य चित्ते तपस्वी विरागी स्वयं ब्रह्मचारी । सदा शान्तचित्तस्तमोलेशहीनः स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 50॥ मदो मत्सरः स्वार्थबुद्धिर्निरस्ताः प्रपञ्चोद्भवो यस्य चित्ते न खेदः । सदा वक्ति यः सूनृतामेव वाचं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 51॥ क्रमेत् तत्त्वचिन्तानुवादेन कालं प्रलिप्तो न दोषेण दम्भादिकेन । करोत्युत्तमैः प्रत्यहं ब्रह्मवादं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 52॥ सदैवार्जवी सर्वलोकप्रियो यः सदा सर्वदा सत्यवादी विवेकी । वचो भाषते नोऽनृतं नो कदाचित् स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 53॥ सदाऽरण्यसंस्थो भवेद् यो युवाऽपि विकल्पस्य चित्ते मलो नैव यस्य । दृढः प्रत्ययो यस्य चित्तान्न याति स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 54॥ दुराशा गता यस्य चित्तात् समूला प्रवृद्धा हरि\-प्रेमरूपा सुतृष्णा । ऋणी देवदेवः कृतो येन भक्त्या स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 55॥ दयालुः कृपालुश्च यः कोमलान्तो जने स्नेहयुक्तश्च यो दास\-पालः । मनो यस्य न क्रोध\-संताप\-युक्तं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ 56॥ हरेर्नाम\-संकीर्तनोपासनाभ्यां जनो धन्यतां एत्यजस्रं जगत्याम् । उदासीनता सा पदार्थेषु सारं तया सर्वदा चित्तवृत्तेः प्रशान्तिः ॥ 57॥ मनो माऽस्तु शब्दादिषु प्रीतियोगः पदार्थेषु कामो भवेत् पूर्वपापैः । सुनिष्काम\-भक्त्या प्रभुश्चिन्तनीयो विकल्पस्य लेशोऽपि तूर्णं प्रहेयः ॥ 58॥ जनः कल्पनां कल्पयन् कोटिकल्पं समभ्येति रामं प्रभुं नैव नैव । धृतश्चेतसा येन कामो न रामः कुतस्तस्य रामे तु सुप्रीतियोगः ॥ 59॥ मनो रामचन्द्रो निधिः कामधेनुः सुरद्रुर्मणिश्चिन्तितार्थप्रदश्च । प्रभावाद् हि यस्यैव सर्वस्य सत्ता न तत्तुल्यतामेति कश्चिद् जगत्याम् ॥ 60॥ समाश्रित्य कल्पद्रुमं दुःखितो यः सदा तस्य चित्ते वसत्येव दुःखम् । समं सज्जनैर्यो विवादं करोति ततो याति संतापमन्तर्महान्तम् ॥ 61॥ भवद्वै निदिध्यास\-भङ्गोऽपि तस्य बलादुद्भवेत् शोक\-संताप\-वृत्तिः । सुखानन्द\-नाशो भवेद् भेदबुद्ध्या मनोनिश्चयो लुप्तते हन्त सर्वः ॥ 62॥ यथा कामधेनुप्रभोस्तक्र\-याञ्चा तथैवात्मवेत्तुश्च वादप्रियत्वम् । स संत्यज्य चिन्तामणिं काचखण्डान् प्रयाचेत तस्मै न कस्तान् प्रदद्यात् ॥ 63॥ दृढा नास्ति बुद्धिर्विमूढस्य पुंसो न चित्तेऽस्ति रामोऽतिकामाकुलस्य । प्रवृत्तेऽतिलाभे भवेत् क्षुब्ध\-चित्तः प्रसक्तोऽतिभोगेषु दैन्यं प्रयाति ॥ 64॥ अभक्त्या हरी जीवितं माऽस्तु दीनं भवेत् चातिमौढ्ये सदा दुःखदुःखम् । मनो रामचन्द्रेऽर्पय प्रीतियोगं विरामेषु ते मास्तु वाञ्छा धनादौ ॥ 65॥ असारोऽस्ति संसार एषोऽतिघोरो मनः सज्जनान्वेषय त्वं हि सत्यम् । विषं भक्षितं चेत् सुखं ते कुतः स्याद् अतो रामचन्द्रं सदा चिन्तय त्वम् ॥ 66॥ घनश्यामवर्णोऽतिलावण्ययुक्तो गभीरोऽतिधीरः प्रतापेन पूर्णः । स्वभक्तस्य यः संकटे पक्षपाती स रामः प्रभाते हृदा चिन्तनीयः ॥ 67॥ बलेनाधिको राघवस्चापपाणिः करालस्तु कालोऽपि तस्माद् बिभेति । कथा कैव मर्त्यस्य रङ्कस्य तत्र प्रभाते हृदा राघवश्चिन्तनीयः ॥ 68॥ सुखानन्दकृद् वारको यो भयस्य स हि प्रीतियोगेन सेव्यो जगत्याम् । विवेकादनाचारबुद्धिं विसृज्य प्रभाते हृदा राघवश्चिन्तनीयः ॥ 69॥ मनः कीर्तय त्वं हरिं कामपूरं न वै बाध्यसे दुःखजालैः कदापि । मदालस्यमाशु त्वया सम्प्रहेयं प्रभाते हृदा राघवश्चिन्तनीयः ॥ 70॥ महादोषनाशोऽस्ति यत्कीर्तनेन नरः सद्गतिं याति यत्कीर्तनेन । भवेत् पुण्यवृद्धिश्च यत्कीर्तनेन स रामः प्रभाते हृदा चिन्तनीयः ॥ 71॥ भवेन्न व्ययः स्वीयवित्तस्य किंचित् ततोच्चारणे रामनाम्नो न कष्टम् । क्षयो जायते येन संसारशत्रोः स रामः प्रभाते हृदा चिन्तनीयः ॥ 72॥ महद् दुःखमुत्पद्यते देहदण्डात् परं नामसंकीर्तने नैव दुःखम् । शिवश्चिन्तयत्येव यं देवदेवं स रामः प्रभाते हृदा चिन्तनीयः ॥ 73॥ तपःपूर्वके साधने देहकष्टं धनेनैव दानं व्रतोद्यापनं च । कृपालुः सदा दीनजीवेषु योऽसौ प्रभाते हृदा राघवश्चिन्तनीयः ॥ 74॥ मनः साधनेष्वेतदेव प्रशस्तं न चेन्मन्यसे साधुभिर्निश्चिनु त्वम् । वृथा संशयस्त्याज्य एवान्तकारी प्रभाते हृदा राघवश्चिन्तनीयः ॥ 75॥ भवेन्नैव योगो न धर्मो न कर्म न भोगो न च त्याग एकोऽपि साङ्गः । मनो नाम\-संकीर्तने श्रद्दधस्व प्रभाते हृदा राघवश्चिन्तनीयः ॥ 76॥ हरेर्नाम संकीर्तने श्रद्दधानो भवेद् द्वन्द्वशून्योजपन् रामनाम । हरेः कर्म कुर्वन् भविष्यत्यकामो स्वरूपं च सर्वत्र पश्येत् तदानीम् ॥ 77॥ अहो यस्य रामे न विश्वस्तबुद्धिः भवेत् पामरः सर्वदा दुःखभाक् सः । स्थिते किन्तु कैवल्यदे रामचन्द्रे वृथा देह\-संसार\-चिन्ताऽल्पबुद्धेः ॥ 78॥ मनः पावनां भावनां राघवस्य निधेह्यन्तरे माऽस्तु संसारचिन्ता । भवो भ्रामयत्येव जीवं सदैव असद्\-वस्तु\-संधारणं व्यर्थमेव ॥ 79॥ मनः संश्रय श्रीशमीशस्य हृत्स्थं तराद्यैव दुष्पार\-संसार\-वार्धिम् । प्रहेयस्त्वया दुर्भरः काम एषः खरो मत्सरः सर्वथा दण्ड्य एव ॥ 80॥ मनो मत्सरात् मा त्यज श्रीशनाम निदिध्यास एषोऽस्त्वतीवादरात् ते । मनो रामनामोत्तमं साधनं रे न चैतस्य तुल्यं किमप्यस्ति लोके ॥ 81॥ बहून्यन्यनामानि तुल्यानि नास्येति अभाग्यान्न जानात्ययं पामरोऽज्ञः । इदं पार्वतीशेन बुद्धं विषघ्नं कथा मानवस्यात्र का किंकरस्य ॥ 82॥ स्मरारीः सदा ध्यायतीशं हि रामं उमासंयुतो गायति प्रेमबद्धः । दृढ\-ज्ञान\-वैराग्य\-सामर्थ्य\-युक्तः सदाऽऽस्ते सुखं राम\-विश्वास\-पूर्णः ॥ 83॥ शिरःसंस्थितो यः प्रभुर्विठ्ठलस्य शिवः सोऽपि तद्ध्यान\-मग्नो न किं त्वम् । यतो नीलकण्ठोऽपि शान्तिं प्रपेदे स रामः कृतान्तान्नरं मोचयेद् वै ॥ 84॥ भजेद् राघवं योगि\-विश्रान्ति\-हेतुं जपत्यस्य नामानि गौर्या महेशः । तपस्वी स्वयं शंकरः शान्त आसीद् भवेन्मुक्तिदोऽन्ते ह्यसौ राम एकः ॥ 85॥ मुखे यस्य रामः सुखं तस्य नित्यं सदानन्दरूपे निमग्नः स आस्ते . विना राममन्यत्र संदेहखेदौ निजं धाम नामैव शोकापहारि .. 86.. मुखे यस्य रामो न कामोऽस्ति चित्ते न तद्\-धैर्यलोपो भवेत् संकटेषु । हरेर्भक्तियोगेन कामं विजित्य स धन्योऽभवद् मारुतिब्रह्मचारी ॥ 87॥ अतीवोत्तमं सुन्दरं स्वल्पवर्णं अमूल्यं सुलभ्यं हितं रामनाम । जनैः कीर्त्यमानं भवध्वंसकं यत् तदेवेह कैवल्यरूपं नराणाम् ॥ 88॥ सदा भोजनादौ वदेद् रामनाम ततो भोजने सादरं घोषणीयम् । प्रतिग्रासमेवं वदेन्नाम पुण्यं तदा प्राप्यते श्रीहरिः स स्वभावात् ॥ 