% Text title : shrIhanumatproktamantrarAjAtmaka rAmastavaH 2 % File name : mantrarAjAtmakaHrAmastavaH.itx % Category : stavarAja, raama % Location : doc\_raama % Author : Hanuman % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : hanumatkalpe, Goraksha Nikhil Vani page 24 2065\_12 % Latest update : April 23, 2005 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Hanumat ProktamantrarAjAtmakaH Ramastavah ..}## \itxtitle{.. shrIhanumatproktamantrarAjAtmakaH rAmastavaH ..}##\endtitles ## shrIgaNeshAya namaH | OM ugraM vIraM mahAviShNuM jvalantaM sarvatomukham | nR^isiMhaM bhIShaNaM bhadraM mR^ityumR^ityu namAmyaham || hanumAnuvAcha | tirashchAmapi yo rAjA samavAyaM samIyuShAm | tathA sugrIvamukhyAnAM yastaM vandyaM namAmyaham || 1|| sakR^ideva prasannAya vishiShTAyaiva rAjyadaH | vibhIShaNAya yo devastaM vIraM praNamAmyaham || 2|| yo mahApuruSho vyApI mahAbdhau kR^itasetukaH | stuto yena jaTAyushcha mahAviShNuM namAmyaham || 3|| tejasApyAyitA yasya jvalanti jvalanAdayaH | prakAshate svatantro yastaM jvalantaM namAmyaham || 4|| sarvatomukhatA yena lIlayA darshitA raNe | rAkShaseshvarayodhAnAM taM vande sarvatomukham || 5|| nR^ibhAvaM tu prapannAnAM hinasti cha sadA rujam | nR^isi.nhatanumaprApto yastaM nR^isi.nhaM namAmyaham || 6|| yasmAdvibhyati vAtArkajvalanendrAH samR^ityavaH | bhayaM tanoti pApAnAM bhIShaNaM taM namAmyaham || 7|| parasya yogyatAM vIkShya harate pApasantatim | purasya yogyatAM vIkShya taM bhadraM praNamAmyaham || 8|| yo mR^ityuM nijadAsAnAM mArayatyaticheShTadaH | tatrApi nijadAsArthaM mR^ityumR^ityuM namAmyaham || 9|| yatpAdapadmapraNato bhavatyuttamapuruShaH | tamIshaM sarvadevAnAM namanIyaM namAmyaham || 10|| AtmabhAvaM samutkShipya dAsyaM chaiva raghuttamam | bhaje.ahaM pratyahaM rAmaM sasItaM sahalakShmaNam || 11|| nityaM shrIrAmabhaktasya ki~NkarA yamaki~NkarAH | shivavatyo dishastasya siddhayastasya dAsikAH || 12|| idaM hanumatA proktaM mantrarAjAtmakaM stavam | paThedanudinaM yastu sa rAme bhaktimAnbhavet || 13|| || iti hanumatkalpe shrIhanumanmantrarAjAtmakastavarAjaH sampUrNaH || shrIhanumatproktamantrarAjAtmakaH rAmastavaH ## Notice that words in the first verse are strewn in the end of other verses. Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}