% Text title : मनोबोधः 2 मराठी मनाचे श्लोकस्य संस्कृतानुवाद % File name : manobodha-skt2.itx % Category : raama, samartha-rAmadAsa % Location : doc\_raama % Author : Swami Ramdas, translator Vishvanath Keshava Chatre % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description/comments : in Sanskrit by Chatre, verses for mind % Latest update : June 20, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Manobodha 2 ..}## \itxtitle{.. manobodhaH 2 ..}##\endtitles ## मनोबोधः श्रीसमर्थरामदासस्वामिविरचितः संस्कृत अनुवादक विश्वनाथ केशव छत्रे रामाप्तिमार्गः गणाधीशमीशं गुणानामनन्तं जगज्जातमेतद्यतो निर्गुणं तम् । चतुर्वाक्खनिं शारदाम्बां च वन्दे सुदृग्गोचरो मेऽस्तु रामाप्तिमार्गः ॥ 1॥ मनो\! भद्र\! भक्तेः पथैव प्रयायात् स्वभावात्ततः श्रीहरिः स्यात् प्रसन्नः । जनैर्निन्दितं तत् त्यजेत् सर्वथैव जनैर्वन्दितं सर्वभावेन कुर्यात् ॥ 2॥ प्रभाते प्रभुर्ध्यायतां रामचन्द्रो गिरा प्रोच्यतां पावनं रामनाम । सदाचारमत्याज्यमेवाचरन्ना सुधन्यो भवेद्भूतलेऽस्मिन्नवश्यम् ॥ 3॥ मनो\! माऽस्तु दुर्वासनाया लवोऽपि मनो\! मा स्पृशेत्पापबुद्धिस्तथा त्वाम् । मनो\! मा त्यजेत् सर्वथा धर्मनीती मनो\! रेऽस्तु सारोद्धृतौ ते विवेकः ॥ 4॥ मनः\! पापसङ्कल्पमाशु त्यज त्वं समाश्रीयतां सत्यसङ्कल्प एव । मनो\! वासना माऽस्तु शब्दादिकेषु विकाराभिभूतं विनिन्दन्ति लोकाः ॥ 5॥ मनो\! माऽस्तु दुःखावहः क्रोध एषो विकारी च कामः प्रकारैरनेकैः । मनो\! न श्रयेत्पापमूलं च लोभं वसेन्मत्सराद्दम्भदैत्याच्च दूरम् ॥ 6॥ मनो\! रेऽवलम्बस्व धैर्यं प्रसङ्गे गिरं मर्मभेत्रीमपि त्वं सहस्व । स्वयं ब्रूहि रे\! नम्रवाचैव नित्यं मनस्तोषय त्वं ततः सर्वलोकान् ॥ 7॥ स्वदेहावसानेऽपि जीवेत् स्वकीर्तिः तथैव क्रियां सन्मनो रे\! कुरुष्व । त्वया चन्दनेनेव रे\! स्वक्षयेण प्रतोषोऽर्जितव्यस्सतामन्तराणाम् ॥ 8॥ मनः पुष्यतां मा परार्थेऽभिलाषो ह्यतिस्वार्थबुद्धिर्महापातकाय । फलं पापकृत्यस्य भोक्ताव्यमेवा चिरेष्टं न चेल्लभ्यते\, दुःखमुग्रम् ॥ 9॥ अखण्डं मनो\! रक्ष्यतां प्रेम रामे\, विषादं विना प्राप्तदुःखं सहेत । सुखं मन्यतां तत्\, तनोर्यत्तु दुःखं विवेकेन च स्थीयतामात्मरूपे ॥ 10॥ क आप्नोति सर्वाणि लोके सुखानि? विचिन्त्येति रेऽन्वेषितव्यं त्वयैव । कृतं कर्म यादृक् पुरा हि त्वयैव तथैवोपभोक्तव्यमस्मिन् शरीरे ॥ 11॥ मनः\! सन्ततं चिन्तयेन्न स्वदुःखं मनः\! शोकचिन्ते त्यजेद् रे\! सुदूरम् । विवेकेन सन्त्यज्यतां देहबुद्धि\- र्विदेहेन रे\! भुज्यतां मुक्तिसौख्यम् ॥ 12॥ गतिः काऽभवद् भो मनो\! रावणस्य? सराज्यं त्वकस्माद्विनाशं गतोऽसौ । त्यजातो दुरिच्छां मनः\! शीघ्रमेव ग्रसिष्णुर्हि कालोऽनुधावत्यखण्डम् ॥ 13॥ तनुं कर्मभिर्लब्धवाञ् जीव एषः\, परं सापनीता तु कालेन काले । महान्तोऽपि मृत्योः पथैव प्रयाता असङ्ख्याश्च जाता मृताश्चापि मह्याम् ॥ 14॥ इयं मर्त्यभूमिर्मनः \! सत्यदृष्ट्या\, समस्ताश्च जीवा अहन्तावदृप्ताः । चिरञ्जीव्यशेषं च ते मन्यमाना\, अकस्मात् परित्यज्य सर्वं प्रयान्ति ॥ 15॥ अथैकं मृतं शोचतीह द्वितीयस् तमन्वेत्यकस्मादहो \! सोऽपि शोचन् । सुदुष्पूरलोभो मनःक्षुब्धतायै\, स आप्नोति तस्मात् पुनर्जन्म जीवः ॥ 16॥ वृथैवोह्यते मानवेनेह चिन्ता\, भवत्येव भावि ह्यकस्मात् समस्तम् । नरो भोगमाप्नोति कर्मानुरूपं\, विषादं श्रयत्यल्पधीस्तद्वियोगात् ॥ 17॥ विना राममन्येन नाशा निधेया\, न गेया च कीर्तिर्मनो \! मानवस्य । स्तुतो यः पुराणैस्तथा वेदशास्त्रैः\, स्तवात्तस्य सर्वे स्तुता गौरवार्हाः ॥ 18॥ मनः \! सर्वथा मा सखे \! प्रोज्झ सत्यम्\, असत्यं मनो \! मा प्रतिष्ठापयस्व । मनो \! रे वदेत् सत्यवाचैव सत्यम्\, असत्यं त्वसत्यं\, मनः \! सन्त्यजेत्तत् ॥ 19॥ क्रियान् रे \! .अहह \! क्लेशदो गर्भवासः\, प्ररुद्धो मनः \! पच्यते तत्र जीवः । अधोवक्त्रजीवस्य दुःखं महत्तद्\- मनो \! मास्तु तादृक्षकृच्छ्रं पुनस्ते ॥ 20॥ मनो \! मास्तु जन्मप्रसूर्वासना ते\, न वा कामना द्रव्यदारादिकानाम् । मनो \! यातना दुःसहा गर्भवासे\, मनो \! भद्र \! सम्मेलय द्राक् सरामम् ॥ 21॥ मनः \! सज्जन \! त्वं हितं मे कुरुष्व\, दृढं राघवं धारयान्तः सदैव । त्रिलोकाधिपोऽसौ हनूमत्प्रभूश्च महाराज उद्धारकर्ता जनानाम् ॥ 22॥ मनो \! ब्रूहि माऽन्यद् विना रामकीर्तिं\, वृथा भाषणान्नास्ति रे \! सौख्यलाभः । हरत्येष तेऽनुक्षणं काल आयुस्\- ततस्त्वां नु को मोचयेद् देहपाते ?॥ 23॥ विना राघवं किं वृथा क्लेशितव्यं ? पृथग्लोकवत् किं वृथा जल्पितव्यम् ? | मनो \! वाचि ते रामानामास्त्वखण्डं\, न सम्बाधतां त्वामहन्ताघरूपा ॥ 