% Text title : Muktamala % File name : muktAmAlA.itx % Category : raama, moropanta, shataka % Location : doc\_raama % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Muktamala ..}## \itxtitle{.. muktAmAlA ..}##\endtitles ## (\* गीतिवृत्तं) (1)पुण्यश्लोकशिखामणिचरणं शरणं सतामतापकरं । वन्दे नतनरकपिसखमखलजितं मखभुजां महः प्रथमम् ॥ 1॥ विधाय पञ्चदशेन शतेन गीतिभिः सहृदयेभ्य उपायनीकरोति । (2)निस्पृहनिर्भयवित्तं श्यामलमतिशयितदायितमनिमित्तम् ॥ 2॥ बहुभिः(3) कृतं, चतुर्भिः पङ्क्तिरयः पुत्रिणामभूरपथमः । बहुदानामपि, पुत्रौ धर्मार्थमसौ ददौ यदौदार्यात् ॥ 3॥ गाधिज(4)! | भवतोऽधीतं शिष्यैः कतिभिर्न गालवप्रमुखैः वरमेको दाशरथिः पिवतामुदधेरपोऽबुदो ह्यधिकः ॥ 4॥ मातरहल्ये(5) ! | स्पृष्टा येन पदा तमपि पूजयसि बालं । नूनं स तव सतीर्थ्यः पदाहतोऽप्युरसि यो ननाम भृगुम् ॥ 5॥ अबलाकृष्टमपि(6) सदसि धनुरैशं हा कथं नु भग्नमिति । भीतमिवानतकन्धरमाश्लिष्य ददाविवाभयं भगवान् ॥ 6॥ सर्वसहापि(7) धनुषस्तस्य चकम्पे रवेण घोरेण । बालापि भृशं मुमुदे सीता मृदुनेव वेणुनादेन ॥ 7॥ गुरुणा(8) योगं कर्तुं सञ्जीविन्येव सीतयातुलया । सर्वमतेन विनाशश्चापेनाङ्गीकृतः कचेनेव ॥ 8॥ (9)बहुभुजमरिमजयमिति किमनेन दैवं तु हेतुरत्रैकं । ग्रसते सहस्रकरमपि काले राहुर्हि बाहुविकलोऽपि ॥ 9॥ भगवन्वसिष्ठ ! | कथमिदमधुनैव मुहूर्तमीदश दत्तं । क्व वनप्रयाणमहह क्व च युवराज्याभिषेकमेहकालः(10) ? ॥ 10॥ (11)पङ्केरुहदृशमध्वनि तं केवलमङ्गनानुजानुगतम् । शङ्के धावितमीक्षितुमङ्के विस्मृत्य शिशुमपि स्त्रीभिः ॥ 11॥ (12)नृत्यन्मयूरपरिवृतमेणकुलानुगतमलिभिरुपस्पृष्टं । तं घनदूर्वापुञ्जश्यामलमब्जाननं भजेऽध्वन्यम् ॥ 12॥ सौरावप्यमृतकरौ(13) यौ राजवरैः सदा शिरोधार्यौ । गौरासितौ वरमणी पौरा बत! हारितौ प्रमादेन ॥ 13॥ (14)मात्रा माऽत्राऽऽस्वेति प्रहितो वनमालयान्निजं धर्मं । पित्रापि त्रातुं यस्तं धर्मज्ञोत्तमं जगुः कवयः ॥ 14॥ किमिति(15) निषाद ! | विषादः पश्य कुमारोऽयमर्ककुलपालः । वनमागतोऽपि वल्क्यपि जटिलोऽपि नृपोत्तमश्रिया श्लिष्टः ॥ 15॥ कुशली(16) तेऽस्ति कुमारो मा रोदीरम्ब तं बहोः कालात् । वनं गता रामादय ऋषिभिः सत्कृता इत्यर्थः । तृषिताः पिबन्तु वन्याः संन्यासिन उत्सुकाः सुकार्यमिताः ॥ 16॥ (17)वर्ते पितुरुत्सङ्गे सङ्गे मातुः पुरे पुरेव सुखं । इति भवदात्मजमतमत आस्मानं देवि! काननेऽमंस्थाः ॥ 17॥ नन्दन(18) वनं व्रजेति त्वमवोचः सत्यमजकुलोत्तंस ! | स तु वनमगात्तमीक्षितुमविचार्य गतोऽसि नन्दनं हन्त! ॥ 18॥ अमृतमपि नाम पिबतस्तापो बहुलीभवत्यदः किमिति । प्रष्टुं नु दशरथ! त्वं (19)देस्रावस्राकुलक्षणो यातः ॥ 19॥ (20)स्त्रैणं त्वामूचुरहो रहोगता मन्त्रिणो न मुनयोऽपि । साकममरपतिना के नाकेऽपि भवन्तमागतं वीक्ष्य ॥ 20॥ (21)शोच्यासि त्वमयोध्ये! |.अपहृतमटव्या त्वदीयसौभाग्यं । पतिमिच्छन्त्या भाव्यं त्वयापि मातर्विपक्षवेषयुजा ॥ 21॥ (22)मा मातरमवमंस्था भरत ! | स्वगुणप्रकाशहेतुमिमां । सेकादधिकमशोके कुशलं पादाहतेर्यदि वरं सा ॥ 22॥ विषयविरक्तिर्गुरुपदभक्तिरखिलसज्जनेषु महितत्वम् । क्वत्यं सत्यं वद पदपद्मं मा जातु मातुरवमंस्थाः ॥ 23॥ मातः कैकेयि! | जगति कृतिषु कृतोपकृतिषु स्वमेव वरम् । यदखिललोकहितं कृतमुररीकृत्यापि दुःसहं व्यसनम् ॥ 24॥ (23)कास्यान्यास्याब्जासवमधुपी त्वत्तो नृपस्य बहुमान्या । दास्या हास्यास्पदतां सरले! नीतासि देवि! मन्थरया ॥ 25॥ उदित(24) नीतिमदमतं मुदितं सिद्धिं समीक्ष्य भोक्तुमलं । उदितं फलमनयतरो रुदितं बत मन्थरे ! त्वया किमिति? ॥ 26॥ (25)शोकदवज्वलनावृतशुद्धान्तवनैकसंश्रया मृग्यः? | बाष्पस्रातास्तिष्ठत जीवनदः क्व नु स साम्प्रतं मृग्यः? ॥ 27॥ दीपक इव निःश्वासैर्नहि शोकशिखी(26) प्रयाति निर्वाणं । बत! वर्धतेऽश्रुसलिलैरपि तूष्णीकैस्त्वयं सुखं जेयः ॥ 28॥ चिन्ते ! | किं ते विषयैर्ध्यातैः क्षणभङ्गुरैर्विषादफलैः । दास्यति लब्ध्वा कामं कामं का मङ्गला मुदं सम्पत् ॥ 29॥ मूर्तः सदयः सदयः सरसः (27)सुधैकपरिपूर्णात् । शमयन्नमतां ममतां शमलं शमलं ददाति कोऽपि जटी ॥ 30॥ कापि(28) तपस्विजनानां तपसां सिद्धिर्महेशगलमाला नीलापीलाधरमुपहसति गुणैरिन्दुमपि पयोधिमपि ॥ 31॥ अवने(29) पटुस्त्रिजगतामवनेराद्यः प्रियोऽपि जामाता भवने विधातुरीड्यः स बने सवनेतृनायको जयति ॥ 32॥ रक्षोबदलनविधौ दक्षो वक्षोजगिरिहरिर्लक्ष्म्याः पक्षो(30) जयति वलक्षोऽस्माकमधिक्षोणि शक्रनीलनिभः ॥ 