89॥ सदा नामहीनस्य घोराऽस्ति हानिः न यस्यादरो नाम्नि तज्जन्म तुच्छम् । हरेर्नाम वेदेषु शास्त्रेषु श्रेय\- स्करंवै परं ख्यापितं व्यासवाण्या ॥ 90॥ मनो रामचन्द्रे न कार्या उपेक्षा हरेर्नाम संकीर्तयेदादरेण । न किंचिद्व्ययः कीर्तने रामनाम्नः ततो घोषयेज्जानकीशस्य नाम ॥ 91॥ ससत्कारमुद्घोषिते रामनामे सुदूरं स्वहृत्स्थाश्च दोषाः प्रयान्ति । हरिस्तिष्ठति प्रीत आकर्ण्य कीर्तिं अतः श्रीशिवो रामनामैकतन्द्रः ॥ 92॥ प्रभुर्योऽन्नदः स्वैरमाकीटकेभ्यः सदा हृद्गता यस्य चिन्ता जनानाम् । सुलभ्येऽपि तन्नामसंकीर्तने ते मनो हीयते किं नु तन्मे वदाशु ॥ 93॥ त्रिलोकी\-विदाहे क्षमो योऽस्ति रुष्टः स ईशः शमं प्राप यत्कीर्तनेन । जपत्यादराद्यत् शिवा विश्वमाता तदेवेह sarvairjanaiJ कीर्तनीयम् ॥ 94॥ मनोऽजामिलो दुष्कृती पुत्रनाम गुणन्नेव नारायणेत्याप मुक्तिम् । शुकं कुट्टिनी राघवेत्याह्वयन्ती पुराणप्रसिद्धां सुविख्यातिमाप ॥ 95॥ स्वभक्तोत्तमो दैत्यवंशेऽपि जातः प्रह्लादनामाऽजपन्नाम नित्यम् । पिता तस्य तन्नैव सेहे दुरात्मा जगत्यां स नैवाजपद् रामनाम ॥ 96॥ न यद्वाचि रामः कथं तस्य मुक्तिः अहंतावशो यातनां याति व्यर्थम् । ततो देहनाशे महादुःखमेतीति यतो ब्रूत रे रामरामेति नित्यम् ॥ 97॥ स्फुटं तारिताः प्रस्तरा रामनाम्ना जडा मानवास्तातिता नैकशोऽत्र । परं संशयात्मा सदा तत्प्रभावे जपेन्नैव यः सोऽस्ति ना पापरूपः ॥ 98॥ जगत्यां हि वाराणसी पुण्यभूमिः जना यत्र याताः पितॄनुद्धरन्ति । सदा चन्द्रमौलिर्गुणन् रामनाम स्थितस्तत्र जीवान् समुद्बोधनार्थम् ॥ 99॥ नृभिः कर्म कर्तुं न शक्यं यथावत् कृते धर्मकृत्येऽपि नो पुण्यलाभः । दया सर्वभूतेषु नैवास्ति चित्ते अमूल्यं हरेर्नाम नो हन्त वक्त्रे ॥ 100॥ न यस्य प्रियं नाम तं शास्ति कालो विकल्पात् कुतर्के गतिर्नारकी स्यात् । अतः सादरं नाम संकीर्तितव्यं ततो जायते दोषनाशः स्वभावात् ॥ 101॥ प्रकृत्योररीकृत्य नम्रत्वमेव मनः सज्जनास्तेन संतोषितव्याः । स्वदेहं च लोकोपकार्ये नियुज्य भजातिप्रमोदेन साकारमीशम् ॥ 102॥ हरेः कीर्तने तद्गुणप्रीतिरस्तु परब्रह्मबोधे त्वहंता च माऽस्तु । धने चान्यदीये तथाऽन्यप्रियायां निरूढोऽभिमानः परित्याज्य एव ॥ 103॥ यथा वक्ति तद्वन्न यस्य प्रवृत्तिः विमूढः स तेनैव लज्जामुपैति । मनः केवलं यस्य vAgvibhramoa.asti कथं प्राप्नुयाद् देवदेवं स मूढः ॥ 104॥ विवेकादशुद्धां क्रियां स्वां विहाय विशुद्धां क्रियामादरेणाऽऽचर त्वम् । यथा भाषसे तद्वदेवाचर त्वं मनः कल्पनां मुञ्च संसारदात्रीम् ॥ 105॥ समाचर्य संध्यादि नित्यं स्वकर्म विवेकान्मनः स्थापयात्मप्रभ्रष्टम् । दया सर्वभूतेषु यस्य प्रवृद्धा सदा भक्तिभावात् स आप्नोति शान्तिम् ॥ 106॥ मनो नैव कार्यः प्रकोपः कदाचित् मनः साधुसङ्गे प्रवृत्तिं कुरुष्व । मनो मुञ्च सङ्गं सदा दुर्जनानां मनस्तेन ते मोक्षलाभोऽस्ति सत्यम् ॥ 107॥ मनः सर्वदा साधुसङ्गेन पुंसां भवेद् विक्रियाहानिरीशे च भक्तिः । विना सत्क्रियां मास्तु वाचालता ते यतो वादहानिः स संवाद इष्टः ॥ 108॥ वितण्डः सदा त्याज्य एवात्र सर्वैः सुखेनोत्तमैः सद्विवादो विधेयः । सुसंवाद एवेह शोकोपहारी यतो वादहानिः स संवाद इष्टः ॥ 109॥ असद्वादहा यः स संवाद एव विवेकेन जेतव्य एवाभिमानः । अहंता हि वादे विकारान् करोति यतो वादहानिः स संवाद इष्टः ॥ 110॥ हितायैव ते सत्यवागीरितेयं हितायात्मनस्त्वं विचार्याचरात्र । हितायैव पाखण्डबुद्धिर्विवर्ज्या यतो वादहानिः स संवाद इष्टः ॥ 111॥ गतं जन्म वक्तुस्तथा श्रोतुरेव विवादः परं नैव शान्तो जनेषु । विवादोद्भवः संशयो दम्भकारी यतो वादहानिः स संवाद इष्टः ॥ 112॥ हितं विस्मृतं पण्डितैर्वादशौण्डैः अहंताबलाद् राक्षसत्वं गतास्ते । परेशाद्विना पण्डितो नास्ति कश्चिद् अतो हे मनस्त्वं त्यज स्वामहंताम् ॥ 113॥ परायोपदेशे व्ययो नैव कश्चिद् वृथाऽनुक्षणं वर्धते गर्ववेगः । क्रियामन्तरा वाक्पटुत्वं धिगेव मनः सर्वथैवादरान्निश्चिनु त्वम् ॥ 114॥ न यो वादभाक् संवदेत् तेन पुंसां विवेकादहंकारलेशोऽपि हेयः । वदेद्यत् तदेवाचरेत् सर्वथैव विशुद्धक्रियो भक्तिमार्गेण गच्छेत् ॥ 115॥ मुनेः शापजं गर्भवासस्य दुःखं स्वयं योऽम्बरीषस्य जग्राह विष्णुः । ददौ चोपमन्युं शिवः क्षीरसिन्धुं स नोपेक्षते देवदेवः स्वभक्तम् ॥ 116॥ ध्रुवं बालमज्ञं तथा दैन्यभाजं परं ध्याननिष्ठं विलोक्यानुकम्प्य । चकाराचलं यस्तु ताराङ्गणे तं स नोपेक्षते देवदेवः स्वभक्तम् ॥ 117॥ गजेन्द्रः सरस्युग्रनक्रेण पादे धृतो विष्णुमेवास्मरत् खिन्नगात्रः । हरिस्तत्क्षणदेत्य योऽमोचयत्तं स नोपेक्षते देवदेवः स्वभक्तम् ॥ 118॥ द्विजोऽजामिलः पापकर्माऽन्तकाले वदन् पुत्रनाम प्रपेदे विमुक्तिम् । अनाथस्य योऽस्त्याश्रयश्चक्रपाणिः स नोपेक्षते देवदेवः स्वभक्तम् ॥ 119॥ विधातुर्हितायाभवत् मत्स्यरूपो दधाराचलां कूर्मरूपेण पृष्ठे । स्वभक्तान् हि पातुं श्रितो नीचयोनीः स नोपेक्षते देवदेवः स्वभक्तम् ॥ 120॥ महाभक्त\-प्रह्लाद\-संरक्षणार्थं नृसिंहस्वरूपं प्रपेदे य उग्रम् । न यत्संन्निधौ कोऽपि गन्तुं समर्थः स नोपेक्षते देवदेवः स्वभक्तम् ॥ 121॥ ययाचे कृपां वज्रपाणिर्यदा वै तदा वामनोऽभूत् स्वयं चक्रपाणिः । तथा भार्गवो यो द्विजार्थं बभूव स नोपेक्षते देवदेवः स्वभक्तम् ॥ 122॥ अहल्या\-सती\-पक्षपातादरण्यं सिषेवेऽपि देवांश्च बन्धाद्विमोक्तुम् । रिपोर्यो ध्वजं प्राहरद् रावणस्य स नोपेक्षते देवदेवः स्वभक्तम् ॥ 123॥ पुरा द्रौपदी\-प्रीतये देवदेवः स्वयं तत्क्षणादेव तत्राऽऽविरासीत् । कलौ योऽभवन्मौनि\-बुद्धस्तथैव स नोपेक्षते देवदेवः स्वभक्तम् ॥ 124॥ अनाथान् स्वभक्तान् परित्रातुमेव कलौ संभविष्यत्यसावेव कल्किः । श्रुतिर्यद्गुणख्यापने मौनमाप स नोपेक्षते देवदेवः स्वभक्तम् ॥ 125॥ जनानुग्रहार्थं हि लीलावतारा अनेका धृता येन पूर्वं धरण्याम् । न तं सेवते यः स एवातिपापो दुरात्मा कुबुद्धिः स चाण्डालरूपः ॥ 126॥ स धन्यो हरेर्नामघोषेण शान्तः तथाऽऽकर्ण्य यस्तत्कथां तत्र लीनः । प्रनष्टा कुबुद्धिस्तदीया स्वबोधाद् मनोवासना यस्य रामे विलीना ॥ 127॥ मनो वासना वासुदेवे तवास्तु मनः कामना कामसङ्गे तु माऽस्तु । मनः कल्पना ते वृथा नैव कार्या मनः सज्जन ##!## सन्त\-सङ्गे रमस्व ॥ 128॥ मनः सद्गति\-प्राप्तये साधुसङ्गः ततो नश्यते दुर्मतिर्दुर्जनस्य । रतीशो मनःक्षोभकोऽस्तीति मत्वा विधेयः प्रयत्नो बुधैर्निर्ममत्वे ॥ 129॥ मनो माऽस्तु रामं विना ते विकल्पः सदा सत्यसंकल्प एवाऽस्तु चित्ते । परित्यज्य जल्पं च लोके सदा त्वं रमाकान्तमेकान्तवृत्या भजस्व ॥ 