24॥ मनो \! भद्र \! नोद्विज्यतां बोधनान्मे\, कुतो रामलाभो भवेदन्यथा ते\! | अवश्यं समायाति दुःखं सुखान्ते\, विनङ्क्ष्यत्यशेषं च काले समस्तम् ॥ 25॥ कृता भूरियत्ना वपूरक्षणार्थं\, तदन्ते तु कालेन कालेऽपनीतम् । भजानन्यभक्त्या रघुश्रेष्ठमेनं\, त्यजाशेषचिन्तां च संसारजन्याम् ॥ 26॥ भवात् किं वृथा भीरुवद् रे\! बिभेषि ? त्यजाशेषभीतिं च धैर्यं श्रयस्व । समर्थोऽन्तिके रक्षिता राम एष\, उपेक्षेत न क्रोधतप्ते कृतान्ते ॥ 27॥ \medskip\hrule\medskip जहात्येष दासप्रियो नैव रामः धनुर्धारिरामः स रे\! दीननाथः पुरो वीक्ष्य तं कम्पते त्वन्तकोऽपि । मनः सत्यमेतन्न भोः शङ्कनीयं जहात्येष दासप्रियो नैव रामः ॥ 28॥ त्रिलोक्या तु यन्नूपुरं गर्जतीव यद् 'अन्ते जयी रामदासः सदैव' | अयोध्यामशेषां दिवं यो निनाय जहात्येष दासप्रियो नैव रामः ॥ 29॥ समर्थस्य दासे क्षणं वक्रदृष्टिं क उत्क्षेस्तुमस्यां क्षितौ स्यात् सुधृष्टः । मुदा वर्ण्यते यस्य लीला त्रिलोके जहात्येष दासप्रियो नैव रामः ॥ 30॥ महासङ्कटेभ्यः सुरा येन मुक्ता गुणी सर्वतो यो बलिष्ठः प्रतापी । सदा स्मर्यते यः शिवाशङ्कराभ्यां जहात्येष दासप्रियो नैव रामः ॥ 31॥ अहल्या शिलारूपतो येन मुक्ता पदस्पर्शमात्रेण दिव्या कृता च । ययुर्विक्लमं वर्णने यस्य वेदा जहात्येष दासप्रियो नैव रामः ॥ 32॥ शशी भास्करस्तारका मेघमाला वसन्तीह यावच्च मन्दारमेरू । चिरञ्जीविन्तां येन नीतौ स्वदासौ जहात्येष दासप्रियो नैव रामः ॥ 33॥ उपेक्षा तु सम्भाव्यते नैव रामात् परं चञ्चलं तन्मनो मानवस्य । पुरोवाच यो 'भक्तचिन्ता वहामि' जहात्येष दासप्रियो नैव राम ॥ 34॥ नरो यादृशं भावमन्तर्बिभर्ति वसत्यन्तरे तादृशस्तस्य देवः । अनन्यस्य यो रक्षिता चापपाणिः जहात्येष दासप्रियो नैव रामः ॥ 35॥ समीपस्थ एवास्ति देवः सदैव कृपालुः परीक्षेच्छुकस्तु क्षणैकम् । सुस्वानन्दरूपश्च मोक्षप्रदो यो जहात्येष दासप्रियो नैव रामः ॥ 36॥ यथा प्रत्यहं चक्रवाकार्थमर्कः तथा धावति द्राक् प्रभुः सङ्कटे यः । नदत्यम्बरे डिण्डिमो यस्य भक्तेः जहात्येष दासप्रियो नैव रामः ॥ 37॥ \medskip\hrule\medskip मनः\! सज्जन\! स्थीयतां रामरूपे\! मनः\! प्रार्थना मामिकेयं त्वदग्रे\, सदा राममीक्षस्व साश्चर्यमेनम् । अवज्ञायतां मा क्षणं बोध एषो\, मनः\! सज्जन\! स्थीयतां रामरूपे\! ॥ 38॥ पुराणैश्च यो वर्ण्यते वेदशास्त्रैः\, स्थिरं यस्य भक्त्या समाधानसौख्यम् । त्यजाशेषचाञ्चल्यदोषं तमाप्तुं\, मनः\! सज्जन\! स्थीयतां रामरूपे\! ॥ 39॥ मनः\! प्राप्यते यत्र सौख्यं समस्तं\, वसात्यादरात्तत्र रे\! सावधानम् । विवेकेन दुष्कल्पना रे\! निरस्य\, मनः\! सज्जन\! स्थीयतां रामरूपे\! ॥ 40॥ भ्रमित्वा भृशं लप्स्यसे रे\! न सौख्यं\, श्रमा निष्फलास्ते\, हितं नाल्पमात्रम् । विवेकेन रे\! स्वान्तरं बोधयित्वा\, मनः\! सज्जन\! स्थीयतां रामरूपे\! ॥ 41॥ अनेकैः श्रितं मार्गमेवावलम्ब्य\, मनो\! रामचन्द्रं वशं स्वं कुरुष्व । प्रसिद्धः स नाथो हि दैन्यार्दितानां\, मनः\! सज्जन\! स्थीयतां रामरूपे\! ॥ 42॥ मनः\! सज्जन\! स्मर्यतामेकमात्रं\, हितं प्राप्यतामात्मनीनं जनेषु । विना रामनाम्नो न रे\! भाषितव्यं\, निदिध्यासितव्यं सदा रामरूपम् ॥ 43॥ मनः\! पालयेत् सर्वथान्यत्र मौनं\, कथा वर्णयेद्राघवस्यादरेण । त्यजेद्धाम तद्\, यद्भवेद् रामहीनं\, सुखावाप्तये संश्रयेदप्यरण्यम् ॥ 44॥ समाधानभङ्गाय योऽनिष्टसङ्गो\, यतोऽहन्तयाक्रम्यसे त्वं त्वकस्मात् । मतिः प्रेरिता येन रामं जहाति\, रुचिर् हा\! तदर्थं महत्येव लोके ॥ 45॥ क्षणो निर्गतो यो विना रामगानं\, मनो व्यर्थमायुस्त्वया तेन नीतम् । वृथा स श्रमो\, यो विना राघवं स्याद्\, हितं शश्वदालक्षते नित्यदक्षः ॥ 46॥ \medskip\hrule\medskip सुधन्यः स दासोऽस्ति सर्वोत्तमस्य बहिः श्रीहरिं वीक्षतेऽन्तस्तथा च हरेर्ज्ञान्यपि स्नेहयुक्तः सुभक्तः । रतः कीर्तने साधनं चानुतिष्ठन् सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 47॥ सदा क्षीयते यत्तनुर्देवकार्ये सदा वर्तते यन्मुखे रामनाम । स्वधर्मस्य यः पालने नित्यदक्षः सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 48॥ सदैव क्रिया यस्य भाषानुरूपा अपश्यत्यनेकेषु देवं य एकम् । भजत्यप्यशङ्को गुणोपेतरूपं सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 49॥ विकारीति चित्तेऽल्पमात्रोऽपि कामो यतिर्ब्रह्मचारी तथोदासवृत्तिः । लवं नावशिष्टस्तमो नित्यशान्तः सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 50॥ मदो मत्सरो नाथवा स्वार्थबुद्धिः न वा बाधते यं भवस्योपसर्गः । सदा भाषणं स्वादु नम्रञ्च यस्य सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 51॥ नयंस्तत्त्वचिन्तानुवादेन कालं विवादेन वादेन दम्भेन शून्यः । सुखं ब्रह्म सम्भाष्यते येन मूलं सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 52॥ ऋजुः सर्वदा सर्वलोकप्रियश्च विवेकी तथा सत्यवाग्यः सदैव । असत्या न बह्वर्थदा वा यदुक्तिः सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 53॥ सदाऽरण्यवासी च तारुण्यकाले न जालेन यो बध्यते कल्पनायाः । दृढो निश्चयो नाविचाल्यश्च यस्य सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 54॥ न दुष्टा दुराशा लवाप्यस्ति चित्ते हरिप्रेमतृष्णार्तमास्तेऽन्तरं च । ऋणी श्रीहरिर्येन भक्त्या कृतश्च सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 55॥ मनः कोमलो योदयालुश्च दीने कृपालुस्तथा वत्सलो दासपाता । कुतः कोपसन्तापलेशोऽन्तरे स्यात्? सुधन्यः स दासोऽस्ति सर्वोत्तमस्य ॥ 56॥ \medskip\hrule\medskip निष्कामभक्तिः वादविरोधिता च मनः\! प्राप्यतां धन्यता रामनाम्ना\, व्रतोपासनादीननुष्ठाय सम्यक् । उदासीनता तेऽस्तु साध्यं सदैव\, ततो वृत्तिनिर्लेपतां भोक्ष्यसे त्वम् ॥ 57॥ मनो\! वासना मास्तु भोगेषु ते\, सा; ह्युदेत्यन्तरे पूर्वकर्मानुसारम् । सदा ध्यायतां काममुत्सार्य रामो\! मनो मास्तु ते कल्पनालेशमात्रम् ॥ 58॥ मनः\! कल्पना क्लृप्यते कोटिशस्तु\, ततः सर्वथा लप्स्यसे रे\! न रामम् । मनो\! धारयन् काममत्यादरेण\, नरो नाप्नुयात् प्रेम रामे कदापि ॥ 59॥ मनः\! कामधुक्\, कल्पवृक्षः स रामः\, स चिन्तामणिः सर्वसारो निधिश्च । कथं तं स्तुवीयाम्? हि यस्य प्रभुत्वं\, जगच्छास्ति\, किं तत्समानं यथार्थम् ?॥ 60॥ स्थितः कल्पवृक्षस्य मूलेऽपि शोकं\, वहन्नन्तरे प्राप्नुयाच्छोकमेव । सतां सङ्गतौ यो वसंस्तत्त्ववादं\, वृथा वर्धयेत्तस्य दैवे तु शोकः ॥ 61॥ निदिध्यासने खण्डिते त्वन्तरङ्गे\, समुत्तिष्ठतः शोकसन्तापदुष्टौ । सुखानन्द एत्यत्ययं भेदबुद्ध्या\, विषादेन सन्निश्चयो नाशमेति ॥ 62॥ यथा कामधुक् \-स्वामिना तक्रयाञ्चा विवादस्तथात्मावबोधालसेन । करस्थं तु विस्मृत्य चिन्तामणिं यश्\- चिनोति श्रमैः काचख्नण्डान् स मूढः ॥ 63॥ दृढो निश्चयः सम्भवेन्नातिमूढे\, न कामातिसक्तस्य चित्ते च रामः । भवेच्चातिलुब्धोऽन्तरे क्षोभतप्तः\, प्रसक्तश्च भोगे सदा दैन्ययुक्तः ॥ 64॥ मनो\! मास्तु ते जीवनं भक्तिहीनं\, सदैन्यं; स दुःखी महान् योऽतिमूढः । मनः\! सादरं धारय प्रेम रामे न धामेच्छहेम्नोऽपि रे\! रामशून्यम् ॥ 65॥ असारः स संसार उग्राधिपूर्णो\, मनो\! .अन्विष्यतां हे सखे\! सत्यमेतत् । कुतः सौख्यलाभो विषप्राशनेन\! मनो\! राघवध्यानसौख्ये रमस्व ॥ 66॥ \medskip\hrule\medskip प्रभाते प्रभुर्ध्यायतां रामचन्द्रः घनश्याम\-रामः स लावण्यमूर्तिः प्रतापी महान् धैर्यमेरुर्गभीरः । विपत्तौ स्वदासान् स रक्षत्यवश्यं प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ 67॥ बलिष्ठं धनुर्धारि\-रामं विलोक्य करालः कृतान्तोऽपि कम्पं प्रयाति । तदग्रे नरो दुर्बलः किं नु कुर्यात्? प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ 68॥ सुखानन्ददं सर्वभीनाशनं च भजेद् भक्तिभावेन रामं सदैव । विवेकेन जह्याच्च दुर्वर्तनेच्छां प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ 69॥ जपेद्यः सदा कामदं रामनाम न बाधेत तं भक्तमापत् कदापि । मदं सर्वमालस्यमप्याशु जह्यात् प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ 70॥ दहेद् घोरदोषान् क्षणे यस्य नाम नयेत् सद्गतिं मानवं यस्य नाम । भवेत्पुण्यराशिस्तथा यस्य नाम्ना स रामः प्रभुर्ध्यायतां सुप्रभाते ॥ 71॥ न तु क्षीयते सञ्चितार्थोऽशतोऽपि मनो\! न श्रमो नामघोषे लवोऽपि । 'महाघोरसंसारशत्रुं' विजेतुं प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ 72॥ महद्दुःखदो देहदण्डस्य मार्गः परं रामनाम्नो जपो दुःखहारी । स्वयं शङ्करो ध्यायते देवदेवं प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ 73॥ अनेकानि विघ्नानि योगादिकेषु व्रतोद्यापनाद्यर्थमर्थस्त्ववश्यः । दयालुः स दीनेष्वतो ध्यायतां रे\! प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ 74॥ जपो रामनान्तोऽग्रणीः साधनानां न चेद् ज्ञायते\, मृग्यतां चिन्तनेन । वृथा संशयस्त्याज्य एवास्ति सद्यः प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ 75॥ क्रिया दुष्करा नैव धर्मो न योगो न भोगोऽखिलस्त्याग उक्तस्त्ववश्यः । दृढं विश्वसेनान्नि वक्तीति 'दासः' प्रभाते प्रभुर्ध्यायतां रामचन्द्रः ॥ 76॥ \medskip\hrule\medskip रामविश्वासः प्रजायेत निष्कामता रामकामात्\, ततो जीवमात्रे प्रतीयेत रामः । गुणान् रामचन्द्रस्य सप्रेम गायन्\, भवेद् द्वन्द्वमुक्तो नरः श्रद्दधानः ॥ 77॥ न यो विश्वसित्यादराद्रामचन्द्रे\, वराको नरः सर्वशः पीड्यतेऽसौ । अनाश्रित्य ना मोक्षदं स्वामिनं तं\, वृथा देहसंसारचिन्तां करोति ॥ 78॥ मनो\! .अन्तः परित्यज्य संसारचिन्तां\, दृढं ध्यायतां पावनो रामचन्द्रः । भवः सत्य आभाति मिथ्याभ्रमेण\, ततश्चात्मरूपस्मृतिर्लोपमेति ॥ 79॥ दृढं धार्यतां स्वान्तरे श्रीहरिश्च\, सुखं तीर्यतां दुस्तरोऽसौ भवाब्धिः । न सञ्चिन्त्यतां स्वोदरं दुर्भरं तद्\, मनो\! हन्यतां निर्दयं मत्सरोऽसौ ॥ 80॥ \medskip\hrule\medskip नामस्मरणम् मनो\! नाम मा मत्सरेण त्यज त्वं\, परं तज्जपाखण्डमत्यादरेण । समस्तेषु नामोत्तमं साधनेषु\, तुलार्हं न किञ्चित् सखे\! तेन लोके ॥ 81॥ तुलार्हं न नामापरं रामनाम्ना\, परं नेत्यभिज्ञायते दुर्भगेण । स्वदाहोपशान्त्यै शिवस्तत् सिषेवे\, कथं पामरेण त्वसेव्यं नरेण? ॥ 82॥ शिवश्चिन्तयन् दग्धकामोऽपि रामं\, शिवायाः पुरस्तं स्तवीत्यादरेण । बहुज्ञानवैराग्यसामर्थ्ययुक्ते\, त्वियानादरो\, मर्त्यजीवे पुनः किम्? ॥ 83॥ महेशः स मूर्ध्नोह्यते विठ्ठलेन\, स यं ध्यायति ज्ञायतेऽसौ न लोकैः । स्वयं शङ्करः शान्तिमाप्नोत्यदाहात्\, प्रमोक्तान्तकाले तु जीवस्य रामः ॥ 84॥ उपास्यः स योगेश्वरारामरामो\, रमेते जपे तस्य गौरी हरश्च । स्वयं चन्द्रमौलिस्तपस्वी प्रशान्तः\, स रामः प्रभुर्वोऽन्तकाले विमोक्ता ॥ 85॥ मुखे यस्य रामः\, स आप्नोति नित्यं\, सदाऽऽनन्दविश्रामपूर्णप्रसादम् । सशङ्कश्रमास्ते विना नाम वन्ध्या\, निजं धाम तत्प्रापयत्यार्तिहीनम् ॥ 86॥ जपन् राममान्पोति नो कामबाधां\, सधैर्यं तरत्यापदः कीर्तयंस्तम् । जयत्युग्रकामं बली रामभक्तः\, स धन्योऽवनौ मारुतिर्ब्रह्यचारी ॥ 87॥ प्रशस्यं भृशं राघवस्यास्य नाम\, सुवाच्यं मधु स्वल्पमास्ते त्वमूल्यम् । ध्रुवं जन्ममृत्युद्रुमोन्मूलनाय\, स एव प्रमोक्षो मनो\! मानवानाम् ॥ 88॥ प्रतिग्रासमीदृग्वदेद्रामनाम\, तदुद्घोषयेदादरेणासकृच्च । हरेश्चिन्तनेऽन्नं सदा भक्षयेच्च\, स्वभावात्ततः श्रीहरिं प्राप्यतेऽसौ ॥ 89॥ स खल्वात्महा\, वाचि रामो न यस्य\, न तं मानयन् ना वृथा जीवतीह । स्तुतं नाम वेदैश्च शास्त्रैः पुराणैः\, स्तुतं व्यासवाचापि भूयो नितान्तम् ॥ 90॥ समुद्विज्यतां मा मनो\! रामचन्द्राद्\, मनः\! प्रोच्यतां तस्य नामादरेण । विना मूल्यमेवोपलभ्यं मुखे तत्\, समुद्धोष्यतां जानकीवल्लभोऽसौ ॥ 91॥ समुद्धोषणात् सादरं रामनाम्नो\, गिरेर्गह्नरं प्रद्रवन्त्याशु दोषाः । स्वनामोपतिष्ठत्यनन्तः सुतुष्टो\, विशेषेण नामातिलुब्धः शिवश्च ॥ 92॥ जगत्यन्नदाता य एकोऽस्ति देवो\, वहत्येष नः सर्वसंसारचिन्ताम् । अमूल्यं तु तन्नाम सेविष्यसे चेद्\, मनस्\! ते भविष्यत्यरे\! का नु हानिः? ॥ 93॥ त्रिलोकीं प्रदग्धुं क्षमः कोपितो यः\, स नाम्नाप शान्तिं शिवः क्ष्वेडदाहात् । जपत्यादरात् पार्वती विश्वमाता\, तदेवोच्यतां नाम तस्मात् समस्तैः ॥ 94॥ वदन् पुत्रकामेन नारायणेति\, पुराऽजामिलः पापकर्मा विमुक्तः । शुकं शिक्षयन्तीशनामापि वेश्या\, विमुक्ता पुराणे गता च प्रसिद्धिम् ॥ 95॥ कुले दानवानां कयाधोः सुपुत्रो\, जपन्नीशनाम स्थितोऽसौ सदैव । स दैत्याधिराजः पिता पापकर्मा\, प्रविद्वेष्टि नामेत्यमृष्यन्न पुत्रः ॥ 96॥ कुतो नामहीनस्य रे\! मुक्तिवार्ता? ह्यहङ्कारदृप्तः सदा यातनाभाक् । स दैन्यान्वितो मृत्युरेष्यत्यवश्यं\, ततः प्रोच्यतां प्रोच्यतां देवनाम ॥ 97॥ शिलास्तारिता निश्चितं रामनाम्ना\, मनस्\! तारिता नाल्पसङ्ख्या मनुष्याः । नरः सर्वथा तत्र चाश्रद्दधानः\, कदापि प्रवर्तेत नो पापरूपः ॥ 98॥ सुधन्येह वाराणसी पुण्यराशिर्\, द्रुतं मोक्षदा यात्रिकाणां पितॄणाम् । सुलभ्यं तु तद् रामनाम्ना सुपुण्यम्\, इतीशः सदा बोधयन् नृभ्य आस्ते ॥ 99॥ न सम्पद्यते कर्म शास्त्रोक्तरीत्या\, कृतं चाऽयथोक्तं न पुण्यं तनोति । मनाग् नानुकम्पाऽन्तरे प्राणिनोऽर्थं\, मुखे नास्ति तन्नाम मूल्यं विनापि ॥ 100॥ सशङ्कश्च यो नाम्नि विश्वासशून्यो\, यमादुग्रदण्डं स आप्नोति\, धिक्\! तम् । ततः सेव्यतां नाम रे। .अत्यादरेण. तदुच्चारमात्रात् क्षयं पापमेति ॥ 101॥ सदात्यन्तनम्रत्वमाश्रित्य तोषो\, मनः\! सज्जनानां त्वयोपार्जितव्यः । सदा क्षीयतां स्वीयदेहः परार्थं\, गुणाढ्यः सदा सेव्यतामादरेण ॥ 102॥ \medskip\hrule\medskip मनोबोधः\-उत्तरार्धः क्रियाहीनवाचालता निष्फलैव सदा कीर्त्यतां राघवः सानुरागं मनः\! कीर्तने लुप्यतां देहबुद्धिः । परस्त्रीपरार्थाभिलाषश्च हेयः\, त्वया भद्र\! जीवार्पणेनापि काले ॥ 