33॥ (31)अव्ययमदस्युगोचरमुर्वपि न मदप्रदं पदं प्रमुदाम् । वित्तमनीहमनोहरमस्माकं चित्तमात्मसात्कुरुते ॥ 34॥ अङ्कर(32)हितममृकरं शङ्करहितमनिशमेधमानकलं मित्रं स्वया श्रियाप्युपकुर्वाणमहं भजे चकोरशिशुः ॥ 35॥ कति न जटिला वटा इव धन्वधराः कति न कानने शबराः? एकः कोऽप्यजकुलजः (33)कपर्दिसुमधन्वनोः श्रियं हरति ॥ 36॥ यामे रजनेश्चरमे या मेघनिभा सुनिस्पृहैश्चिन्त्या । सामेतरैरुपायैः(34) सा मे भूतिर्न कैश्चिदपि लभ्मा ॥ 37॥ (35)द्यावाभूमिभ्यामिव याभ्यां स्त्रीभ्यामपि प्रजाः सुचिरं । निर्भयमराजकेऽपि त्राता वां पादुके नमस्यामः ॥ 38॥ (36) भरत ! | भगवता गुरुणा सुशिक्षितनयो युवाप्यधीरस्त्वं । मन्ये धन्ये त्वत्तो जडेऽपि खलु पादुके समे व्यसने ॥ 39॥ भो (37)याज्ञवल्क्यशिष्य त्वां नैव यथा जहाति समिष्ठा । जामातरं तथा ते कन्यानन्या सती बने भवने ॥ 40॥ लब्धा विराध ! | भवता सीताऽपात्रेण(38) मृत्यवे न मुदे । कपटपटुना क्षणं सुरपङ्क्ताविव राहुणा सुधाधारा ॥ 41॥ जङ्गमनिर्जरतरुणा(39) तरुणारुणपादपल्लवेन सह । दृष्टा कनकव्रततिर्व्रततीर्थतपःफलप्रदा वनिभिः ॥ 42॥ धन्वी जटी फलाशी तन्वीरत्नेन(40) सादरं सततं । अन्वीयमान ईदृक्सन्वीतभयः सतामगादुटजम् ॥ 43॥ (41)अभ्रामलदीप्ति महो बभ्राम चिराय दण्डकाभूमौ । दभ्रामधश्चकार श्वभ्रामयमलिनशशधरज्योत्स्नाम् ॥ 44॥ (42)सहसैव पञ्चवव्यां हरिणा हरिणानुयायिना स्वगुहा । सापि च मुक्ता मुक्ता नीता बत! वञ्चकेन केनापि ॥ 45॥ नीता(43) शुनाशु नाशायात्मन एवासि पुत्रिके! | मोहात् । हास्यति नो निधनमृते न मृते स्वयमत्र किं तवोत्कर्षः? ॥ 46॥ (44)तदिदमुपस्थितमचिराद्यदवोचोऽनागसं किमप्यम्ब! | पात्रे दानं क्षेत्रे बीजं बहु भवति गुप्तमुप्तमपि ॥ 47॥ तप्तो वाचा लतया विषमय्या भुक्तयेव बालमृगः । शप्तो वाचालतया कथमनघोऽप्येष देवरो देवि! ॥ 48॥ एकं क्षणमपि धीरैरपि नूनमसह्यवेदना वाचः(45) स यदपससार सहसा सौमित्रिः साश्रुराश्रमादाशु ॥ 49॥ दस्यो! | क्व त्वं यास्यसि हृत्वा रत्नं जगन्निवासस्य ? कुत्र(46) निलीय स्थेयं मत्स्येनागस्कृता पयोराशेः ? ॥ 50॥ श्रद्दध्यां(47) कथमनया स्यक्तां छायामिव स्ववत्सलतां । गरलप्रसवां कथयस्यमृतमयीमादितोऽपि वस्स! लताम् ॥ 