130॥ जगत्यां जनैः सेव्य एको हि रामः स त्वेकवागेकबाणस्तथैव । चरित्रं यदीयं जनोद्धारकं च स सीतापतिः सेव्य आदौ विवेकात् ॥ 131॥ विचार्यैव यो भाषते वर्तते वा तदीयेन सङ्गेन संताप\-शान्तिः । प्रवाच्यं विचारं विना नैव किंचित् सदा सत्पथा च प्रयातव्यमेव ॥ 132॥ विरक्तिश्च भक्तिश्च विज्ञानयोगः सदाऽऽत्मानुबोधो दृढो यद्\-हृदिर्हि । सदा दर्शनं स्पर्शनं तस्य पुण्यं तथा भाषणं नाशकं संशयस्य ॥ 133॥ न यस्यास्ति गर्वो सदा वीतरागः क्षमाशान्तियुक्तो दयायां च दक्षः । नहि क्षोभलोभौ न दैन्यं च यस्मिन् वसत्यञ्जसा तत्र योगीश्वरत्वम् ॥ 134॥ विधेया मनः संगतिः सज्जनस्य यतो दुर्जनस्यापि धीः शुद्धिमेति । सुसद्भाव\-सद्बुद्धि\-सन्मार्गलाभः ततो निर्भयत्वं करालाच्छ कालात् ॥ 135॥ सदा भीतियुक्तं हि ब्रह्माण्डमेतद् अनन्तं तु तत् साधवश्चाभया वै । भवेद् यस्य तद्\-ज्ञानतो द्वैतहानिः भयं मानसात् सर्वथा तस्य नष्टम् ॥ 136॥ प्रबोध्येह जीवं प्रयाता हि श्रेष्ठाः तथाप्यज्ञ एवेह जीवोऽस्ति हन्त । लयं यस्य नो यात्यहंकार\-कर्म न स ज्ञानधिं विन्दतेऽहंतया वै ॥ 137॥ भ्रमात् चिद्\-धनं यस्य गुप्तं बभुव मृतिर्जन्मदारिद्र्यमाविर्बभूव । विलीना न यस्येह देहात्मबुद्धिः न स ज्ञानधिं विन्दतेऽहंतया वै ॥ 138॥ न वेत्त्यात्मतत्त्वं ततं सर्वतोऽपि जडं मन्यते हन्त दृश्यं ह्यभाग्यः । न चाश्रद्धया पुण्यलेशोऽपि यस्य न स ज्ञानधिं विन्दतेऽहंतया वै ॥ 139॥ निजं वस्तु न प्राप्यते स्वप्रमादात् गुणानं हि बन्धोऽत्र दुःखस्य हेतुः । भवन्नैव यावद् गुणातीतवृत्तिः निधिर्विद्यतेऽहंतया नैव तावत् ॥ 140॥ ??start new अथहास्ति तो ब्रह्मवित् तस्य सेवा तथा वन्दनीयं तदीयाङ्घ्रियुग्मम् । विना सद्गुरोरञ्जनं तन्न वेद्यं मनोऽहंतयाऽसौ निधिर्नैव लभ्यः ॥ 141॥ न तद् ज्ञायते ज्ञायते नैव यावद् विमूढस्य संदेह\-हानिर्न भूयात् । अहंता न यावद् विनिर्याति तावद् बलान्नैव तद् विद्यते लभ्यते न ॥ 142॥ अविद्यावशो मानवो मूढबुद्धिः भ्रमाद् विस्मृतं स्वं हितं नोपयाति । यथाऽसम्परीक्ष्यादृतं किन्त्वशुद्धं न तन्नाणकं स्वेप्सितार्थक्रयार्थम् ॥ 143॥ जगत्यां मनः किं नु सत्यं यथार्थं त्वया सादरं तत्तु संशोधनीयम् । तथा कुर्वता ब्रह्म\-सत्तानुभूतिः ततोऽज्ञानजन्यो भ्रमो नाशमेति ॥ 144॥ सदा दृश्यचिन्तोद्भवं जीवजातं अहंकारतोऽज्ञानता विज्ञतेऽस्य । विवेकात् सदा स्व\-स्वरूपं हि सेव्यं न हि ब्रह्ममूले जनुर्नैव मृत्युः ॥ 145॥ दृशो गोचरं यन्न सत् तत्कदाचित् अकस्माद् भवेत् तच्च कालेन नश्येत् । यतः सर्वनाशः स्थिरं नैव किंचित् मनोऽनन्त\-सत्\-चित् समन्वेषणीयम् ॥ 146॥ न भङ्ग्यं न छेद्यं न चाल्यं न भ्रंशं स्थितं सर्वतोऽहंतया नैव वेद्यम् । न तस्यैकरूपस्य द्वैतं तु सह्यं मनोऽनन्त\-सत्\-चित् समन्वेषणीयम् ॥ 147॥ स्वयंभ्वादिरूपेऽपि यन्निर्विकारं श्रुतिर्वर्णने यस्य मौनं प्रपेदे । विवेकेन तद्रूपमासादनीयं मनोऽनन्त\-सत्\-चित् समन्वेषणीयम् ॥ 148॥ जगत्यां न यत् चर्मचक्षुर्निरीक्ष्यं जगत्यां तु यद् ज्ञानचक्षुर्विलोक्यम् । यदालोकने स्याल्लयो लोकनस्य मनोऽन्वेषणीयं सदानन्दरूपम् ॥ 149॥ न पीतं न शुभ्रं न वा श्याममेतत् न च व्यक्तमव्यक्तरूपं न नीलम् । सुविश्वास आप्ते तु मुक्तिप्रदोऽत्र मनोऽन्वेषणीयं सदानन्दरूपम् ॥ 