103॥ क्रियाहीनवाचालतां नैकरूपां सदाऽतीव निर्भर्त्सयत्यन्तरङ्गम् । सदा स्वैरसङ्कल्पसंसक्तचेताः कथं प्राप्नुयाद् मानवो विश्वनाथम् ॥ 104॥ विवेकेन हित्वा क्रियां गर्हणीयां विशुद्धां सदैवानुतिष्ठादरेण । सदा तात\! वर्तस्व भाषानुसारं\, भवार्तिप्रदां कल्पनां रे\! जहीहि ॥ 105॥ \medskip\hrule\medskip विवादान्तकारी हि संवाद इष्टः कुरु स्नानसन्ध्यादिकर्मैकनिष्ठं विवेकेन च भ्रंशनात् स्वं नियच्छ । नरो भूतमात्रे दयास्नेहयुक्तो हरेर्भक्तितः शान्तिमन्तः प्रयुङ्क्ते ॥ 106॥ मनो रुध्यतां क्रोध उद्भूतमात्रो मनो\! धार्यतामादरः साधुसङ्गे । मनस्\! त्यज्यतां दुष्टपापिष्ठसङ्गो मनो \!.अवाप्यतां तात\! मोक्षाधिकारः ॥ 107॥ मनो\! नित्यसङ्गाद् अरे\! सज्जनानां क्रिया ते विशुध्येत जायेत भक्तिः । निवर्तस्व रे\! निष्क्रियोक्तेः सुशीघ्रं विवादान्तकारी हि संवाद इष्टः ॥ 108॥ विवादो वृथा सर्वथा प्रोज्झितव्यः सुखान्तश्च संवाद एवावलम्ब्यः । मनः\! सर्वदा शोकसन्तापहारी विवादान्तकारी हि संवाद इष्टः ॥ 109॥ नयेद्वादमन्तं स संवाद उक्तो जयेत् स्वामहन्तां विवेकप्रभावात् । अहन्ताढ्यवादो विकारोद्भवाय विवादान्तकारी हि संवाद इष्टः ॥ 110॥ मया ते हितायैव वक्तव्यमेवं मनः\! सत्यमन्विष्यतां स्वं हितं च । हितायोद्धतं प्रोज्झ पाखण्डमेनं विवादान्तकारी हि संवाद इष्टः ॥ 111॥ गतं भाषणैरायुराकर्णनैश्च विवादस्तु तस्थौ यथापूर्वमेव । मनो\! दाम्भिकः संशयोत्पादि\-वादो विवादान्तकारी हि संवाद इष्टः ॥ 112॥ अहन्ताबलाद् हन्त\! विद्वद्वरेण्याः क्रियन्तो गता ब्रह्मरक्षःशरीरम् । परेशान्मनः \! कोऽधिको नाम विद्वां\- स्त्वया द्रागहन्ताविहीनेन भाव्यम् ॥ 113॥ मनो\! मौखिको ब्रह्ममायाप्रपञ्चः किमर्थम्? स तु प्रत्यहं गर्ववृद्ध्यै । क्रियाहीनवाचालता निष्फलैव विचार्येति सत्यं स्वयं मृग्यतां तत् ॥ 114॥ विवादान्तकारिस्थले ब्रूहि नित्यं विवेकादहन्तां सुकार्ये नियुङ्क्ष्व । सदावर्तनं तेऽस्तुभाषानुसारं पथा गच्छ भक्तेश्च शुद्धक्रियाभिः ॥ 115॥ \medskip\hrule\medskip स नोपेक्षते भक्तमीशः कदापि ऋषेः शापतः पीडितेऽत्यम्बरीषे तदर्थं मुदा योऽग्रहीन्नैकदेहान् । ददौ बालक्ताय यः क्षीरसिन्धुं स नोपेक्षते भक्तमीशः कदापि ॥ 116॥ सुदीनेन बालेन भक्तध्रुवेण य आर्तस्वराहूत आविर्बभूव । पदं सुस्थिरं व्योम्नि तस्मै ददौ च स नोपेक्षते भक्तमीशः कदापि ॥ 117॥ गजेन्द्रेण यः प्रार्थितः प्राणकृच्छ्रे प्रधाव्याशु नक्रग्रहात्तं ररक्ष । प्रदीर्घप्रतीक्षार्तभक्तं दयार्द्रः स नोपेक्षते भक्तमीशः कदापि ॥ 118॥ यदाऽजामिलं प्राप उग्रः कृतान्तो दयार्द्रेन पाप्मापि येनोधृतोऽसौ । अनाथाश्रयश्चक्रपाणिर्य एकः स नोपेक्षते भक्तमीशः कदापि ॥ 119॥ विधातुः कृते यो बभूवाशु मीनः समुद्धर्तुमब्धेर्धरित्रीं च कूर्मः । जनार्थं वराहोऽप्यभून्नीचदेहः स नोपेक्षते भक्तमीशः कदापि ॥ 120॥ पितृक्लेशिते भूरि कायाधवे हा \! नृसिंहाकृतौ स्तम्भतो योऽवतीर्णः । शिखा यन्मुखाग्नेस्त्वसह्याः प्रतीताः स नोपेक्षते भक्तमीशः कदापि ॥ 121॥ कृपायाः प्रसादं यदेन्द्रो ययाचे तदर्थं दधाराकृतिं वामनस्य । द्विजान् रक्षितुं योऽभवद् भार्गवश्च स नोपेक्षते भक्तमीशः कदापि ॥ 122॥ वने यन्नहल्यां मुमोचोग्रशापात् सुरान् यश्च सर्वान् दशास्यस्य बन्धात् । त्रिलोकेऽनदद्यद्यशोर्डिण्डिमश्च स नोपेक्षते भक्तमीशः कदापि ॥ 123॥ य उग्रापदि द्रौपदीह्रीं प्रपातुं विहाय प्रियाराज्यचिन्तामधावत् । कलौ योऽश्रयद् बौद्धरूपं समौनं स नोपेक्षते भक्तमीशः कदापि ॥ 124॥ स भूयोऽवतीर्णः प्रपातुं सुदीनान् अनाथांश्च\, कल्किर्भविष्यत्यवश्यम् । ययुर्विक्लमं वर्णने यस्य वेदाः स नोपेक्षते भक्तमीशः कदापि ॥ 125॥ \medskip\hrule\medskip सत्सङ्गे रामभक्तिः\, राघवस्य पन्थाः निर्गुणबोधश्च भुवं सादरं योऽवतीर्णः सलीलं\, ह्यनेकेषु वेषेषु भक्तावनार्थम् । न तं येऽभिजानन्ति सर्वेश्वरं ते दुरात्मान उग्राः खलाः पापरूपाः ॥ 126॥ सुधन्यः स यो राघवध्यानयोगात् प्रशान्तोऽन्तरे\, तन्मयस्तत्कथायाम् । गतो रामबोधेन यद्देहभावो विलीना च यद्वासना रामरूपे ॥ 127॥ मनो\! वासना वासुदेवेऽस्तु सर्वा मनः\! कामना माऽस्तु ते कामसङ्गे । असत्यां मनः\! कल्पनां माऽऽश्रयस्व\, मनः\! सज्जन\! न्युष्यतां साधुसङ्गे ॥ 128॥ सुगत्यै सतां सङ्गतिर्ह्यत्यवश्या तया दुर्मतिः सन्मतित्वं वृणोति । अनङ्गः स कामः खलो वञ्चकश्च ततो रे\! त्वया निर्विकारेण भाव्यम् ॥ 129॥ कुसङ्कल्पलेशोऽपि हेयः सदैव मनः सत्यसङ्कल्प एवावलम्ब्यः । जहीह्यञ्जसा जल्पनं निष्फलं च रमाकान्तमेकान्तकाले भजस्व ॥ 130॥ मनो\! भक्तियोग्यस्त्वसौ राम एकः\, प्रसिद्धो भुवि ह्येकबाणैकशब्दः । जनोद्धारकर्त्री क्रिया दृश्यतेऽस्य विवेकं जना\! राघवस्याश्रयध्वम् ॥ 131॥ विचार्यैव यो भाषते वर्तते च भवोत्तापशान्त्यै सदा तस्य सङ्गः । न भाषस्व सम्यग्विमर्शं विना भो\! सदा भाषणं वर्तनं तेऽस्तु शुद्धम् ॥ 132॥ विरक्तश्च विज्ञानवानीशभक्तः कृतो निश्चयो येन च स्वात्मबोधे । सुपुण्यं हि तद्दर्शनस्पर्शलभ्यं तदीयः सुबोधश्च शङ्कापहारी ॥ 133॥ अहङ्कारशून्यश्च नित्यं विरक्तो दयाशान्तियुक्तः क्षमी नित्यदक्षः । अलुब्धश्च यः क्षोभदैन्यप्रमुक्तो मनो\! .असावभिज्ञायतां योगिराजः ॥ 134॥ मनः\! सेव्यतां भद्र\! सत्सङ्गतिः सा निवर्त्त्याशु या दुर्मतिं स्वप्रभावात् । सुमार्गं प्रति प्रेरयत्यादरेण भियापेति यस्याः करालोऽपि कालः ॥ 135॥ \medskip\hrule\medskip निधिर्ज्ञायतेऽहन्तया नो पुराणः भयव्याप्तमेतद्धि विश्वं समस्तं भयातीतमानन्दमास्वादयस्व । तदालोकनान्नश्यति द्वैतभावः प्रमुक्तस्ततो निर्भयत्वं प्रभुङ्क्ते ॥ 136॥ हितं बोधितं साधुभिः स्पष्टशब्दैः स्थितः पूर्ववन्मन्दबुद्धिस्तु लोकः । विहातुं न देहात्मबुद्धिं क्षमोऽसौ निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ 137॥ अलभ्यं भ्रमाद् भूनिखातं हि वित्तं तथा जन्मदैन्यं गतो जीव एषः । न सन्त्यज्यते निश्चयो देहबुद्धे\- र्निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ 138॥ स्थितो विश्वतो विश्वनाथः स नूनं शिलां मन्यते दुर्भगस्तस्य मूर्तिम् । न पुण्यं समाप्नोति ना भावहीनो निधिर्ज्ञायतेऽहन्तया नो पुराणः.॥ 139॥ निधेर्वञ्चितः सन्निधिस्थात् स्वकीया\- न्निबद्धो गुणैर्दुःखमग्नः स जीवः । क्षमो लङ्घितुं तत्त्रयं न स्ववृत्त्या निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ 140॥ अतो ज्ञानिसाधुं जनेऽन्विष्य तस्य दृढं धार्यतां पादयुग्मं कृपार्थम् । विना सद्गुरोरञ्जनं सर्वथैव निधिर्ज्ञायतेऽहन्तया नो पुराणः ॥ 141॥ न तज्ज्ञायते\, ज्ञायते नात्मरूपं ह्यहन्ता न विस्रंसते स्रंसते न । हृदो हन्त\! नापैति नापैति शङ्का विनातिश्रमैर्नाप्यते नाप्यते तत् ॥ 142॥ नरो नाभिजानाति मायाभ्रमाद्यद् हितात् सर्वथा वञ्च्यतेऽसौ स्वकीयात् । परीक्षां विनोद्दीप्तमायाविमुद्रां कटौ सन्निबध्नन्निवैषोऽतिमूढः ॥ 143॥ \medskip\hrule\medskip मनोऽनन्तसद् मृग्यतां तत् प्रयत्नैः जगत्यस्ति किं सत्यमित्यादरेण मनोऽन्विष्यतां सर्वशक्यप्रयत्नैः । मनो\! .अस्मिन् प्रयासे प्रतीयेत देवो भ्रमाज्ञानशङ्कातमः स्यान्निरस्तम् ॥ 144॥ सदा चिन्तयन्निन्द्रियार्थानहन्ताऽऽ\- वृतो जायते जन्तुरज्ञानयोगात् । विवेकेन सम्प्राप्नुयाद् रे\! स्वरूपं ततो नैव जीवः पुनर्जन्म याति ॥ 145॥ इदं दृश्यमानं न जीवेच्चिराय भिनत्ति ह्यकस्मात् स कालः समूर्तम् । विनङ्क्ष्यत्यशेषं च काले समस्तं मनो\!.अनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ 146॥ न तच्छिद्यते भिद्यते निर्विकारि जगद्व्याप्यगम्यं ह्यहम्भावयोगात् । क्षमं तन्न सोढं मनाग् द्वैतभावं मनो\! .अनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ 147॥ निराकार आधारभूतो विधेर्य\- स्तथेशान्तराणामगम्यः श्रुतीनाम् । सखे\! तेन सार्धं त्वयाप्तव्यमैक्यं मनो\!.अनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ 148॥ न शक्नोति यत् प्रेक्षितुं चर्मचक्षु\- र्न यस्य द्युतिं मृष्यति ज्ञानचक्षुः । यदीक्षाक्षणे लुप्यतीक्षाक्रियैव मनो\!.अनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ 149॥ न पीतं\, न नीलं\, सितं श्यामलं वा\, न तद् व्यक्तमव्यक्तरूपं न नूनम् । सविश्वासभक्त्या सुलभ्यं पदं यद्\, मनौ\!.अनन्तसद् मृग्यतां तत् प्रयत्नैः ॥ 150॥ \medskip\hrule\medskip समाधानसौख्यं सतां सङ्गतेन मनो\! मार्गणाद् मार्गणात् सत्यबोधो\, मनो\! बोधनात् बोधनात् सत्यलाभः । समस्तं त्विदं सङ्गतेः सज्जनानां\, स्थिरान्निश्चयात् सा च लभ्यानुरागात् ॥ 151॥ वृथा चातुरी शाब्दिकज्ञानबोध\- क्रियायां\, हि तन्निर्णयोऽन्तस्त्ववश्यः । मनस्\! तत्त्वसारं स्थितं ह्यन्यदेव\, समस्तेष्वनुस्यूतमत्युत्तमं च ॥ 152॥ नरे\! पिण्डतत्त्वाऽऽदिविज्ञानतो वा\, न नीतेः पटुत्वात् समाधानसौख्यम् । न वा योगयागैर्न वा त्यागभोगै\- र्मनस्\! तत् परं साधुसङ्गेन लभ्यम् ॥ 153॥ यथाऽऽलक्षते प्रोज्झ्य निर्दिष्टशाखां\, दिदृक्षुर्नभोमण्डले तं नवेन्दुम् । विहाय श्रुतं साधुसङ्गे तथैव\, महावाक्यतत्त्वादि पश्येत् स्वरूपम् ॥ 154॥ तदन्विष्यतां दृश्यते यन्न लोके\, मनस्\! तद्धि साधो\! निगूढं नितान्तम् । करग्राह्यतां नैति तद्भोः\! कदापि\, जगद्व्याप्नुवच्चापि नाऽऽकल्यते तत् ॥ 