51॥ सा(48) कुत्र पर्णशाले! | मालेहाद्यैव या मया निहिता? लब्धा मिथिलाजानेर्जाने न्यासापहारिणीं त्वाहम् ॥ 52॥ गोदावरि ! | सा क्व गता? जगता सत्येति संस्तुता त्वमसि । तमसि(49) च्युतरत्नं जनमञ्जनदानेन मामनुगृहाण ॥ 53॥ (50)कासारकुन्दकदलीकीरकेसरिकृष्णसारकेकिपिकैः । अलिचम्पकबन्धूकैः शून्ये बत! सुन्दरी विभज्य हृता ॥ 54॥ (51)अयि! | ते दयिते! मयि तेऽमी सन्ति कृतप्रतिक्रियाः कृतिनः । गुणलवजितोऽमृतयुतिहारणः करिणस्तथैव केसरिणः ॥ 55॥ यद्यपि गणरात्रं गतमद्यैवाह समागतोऽस्मि वनं । यद्रहितो(52) भद्रहितोत्सवसुवसत्या श्रिया तया सत्या ॥ 56॥ मृग! | यामीक्षणविजितः शक्ष्यसि नोदीक्षितुं बत! त्रपया । मृगयामि क्व नु तां वद मित्रमहं ते वनेचरो रामः ॥ 57॥ लीनासि किमेकान्ते कान्ते ! | कां ते व्यलङ्घयं वाचं ? विरहज्वरविपदयि! ते दयिते! दयितेऽतिदुःसहाऽधीरे ॥ 58॥ सत्यन्तकेऽप्यरातौ सत्यं सोढुं तमप्यहं धीरः । (53)सत्यञ्चितागि! दूये satya~nchalatoM.atare.api किं विरहे ? ॥ 59॥ दृष्टं(54) यत्सत्यागो वत्स! | त्यागोचितं मयि प्रियया । तत्किं त्वया न लक्षितमक्षि तवाप्यनलसं मदाचरणे? ॥ 60॥ वीजय मामञ्चलतः (55)पञ्चलतः पल्लवोऽमृतवततेः । सुदति! शयस्ते व्यजनान्मुदतिशयस्यैकहेतुरब्जकृतात् ॥ 61॥ कानन! | तदासि नन्दनमधुना पितृकाननं सुविस्पष्टं । अहमपि (56)हरिरभवं तामृते विदानीं श्रियं महाभूतः ॥ 62॥ नित्यं निरन्तराभ्यां सुदति ! | गुरुभ्यां निसर्गकठिनाभ्याम् । ध्रुवमुपदिष्टं हृदयं तव स्तनाभ्यां स्वभावमृदुलमपि ॥ 63॥ किं दोषाकर! | वच्म्यहमिन्दो! निन्दोचितं कुरु स्वैरं । यस्य श्रियासि सुभगस्तस्मिन्मिने गतेऽस्तमुल्लससि ॥ 64॥ वस्स! | न यदि ललना किं लोलेनालिङ्गिता मया लतिका । अस्तु तद(57)नुकृतिदयितामहमेनां झटिति नोत्सहे हातुम् ॥ 65॥ असवः क्व स वः प्रियसख(58) एकाकी जन इतो गतो दूरं । अलसा जलसारसयोर्नहि शोभा जीवनं मिथो विरहे ॥ 66॥ (59)नीता वधूर्न दस्योस्नातेत्यलमार्य! | तेन तापेन । शापेनेव सखा तेऽधर्मेण हतोऽस्यनेन पापेन ॥ 67॥ कश्चन युवा तपस्वी विरही परिषस्वजे तरुवततीः । व्रततीर्थपरा मुनयोऽनुनयोदारोक्तयस्तमानर्चुः ॥ 68॥ (60)अमृतममृतफलमदरं बदरं प्रेरणा बभक्ष चित्रमिदम् । तदपि च शबरीदत्तं मत्तं मन्ध्वं न मामियं मुनिवाक् ॥ 68॥ किमधिकमतोऽस्ति चित्रं मित्रं विपिनौकसां श्रुतिरहस्यं । (61)यदृर्शनाय यतिभिः पतिभिः पृथ्व्या मृगायितमरण्ये ॥ 70॥ वासववैभवमूनं चक्रुः कपयोऽप्यहोऽद्भुतं शृणुत । पपुरमृतमागलं(62) ददुरगनगखगमृगरिपुभ्य उत्सवतः ॥ 71॥ पत्युः(63) करतस्त्वामप्युटजान्मामिव कथं बलाद्धृतवान् । म स मुद्रेऽत्र समुद्रे नौ नौवत्रातुमागतः कस्मात् ? ॥ 72॥ स्वपतिस्त्वसता हन्ता हन्ताहं तापमनुभवाम्यबला । (64)तुल्यैवाधिसमुद्रे मुद्रे मुद्रेखया लिखितयाप्सु ॥ 73॥ अखिलप्रश्रयपात्रं सखि! | लक्ष्मीवान्स लक्ष्मणः कुशली । (65)नखिलक्षगुरुर्हरिरिव मखिलब्धास्नः स चापि वीरमणिः ॥ 74॥ स्वं भागमिवादातुं हरिरिव हारणेष्विहागमिष्यति किं । मां सान्त्वयितुमनाथां नूनं त्वं प्रेषितासि दयितेन ॥ 75॥ द्रष्टुं मातरिह त्वामार्यप्रहितोऽहमागतो दूतः । (66)सूतः प्रथमं रविणा नलिनीमिव जयति सोऽस्त्रिपुरुहूतः ॥ 76॥ ग्रीष्मे गज इव सरसीं त्वां सीतां काननेष्वनासाद्य । (67)श्रान्तस्वान्तः श्रान्तः कान्तः कां तद्यथां ब्रवीम्यम्ब! ॥ 77॥ गोष्पदमिव तीर्ण उदधिमयमहमबलोऽपि यस्य दासचरः । (68) कथमर्णवभेकमरिं पत्रिपतिजवस्तरन्न तस्य शरः ॥ 78॥ (69)अदहदजभवप्रहितोऽनन्तवलोऽरिपुरमाशुगः स हरिः । अयमपि तथैव दूतः पश्यत पीताम्बरश्रिया श्लिष्टः ॥ 79॥ कोऽप्याह यतो धर्मस्ततो जयः सत्यमिति कविप्रवरः । (70) यत्खलु विजितः सदनुगकपिना स पिनाकिवरसुरोन्मत्तः ॥ 80॥ (71)न कपिरनुक्तोऽग्निरपि न परवान्वनभङ्गमरीपुरीदाहं । किं तु क्षुब्धाः सत्या निश्वासा एव चक्रुरत्युष्णाः ॥ 81॥ (72)असुरप्रियाभिरारात्पाखण्डोक्तिभिरशङ्कमशिवाभिः । चार्वाकादीनामुक्तिभिः परिवृता दूषिता आसीत् । रुद्धा वने कलावुपनिषदिव कुटिलाशयाभिरेकसती ॥ 82॥ रक्षति कथमपि तन्वी देहादधिकं श्रुती दृशावपि सा । आरिसुन्दरीविलापं मधुरं त्वामपि च पातुममृतमिव ॥ 83॥ कपयः(73) स पयः केवलमब्धेस्तीर्णः सखा न बाहुभ्यां । व्यक्तं नक्तञ्चरवरबलमपि कपिसैन्यदैन्यहरतेजाः ॥ 84॥ आर्यामपश्यमहितस्त्रीरुद्धां तां नितान्ततान्ततनुं । (74)अधिकण्टकारिकावृति धर्म इवोत्खातरोपितां जातिम् ॥ 85॥ (75) दग्धुमना अप्यबला बालतृणानि क्षणादनार्द्राणि । दहनशिखेव सखायं त्वामेवास्ते सती प्रतीक्षन्ती ॥ 86॥ बन्धुरपि(76) दस्यवे यः संश्रयदः स जडधी रिपोरिष्टः । किं प्रार्थ्यतेऽतिवेलं बध्यो लङ्घ्यस्त्वया जनैश्चान्यैः ॥ 87॥ राज्ञा गुरुणा त्यक्तो न विषयसक्तः सतां मतोऽत्यर्थं । दैवात्खलु समशीलव्यसनः प्राप्तः सखा विभीषण! ते ॥ 88॥ जीवेत्यांशीरुचिता दातुं नमतेऽविचार्य दत्ता श्रीः । न मनापात्रविचारो नमनात्सर्वस्वदानमाश्चर्यम् ॥ 89॥ राम ! | त्वया स्वयात्खलु समदुःखसुखः सखा(78) समासादि । व्यसनमुदधिं सुदुस्तरमन्योन्यबलेन यत्सुखं तीर्णैः ॥ 90॥ (79)अविलन्धितमर्यादं बबन्ध बन्धुं गुरुं ललङ्घ बली । भक्तं जघान शम्भोर्मुनिसुतमपि कोऽपि हन्त ! दारकृते ॥ 91॥ वन्दे तं देवीनां हृतशोकं राक्षसीविलापगुरुं । (80) जगुरुञ्च्छवृत्तयो यं तापापहमनभोगिनामगुरुम् ॥ 92॥ जटिलस्तमालनीलो वनवासिसखः (81)पतङ्गकुलपालः । कश्चन ददाह खेचरभूभृतमधिजलधि तापहा दावः ॥ 93॥ मेधेन केनचिदहो! | धनुष्मता भूगतेन शरवृष्ट्या । जलपूर्णा (82)वाहिन्यः खगमा निर्जीवनीकृताः सिन्धौ ॥ 94॥ तृणकाननं ददाह न कीलालनदीः ससर्ज तापहरः । कश्चन पतङ्गकुलजस्तमालनीलस्तनूनपात्तरुणः(83) ॥ 95॥ कपिसब एकः कश्चन चके (84)नाकौकसां क्षणात्कुशलं । यस्कुलिशकरसुदुष्करमकालकूटानशूलशिखिसाध्यम् ॥ 96॥ आस्तां यद्वधमकरो रक्षोधिपते रणे पणेन त्वं । सोऽपि प्राज्यं राज्यं प्राणान्प्रजही न तु प्रतिज्ञां स्वाम् ॥ 97॥ आपदमाप्तुं स्पृष्टस्तापदमुग्रं कथं परकलत्रं । पापदवानलदग्धो हा! पदमखिलश्रियां स्वमपि वीर(85)! ॥ 98॥ (86)अन्यकलत्रं विषमं विषवह्नेरपितमां यदामूलं । स्पृष्ट्वैकदैव दग्धो गुणदोषज्ञोऽपि बत! समन्त्रिकुलः ॥ 99॥ नक्तमिवाशोकवनेऽप्यनिरीक्ष्य प्रियतमं (87)तमान्तान्ता । दृष्ट्वा तु वह्निकुण्डेऽप्यहनीव सरोजनी बभौ कान्ता ॥ 100॥ (88)सुहृदो वियोगयोगौ नान्यो स्तस्तापतोषयोर्हेतुः । प्रमदवने ग्लानिमिता तुष्टिं दहनेऽपि यत्प्रिये दृष्टे ॥ 101॥ विमलकनकमूर्तिरिव ज्वलनेऽप्यसि देवि ! | (89)लब्धपरभागा । मा गा विषादमधिकां नुतिमाप्ता त्वं जगत्सु यदनागाः ॥ 102॥ (90)अवताद्विभीषणस्त्वां लङ्के ! | ये केसरीव मेरुगुहां । आकल्पमचलपदभागेष पतिर्घ्रुवसखस्तवास्तु सुखी ॥ 