150॥ नृभिर्वस्तु संचिन्त्य संचिन्त्य वेद्यं मनो बोध्य संबोध्य बुद्धं प्रकार्यम् । परं संगमात् सज्जनैः सर्व\-सिद्धिः वरो निश्चयो जायते सानुरागात् ॥ 151॥ कृते तत्त्वसंख्यासु चातुर्ययोगेपि अवश्यो परब्रह्मणो हि प्रबोधः । मनः सारभूतं तु सत्यं विदूरे समस्तेषु तद् ह्येकमेवाद्वितीयम् ॥ 152॥ विमुष्टैर्न देहेन्द्रियैर्नैव तत्त्वैः समाधानता नैव रागप्रलापैः । न योगैर्न यागैर्न वा त्यागभोगैः भवेत् सा तु सङ्गात् स्फुटं सज्जनानाम् ॥ 153॥ महावाक्यबोधात् तथा पञ्चकानां विवृत्या परब्रह्म\-दिग्दर्शनं वै । द्वितीया\-दिने चन्द्रसंदर्शनार्थं यथा वृक्षशाखाङ्गुलीर्निर्दिशन्ति ॥ 154॥ जगत्यां न यद् दृश्यते तद्विलोक्यं समालोच्यते चेत् तदैव स्फुटं स्यात् । करे नैव तद् गृह्यते यत्नतोऽपि न तत् सर्वतो विद्यमानं तु गम्यम् ॥ 155॥ अहं ब्रह्म वेद्यीति यो वक्ति सोऽज्ञः क्षमस्तर्कितुं को जगत्याम् अतर्क्यम् । अहंताबलाज् ज्ञायते तन्न मूढैः तदालोकिते कोऽस्ति तस्माद् विभिन्नः ॥ 156॥ श्रमो नैकशास्त्रावलोकेऽस्त्यतीव परंत्वेकता\-निश्चयो नैव तने । विवादात्मकः शास्त्रजन्यो विरोधो मतिर्लीयते प्रत्युताऽऽत्मप्रबोधे ॥ 157॥ श्रुतिः शास्त्रषट्कं तथा धर्मशास्त्रं सहस्राननोऽपि स्वयं शेष\-नागः । अशक्ता हि तद्वर्णने सर्वथेमे मनो ज्ञानदर्पं ततस्त्वं विमुञ्च ॥ 158॥ अहन्तात्मिका मक्षिका भक्षिता चेद् रुचिर्भोजने तस्य पुंसः कुतः स्यात् । अहन्ता हि हृत्स्था न यावत्प्रयाति सुजीर्णं भवेत् ज्ञानमन्नं न तावत् ॥ 159॥ मनो माऽस्तु वादे मतिः खेदकर्त्री द्वैते रुचिः क्रोधकर्त्री च माऽस्तु । अहंता मनो यावदन्ते तवास्ते परेभ्यो न हि ज्ञानदाने त्वमर्हः ॥ 160॥ अहंतोदये जायते सर्वदुःखम् मुखादुद्गता ज्ञानवार्ता वृथैव । अहंता\-लये सर्वतस्ते सुखं स्याद् अहंतां स्वयं तां मनश्चिन्तय त्वम् ॥ 161॥ विवेकेऽप्यहंताबलाद् यात्यनीतिम् अनीत्या जनः श्लाघ्यतां याति लोके । परं वेत्ति चित्ते निजं दम्भभावं प्रमाणान्तराण्यस्य बुद्धिर्जहाति ॥ 162॥ दृढो निश्चयो यस्य देहात्मबुद्धौ सुदूरं हितादात्मनः सो नु यातः । परित्यज्य तां चात्मबुद्धिः प्रधार्या सदा संगतिः सज्जनानां विधेया ॥ 163॥ मनः कल्पिता द्वैतबुद्धिः प्रहेया प्रधार्या हृदा कल्पनाऽद्वैतरूपा । स्वरूपस्थितौ साऽपि यायाद् हृदन्तात् सदा संगतिः सज्जनानां विधेया ॥ 164॥ प्रपञ्चे स्वदेहादि\-संचिन्तनात्तु मनो वर्धते लोभ एतान्तरे स्वे । अतः श्रीश\-भक्त्या प्रवृण्वीत मुक्तिं तदर्थं सदा साधुसंगो विधेयः ॥ 165॥ अहंकार\-विस्तार एषोऽस्ति देह\- प्रिया\-पुत्र\-मित्रादिको मोहजन्यः । अतोऽहंभ्रमं जन्महेतुं निरस्येत् तदर्थं सदा साधुसङ्गं विदध्यात् ॥ 166॥ वरो निश्चयः शाश्वतस्यैव कार्यो मनः संशयो दासवाक्याद् विसर्ज्यः । क्षणेऽनुक्षणे जन्मसार्थक्यमस्तु तदर्थं सदा साधुसङ्गो विधेयः ॥ 167॥ प्रशान्तां करोत्यात्मवृत्तिं स साधुः दुराशाश्रयाद् दीनतां नोपयाति । उपाधिर्हि देहात्म\-धी\-वृद्धि\-कर्त्री कथं सा प्रबाधेत साधुं विरागम् ॥ 168॥ मनोऽनन्त\-बोधाय साधुं ह्युपेयाद् अहंकार\-विस्तारमेतं निरस्येत् । गुणातीततामेत्य चिन्त्यो ह्यनन्तो न देहात्मबुद्धिः कदापीह कार्या ॥ 169॥ त्यजेदात्मबोधेन देहात्मबुद्धिं विवेकेन सद्\-वस्तु\-योगो विधेयः । चिदाकार\-वृत्तिः स्वतो नैवभाव्या ततः सर्वदा तत् समन्वेषणीयम् ॥ 170॥ सुगुप्तं स्थितं वस्तु यत्सारभूतम् भवेद् गोचरं चक्षुषोदृश्यमात्रम् । अदृश्यं गुणाभाव\-निर्भासमेतद् अहंताबलान्नैव यत्नेऽपि वेद्यम् ॥ 171॥ स्फुटा वैषयी कल्पना सा त्वविद्या यया ब्रह्म विज्ञायते स सुविद्या । बभूव द्विधा साऽऽदिकल्पे हि माया विवेकाद् भवत्यात्मरूपे विलीना ॥ 172॥ प्रवृत्ते हि चिद्\-व्योम्न्यहंकार\-राहौ चिदाकाशमाच्छादितं दृश्यते वै । तमिस्रानिशावद्भवेद्दिग्भ्रमोऽपि विवेकाद् विचाराच्च साक्षात्क्रियेत् तत् ॥ 173॥ न तच्चक्षुषा लक्ष्यते यत्नतोऽपि भवे भक्षिते तेन नो तस्य रक्षा । यदक्षय्य\-मोक्षं ददात्यक्षयं तद् दयालुः स्वभक्तस्य पक्षं करोति ॥ 174॥ लिखत्येव भाव्यं विधिः सर्वभाले परं तल्ललाटेऽस्ति को लेखकर्ता । हरः सर्वसंहारकोऽस्त्यन्तकाले परं शंकरो दह्यतेऽन्ते च केन ॥ 175॥ कृता येन ते द्वादशादित्यदेवा असंख्यातशक्राश्च रुद्रास्तथैव । अन्विष्यमाणः स देवो न लभ्यो न विज्ञायते कीदृशः कोऽस्ति मुख्यः ॥ 176॥ न खण्ड्यो न भङ्ग्यो भवेद् देवदेवो न चाल्यो न नाम्यो न वै दीनकल्पः । न चादेयरूपो न दृग्गोचरोऽस्ति न विज्ञायतेऽहंतया सर्वगोऽपि ॥ 177॥ प्रियो यस्य यस्तस्य पूज्यः स देवः परं वेत्ति नो देवदेवं तु कश्चित् । वसन्त्येव देवा जगत्यामनन्ता रतिर्यत्र तद्\-भक्तिरेवाऽस्ति वर्या ॥ 178॥ त्रय्स्ते तु लोका यतः संबभूवुः न तं देववर्यं प्रवक्तीह कश्चित् । जगत्यां वरिष्ठोऽस्ति देवः सुगुप्तो विना सद्गुरुं नैव दृश्यः कदाचित् ॥ 179॥ गुरुत्वे स्थिताः कोटिशः सन्ति भूमौ अनेकेषु मन्त्रेषु तन्त्रेषु शक्ताः । सदा कामकामाः कथा\-गीत\-कारा नृणां भ्रामका नैव मोक्षप्रदास्ते ॥ 180॥ न वै वञ्चको नाभिचारी न चाढ्यो न वा निन्दको मत्सरी भक्तिहीनः । न यत्संगबाधा न वित्तापहारी जगत्यां तु यो ब्रह्मबोधः स साधुः ॥ 181॥ हृदा कामुको निःस्पृहत्वं वदेच्छेद् विना तत्क्रियां वाक्पटुत्वं वृथैव । यथा वक्ति तादृक् प्रवृत्तिर्हि यस्य मनः सद्गुरुर्निश्चितव्यः स एव ॥ 182॥ ज्ञानी विवेकी विरक्तश्च भक्तः कृपालुर्मनस्वी क्षमी योगयुक्तः । सुदक्षः प्रभुश्चातुरो यश्च विद्वान् भवेत् तस्य सङ्गे समाधान\-लाभः ॥ 183॥ अजं यत् तथाऽनागतं चैव यद्धि वचोभिस्तु तज्ज्ञायते सज्जनानाम् । अनिर्वाच्यमेवास्ति यत् तच्च वाच्यं मनः सच्चिदानन्दमन्वेषणीयम् ॥ 184॥ निलीनो भवेदादराद् रामरूपे भयातीतता निश्चिता स्वे स्वरूपे । कदाप्येह नासाद्यते मार्ग्यमाणः सदैकं भवेद्यन्न तस्मिन् विभेदः ॥ 185॥ मनः संनिधौ ते सदा राघवोऽस्ति मनः सज्जन ##!## मार्गय त्वं हि सत्यम् । तवाऽखण्डितो राघवेणास्ति योगो विनिष्कासय स्वान्तरात् तामहंताम् ॥ 186॥ मनः पिण्ड\-ब्रह्माण्डयोर्भूतसाम्यं समस्तं त्विदं ब्रह्मरूपे न किंचिद् । मनो भाति यद्यत् न तत्तत् सदस्ति सुखे संस्थितिः संगमुत्सृज्य कार्या ॥ 187॥ अहं\-पाशमुच्छिद्य विज्ञान\-शस्त्रैः विदेहस्थितिर्भक्तितः सेवनीया । विरक्तेर्बलात् सर्वनिन्द्यं विवर्ज्य सुखे संस्थितिः सङ्गमुत्सृज्य कार्या ॥ 188॥ पृथिव्यादिकृद् देव आलोकनीयो यदालोकने मुक्तिलाभोऽस्ति सद्यः । गुणैः संयुतो निर्गुण सेवनीयः सुखे संस्थितिः सङ्गमुत्सृज्य कार्या ॥ 