155॥ \medskip\hrule\medskip मनः\! स्थीयतां प्रोज्झ्य सर्वामहन्ताम् प्रशंसन्निजज्ञानितां मूर्ख एव\, ह्यतर्क्यं प्रभुं तर्कयेत् को जगत्याम् । सहाहन्तया लक्षितुं तं त्वशक्यं\, तमालक्षमाणस्तदैक्यं समेति ॥ 156॥ गवेषार्हशास्त्राणि नैकानि नूनं\, परं धारयन्त्यैकमत्यं न तानि । कलिं कुर्वते स्वस्वशास्त्राभिमानात् प्रवीणाः\, ततो रुध्यते ह्यात्मबोधः ॥ 157॥ मनो\! न्यायतर्कादिशास्त्राणि वेदाः\, श्रुतिश्च स्मृतिर्भिन्नमार्गान् दिशन्ति । स्वयं ह्येष मौनं समेत्य स्थितोऽसौ\, मनः\! स्थीयतां प्रोज्झ्य सर्वामहन्ताम् ॥ 158॥ अहन्ताकृतिं मक्षिकां भक्षयित्वा\, रुचिः स्याद् महाबोधनास्वादने किम् । अहन्ता न यन्मानसात् सम्प्रणश्येत्\, तदन्तः प्रपच्येत न ज्ञानबोधः ॥ 159॥ मनो\! .अलं विषादान्तवादेन तावत् विकारप्रसूभेदबुद्ध्या कृतं च । मनो\! मा सखे\! बोधयान्यांस्तु तावद्\, न यावत्तव स्यादहन्ता विलुप्ता ॥ 160॥ अहन्ता सदा दुःखमेव प्रसूते. क्रियाहानिबोधः फलं नातनोति । सुखं त्वान्तरं सर्वसौख्यं प्रदत्ते\, विमृग्य व्यपोह स्वयं तामहन्ताम् ॥ 161॥ विवेकी नरोऽहन्तयापैति नीतेः\, अनीत्या च स श्लाघ्यतामेति लोके । परं सोऽन्तराप्नोति सम्यक् प्रतीतिं यदाचार आलम्बितोऽस्त्यप्रमाणः ॥ 162॥ \medskip\hrule\medskip सत्सङ्गे देहबुद्धिः आत्मबुद्धौ परिवर्तयितव्या प्रसक्तो दृढं निश्चये देहबुद्धेः सुखाद् वञ्च्यते ना स्वदेहादतीताम । परीवर्त्य बुद्धिं तनोरात्मबुद्धौ\, सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ 163॥ मनः । कल्पितस्त्यज्यतामिद्रियार्थो\, ह्यभिज्ञायतां निर्गुणो देव एकः । मनः । कल्पना रुध्यतां प्रोत्थितैव सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ 164॥ वहन् देहगेहादि चिन्तामखण्डं\, नरोऽत्यन्तलुन्धो हितं स्वं हिनस्ति । हरिं चिन्तयन् मुक्तिकान्ता वृणीयात्\, सदाश्रीयतां सङ्गतिः सज्जनानाम्॥ 165॥ अहन्ता प्रवृत्ता स्वदेहात् प्रवृद्धा\, प्रियापुत्रमित्रादिमोहाद्\, भ्रमाय । त्यजैनां द्रुतं जन्ममृत्युप्रमुक्त्यै\, सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ 166॥ \medskip\hrule\medskip सगुणनिर्गुणातीतं शुद्धस्वरूपम् मनः\! शाश्वते स्थातुमाद्यात्मरूपे\, सखे\! निश्चिनु द्राग् व्यपोह्य स्वशङ्काः । हितार्थं क्षणो युज्यतां सर्व एव\, सदाश्रीयतां सङ्गतिः सज्जनानाम् ॥ 167॥ स्ववृत्त्यात्मरूपे स्थिरं विद्धि साधुं\, य आशाविहीनत्वयोगाददीनः । मनो\! बन्धनं वर्धयन् देहबुद्धिं\, कथं सज्जनोपद्रवाय क्षमेत? ॥ 168॥ सतामग्रतोऽनन्तपृच्छां विदध्या\- न्निरस्येदहन्तां प्रविस्तारितां च । अशेषस्मृतिं देहबुद्धेर्विलोप्य\, मनश्\! चिन्त्यतां निर्गुणं शुद्धतत्त्वम् ॥ 169॥ त्यजेदात्मबोधेन रे\! देहबुद्धिं\, विवेकेन सम्प्राप्यतां वस्तु तच्च । न वृत्त्या स्थिरीभूयते ब्रह्मणीति\, तदेवानुसन्धीयतां सर्वकालम् ॥ 170॥ मनश्\! चर्मचक्षुष्पथात् सर्वसारं\, सुगुप्तं\, स आभास ईक्षापथे यद् । न चाऽऽकल्यते तद्गुणाभासशून्यं ह्यहन्तागुणात् कल्पनाया अगम्यम् ॥ 171॥ मनो\! द्योतयन्तीन्द्रियार्थांस्त्वविद्या सुविद्या च सा ब्रह्मबोधोपकर्त्री । द्विरूपास्ति सा कल्पना; निर्मलान्ते\, विवेकेन संलीयते ब्रह्मरूपे ॥ 172॥ अहङ्कारराहुः स्वरूपोत्थितोऽसौ\, स्थितो व्याप्य तद् ब्रह्मरूपान्तरिक्षम् । दिशो ध्वान्तमेघावृता दुर्निरीक्ष्या\, विचार्याप्यतां ब्रह्म तद् रे\! विवेकात्॥ 173॥ न शक्नोति यं लक्षितुं चर्मचक्षु\- रशेषं भवं यश्च पश्यत्यरुद्धम् । ददात्येष नूनं क्षयातीतमोक्षं\, सदा भक्तपक्षानुकूलश्च दक्षः ॥ 174॥ \medskip\hrule\medskip देवाधिदेवः \- केवलं ब्रह्म विधात्रा विधिर्लिख्यते सर्वभाले\, विधिस्तद्विधातुर्ललाटे तु केन । जगद् दह्यतेऽन्ते समस्तं हरेण\, हरोऽसौ परं दह्यतेऽन्ते तु केन ॥ 175॥ अथ द्वादशार्काश्च रुद्रा दशैकाः\, अगण्या असङ्ख्याकशक्ताश्च नूनम् । स सर्वेश्वरः कीदृशः कस्तथेति\, विना सश्रमान्वेषणाज्ज्ञायते न ॥ 176॥ न विच्छिद्यते भिद्यते देवराजः\, स्थिरो निश्चलो दैन्यहीनो बलिष्ठः । अहन्ताप्रभावात् क्षमं नेक्षितुं तं\, सखे\! चर्मचक्षुः; स तिष्ठत्यगम्यः ॥ 177॥ प्रियो यस्य यः सोऽर्च्यते तेन देवः\, परं कोऽपि नान्विष्यतीशं तमेकम् । अहो\! कोटिशो दृक्पथं यान्ति देवाः\, प्रिया यस्य या ह्युत्तमा सैव भक्तिः ॥ 178॥ त्रिलोकी यतो निर्मिता तं यथार्थं\, न कोऽपि स्तवीतीश्वरं ह्येकमानम् । मनुष्याक्षिमार्गादतीतः स गुप्तो\, विना सद्गुरोः सुप्रसादं न दृश्यः ॥ 179॥ \medskip\hrule\medskip दाम्भिकाः गुरवः त्याज्याः; सद्गुरुः आश्रयितव्यः गुरुः कोटिशो लभ्यते मार्गणान्ते\, ह्यनेकाश्च मन्त्रा\, महांस्तत्प्रभावः । सकामेषु रे\! साभिचारेषु\, तेषु\, गुरुष्वस्ति नैकोऽपि ते मुक्तिदाता ॥ 180॥ अभक्तोऽभिचारी परार्थापहारी\, मनो\! दुर्गुणोन्मत्ततापप्रदश्च । तथा दाम्भिको निन्दको मत्सरी च\, न साधुः\, स तु ज्ञानिनामप्यगम्यः ॥ 181॥ न रे\! सद्गुरुः कामनासक्त इष्टः क्रियाहीनवाचालतायां पटुश्च । सदा वर्तते यस्तु वाचोऽनुसारं\, तमेवादरात् सद्गुरुं मार्गयस्व ॥ 182॥ मनो\! ज्ञानवैराग्यभक्त्यन्वितश्च\, विवेकी च योगी क्षमावान् कृपालुः । समर्थश्च चातुर्ययुक्तश्च विद्वान्\, समाधानदः सद्गुरुर्मार्गितव्यः ॥ 183॥ \medskip\hrule\medskip निःसङ्गवृत्त्या देवाधिदेवः भजनीयः असन् माययाप्नोत् सतस्तात\! भावम्\, इति ज्ञानबोधः सदुक्तेरुदेति । अनिर्वाच्यमत्युच्यतां बोधनार्थं\, मनो\! .अनन्त सन् \,-मृग्यतां सन्ततं तत्॥ 184॥ मनो\! भीतिचिन्ताविहीनात्मरूपे\, सदाऽऽच्छादयात्मानमत्यादरेण । मनो\! दृक्पथं नैति रामः सलोके\, सदैक्यात् कदाप्यात्मनो नैष भिन्नः ॥ 185॥ समीपस्थ एवास्ति रामः सदैव\, मनो\!' मृग्यतां हे सखे\! सत्यमेतत् । तवाखण्डयोगस्तु रामेण सार्धं\, वियोगप्रसूं तां त्यज द्रागहन्ताम् ॥ 186॥ मनो\! ब्रह्मपिण्डाण्डयोरैक्यभाव\- स्ततो वस्तु तद् भिन्नमेवास्ति नूनम् । मनो\! भासमानं समस्तं प्रपश्येत्\, सुखेनेह तिष्ठेत्तु निःसङ्गवृत्त्या ॥ 187॥ जहि ज्ञानशस्त्रेण रे\! देहभावं\, विदेहस्थितौ याहि भक्तेः पथैव । विरक्त्याश्रयात् सर्वनिन्द्यं जहीहि\, मनस्\! तिष्ठ निःसङ्गवृत्त्या सुखेन ॥ 188॥ अभिज्ञायतां भूविनिर्मातृदेवो\, विलोक्यैव तं मुच्यते मर्त्यजीवः । गुणातीतमेनं गुणाढ्यं भजस्व\, परं तिष्ठ निःसङ्गवृत्त्या सुखेन ॥ 189॥ न कर्ता न भर्तापि सृष्टेः स देवः\, परावागतीतः स मायाविहीनः । मनो\! निर्विकल्पं सदा चिन्तयैनं\, परं तिष्ठ निःसङ्गवृत्त्या सुखेन ॥ 190॥ न शक्नोति यो देहबुद्धिं विहातुं\, स न ज्ञानबोधक्षमः सर्वथैव । परव्रह्म नाऽऽकल्यतेऽहन्तया च\, कदाप्येति नाज्ञानपुञ्जो विनाशम् ॥ 191॥ मनो निश्चलं यस्य रूपं ह्यबोध्यं\, स सर्वोत्तमो ध्येय ऐक्यस्य योगात् । तदर्थं तु सर्वोपमा नूनमूना\, स निःसङ्गताःसङ्गतातीत एव ॥ 192॥ सुबोध्यो न देवो\, ह्यबोध्योऽपि नैव\, न शक्यः स्तवो वेदशास्त्रैश्च तस्य । अदृश्यो न\, दृश्यो न\, सद्युग्मसाक्षी\, तदन्तो न गम्यो न गम्यः श्रुतीनाम् ॥ 193॥ 'वसन्नन्तरे कीदृशो देव ?' इत्या\- नतः पृष्टवान् साधकोऽत्यादरेण । 'तनुं प्रोज्झ्य देवो वसत्येष कुत्र? विशत्येष देहान्तरं किं पुनश्च' ॥ 194॥ 'हृदिस्थं विजानीहि तं देवमेवं स्थितो व्याप्य विश्वं नभोवत् स सर्वम् । स सर्वत्र\, नायाति वा याति नूनं\, न रिक्तं स्थलं तं विना किञ्चिदस्ति ॥ 195॥ 'असौ सञ्चरत्यन्तरालेऽणुमात्रे\, ह्यनुस्यूत आस्ते न किञ्चिद्विना तम् । स्वयं याति तादात्म्यतां द्रष्टुकामो\, लयं च त्रयं दर्शन\-द्रष्टृ\-दृश्यम् ॥ 196॥ 'नभःसन्निभं राघवस्यास्य रूपं\, सदा ध्यायतो जन्मनिर्मूलनाय । न तद्दर्शनाद् देहभावावशेष\- श्चिरायोपभुक्त्वापि तन्नैव तृप्तिः ॥ 197॥ 'नभोव्याप्य सृष्टिं समस्तां स्थितं तु\, यथार्थोपमा नैव तद् राघवार्थम् । स्वभावादसौ सर्वमेवाद्वितीयः\, कथं व्यापकाख्या तदीयोचिता स्यात् ॥ 198॥. 'पुराणाऽतिविस्तीर्णरूपं विबोद्धुं\, न ते तर्कसम्पर्कलेशोऽपि शक्तः । तदत्यन्तगूढाद्वितीयं; प्रभावात्\, परं सद्गुरोर्द्राक् सुबोध्यानुभव्यम् ॥ 199॥ 'तदाकल्यते ज्ञानबोधात् स्वरूपं तदा सर्वसाक्षित्वमस्तं प्रयाति । उदेत्युन्मनस्त्वं च वाचो निरोधः\, प्रतीतिश्च यत्\, सर्वतो राम एव ॥ 200॥ 'अभिज्ञात आद्यात्मरूपे द्वितीयं\, न सन्दृश्यते तदृते चिन्त्यते न । चिराद् मीलनं सात्मरूपं च लब्ध्वा\, विदेहस्थितेर्देहतापः प्रशान्तः ॥ 201॥ \medskip\hrule\medskip साध्यं भूत्वा साधनं कुर्यात् मनो\! यद्यपीदं त्वयाप्तं सुगुह्यं\, स्थिरीकर्तुमन्तःप्रयत्नोऽत्यवश्यः । सदा तत्त्वमाकर्ण्य ते निश्चयः स्यात्\, सतां सङ्ग आश्रीयतां धन्यतायै ॥ 202॥ मनो\! भद्र\! सङ्गं समस्तं विजह्यात् सतामाश्रयेताञ्जसात्यादरेण । विमुच्येत जन्मोग्रदुःखाद्\, यतोऽन्यद्\, विना साधनं\, प्रेरितः सत्पथे ना ॥ 203॥ मनः\! सर्वसङ्गांश्छिनत्त्येष सङ्गो मनः\! प्रापयत्येष मोक्षं च सद्यः । मनः\! साधकं तारयत्येष शीघ्रं\, मनो\! द्वैतमेष ह्यशेषं भिनत्ति ॥ 204॥ \medskip\hrule\medskip फलश्रुतिः मनोबोधमाकर्ण्य दोषघ्नमेनं\, नरः साधनार्हो भवेद् मन्दबुद्धिः । शनैर्ज्ञानवैराग्यसामर्थ्यवांश्च\, दृढं चात्र विश्वस्य भुञ्जीत मोक्षम् ॥ 205॥ ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}