189॥ स नो कार्यकर्ता न वा सृष्टिभर्ता परायाः परो नो विवर्तेन लिप्तः । स वै निर्विकल्पो विकल्प्यैव सेव्यः परित्यज्य सङ्गं सुखं स्थेयमत्र ॥ 190॥ न देहात्मधी\-निश्चयो यस्य नष्टो न कल्पान्तकालेऽपि स ज्ञानवान् स्यात् । परं ब्रह्म नोऽहंतया वेत्ति कश्चिद् मनोऽज्ञानजां शून्यतां नो जहाति ॥ 191॥ मनःस्पर्शहीनं स्थिरं यत्स्वरूपं अभेदेन चिन्त्यं हि सर्वोत्तमस्य । न दृष्टान्तयोग्यं भवेत् तस्य किंचिद् न निःसंगता संगता तत्र सत्या ॥ 192॥ परेशे न विज्ञातताऽज्ञातता वा स नो वर्ण्यते वेदशास्त्रैः पुराणैः । अदृश्यो न दृश्यो न साक्षी तयोर्वा श्रुतिर्यस्य नान्तं विजानाति नैव ॥ 193॥ हृदिस्थोऽस्ति कः कीदृशो देववर्यो गुरुः सादरं साधकेनाऽथ पृष्टः । परित्यज्य देहं वसत्येष कुत्र प्नर्वासयोग्यं क्व संस्थानमस्य ॥ 194॥ इति प्राह जानीहि देवो हि हृत्स्थो नभोवत्सदा व्यापकोऽप्यप्रलिप्तः । न गच्छत्यथो नोपगच्छत्यजस्रं ऋते तेन रिक्तं स्थलं नैव किंचित् ॥ 195॥ नभोविभ्रमद्\-रेणुमात्रं स्थलं नो रघूणामधीशेन रिक्तं विभाति । प्रवृत्तो हि तद्दर्शने यः स तस्मिन् लयं यात्यलक्ष्यं च लक्ष्यं च लीनम् ॥ 196॥ नभोवद्धि तद् व्यापकं रामरूपं हृदा चिन्तितं स्याद् भवभ्रंशहेतुः । विलीना भवेद्देहधीस्तस्य बोधाद् यथेच्छं सुदृष्टेऽपि तृप्तिस्तु नास्ति ॥ 197॥ नभः संस्थितं व्याप्य विश्वं यथेदं तथा राम इत्थं न साम्यं कथंचित् । स चास्त्यद्वितीयः स्वभावाद् हि रामः तदर्थं हि व्यर्थं पदं व्यापकेति ॥ 198॥ पुराणं ततं सर्वतो यत्स्वरूपं न तर्कस्य लेशोऽपि यस्मिन्विधेयः । निगूढं परंत्वाशु तत्स्यात्सुगम्यं प्रतापाद् गुरोरद्वितीयेतिसंज्ञम् ॥ 199॥ स्वरूपं तु यज्ज्ञायते ज्ञानयोगात् स्फुट साक्षिताऽन्तर्हिता तत्र सर्वा । भवेदुन्मनी कुण्ठिता वाक्च सद्यः स एव स्वयं रामदृक् सर्वतो यः ॥ 200॥ कदाप्यात्मबोधे द्वितीयं न भाति न वै मानसे द्वैतलेशोऽस्ति किंचित् । गतैर्जन्मसंघैः स्वरूपोपलब्धिः विदेहस्थितौ सर्व\-काया\-निरासः ॥ 201॥ मनो यत्सुगुह्यं त्वया तद्धि लब्धं प्रकार्यस्त्वया रक्षणे तस्य यत्नः । दृढप्रत्ययार्थं सदा श्राव्यमेतन् मनः साधुसंगाद्धि धन्यत्वमेषि ॥ 202॥ मनः सर्वसंगं परित्यज्य दूराद् विधेयः सदा सादरं साधुसङ्गः । महादुःखभङ्गः सतां संगमेन विना साधनं तेन सन्मार्गलाभः ॥ 203॥ मना सर्व सङ्गापहः साधुसङ्गो मनस्तत्क्षणं मोक्षदः संगमैषः । मनः साधकान् मोचयत्येष शीघ्रं मनः सर्वथा द्वैतनाशक्षमोऽयम् ॥ 204॥ मनोबोधमाकर्ण्य दोषाः प्रयान्ति जडाः साधना\-योग्यतां चोपयान्ति । ततो ज्ञानवैराग्यसामर्थ्यलाभो विमुक्तिस्ततो दासवाक्यप्रतीत्या ॥ 205॥ ॥ जय जय रधुवीर समर्थ ॥ गुणाभ्राङ्कशीतांशुभिः संमितेऽब्दे ततश्चैत्रशुक्लेऽर्कवारे नवम्याम् । मनोबोधमेनं तपत्यास्तटस्थो गुरो रामदासस्य दासश्चकार ॥ परं नोऽखिलं तद्यथार्थप्रकाशं सदोषं पुनर्मुद्रणं चाप्ययुक्तम् । अतः श्रीसमर्थैरनुप्रेरितेन समग्रं सुसंशोधितं प्रीतयेऽस्तु ॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ॥ श्री राम जय राम जय जय राम ॥ ## translation of Samarth Ramdas's manAche shloka from marAthI to sanskrit by shrI dAsAnudAsa \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}