103॥ भवमिव दुस्तरमुदधिं तीर्णास्त्वां देवि ! | (91)सुगतिमिच्छन्तः । अवलम्ब्य स्वोत्पादितमचलात्मानं सुपुत्रमिव सेतुम् ॥ 104॥ (92)सुषमाजितघनशम्पे पम्पेयं पेयवाणि चिरमस्यां । सुदति ! रुदितमयि शिखिभिर्नृत्यद्भिरसद्भिरिव भृशं मुमुदे ॥ 105॥ पञ्चवटि ! | त्वय्युषिताः (93)शमयोध्यायामिवाम्ब ! लब्धाः स्मः । मामियमितारिकीर्त्या सह सिन्धुं स्वरपगेव कालिन्द्या ॥ 106॥ भो मातर्गोदावरि! | (94) यावरिकरिहरिपती सतीसहितौ । सुचिरमुषितौ त्वदङ्के कौसल्याया इवाम्ब ! तावेतो ॥ 107॥ तुभ्यं baddhoM.ajalirayamIshashiraHsArasAsane(95) देवि! | गुर्वीमुल्लम्ब्य त्वां तीर्णाः कथमापदं प्रतिज्ञा स्वाम् ॥ 108॥ तृषितोऽसि बालचातक(96)! | तात! करुणयागतोऽद्य जीवनदः । पश्योन्मीलय नयने नय नेहामृतमनेहसं पातुम् ॥ 109॥ शृणुत मयूरा(97) यं प्रियमीक्षितुमत्यन्तमुस्सुका मुदिरं । स महाभागत आगत उत्सव एकान्तिकेऽद्य नृत्यध्वम् ॥ 110॥ सिंहासन किं हा! | स न पतिरद्य स्मर्यते महेन्द्रसखः(98) येनास्यखिलनृपतिपतिनतिभाजनममृतपायिपतियशः ॥ 111॥ नाके साकेतयशोऽरुचिममृतरसेऽमृतान्धसामकरोत्(99) सत्ये रस्येकपदं स्वं ताण्डवपण्डितं मृडानीशम् ॥ 112॥ पस्पर्श पदा साध्वीं विश्वस्तं वीरमपि जघान वने । तस्याज सतीं कोऽपीनवंशजानां सतां मतः कुपतिः(100) ॥ 113॥ यदमृतममृतजुषामपि यञ्च सुखं योगसम्पदामतुलं । उपनिषदा यत्तत्वं तदयोध्यावासिनो विधेयमहो(101) ॥ 114॥ (102)मातरयोध्ये ! | भुक्ताः पतयः पारेशतं त्वया सत्या । स्मरसि कथं न तदधुना मधुना ननु मोहितामुना पत्या ॥ 115॥ इति श्रीरामनन्दनमयूरेश्वरकृता मुक्तामाला समाप्ता । टिप्पणि \* अष्टोत्तरं शतमपि रामायणानि विरच्य श्रीरामकथागानेऽतृप्त इव मयूरकविर्दाशरथिचरितादेव कियन्तश्चन प्रसङ्गान् क्रमेणोद्धृत्य विधालङ्कारचमत्कृतियुतान् 1| तत्रादौ स्वचिकीर्पितखण्डकाव्यस्य निर्विघ्नपरिसमाप्तयेऽवश्यविधेयं मङ्गलमातनोति । पुण्यश्लोकेति । पुण्यश्लोकाः नलयुधिष्ठिरवैदेहजनार्दनाः तेषामन्त्यनिर्दिष्टोऽपि सर्वश्रेष्ठो भगवान् शेषशायी विष्णुस्तस्य चरणं वन्दे । तद्धि सतां सदाचाराणां देवादीनां शरणमाश्रयस्थानम् । न च तेषां कदाचिदपि तापमकरोत् । नतौ भक्ती यौ नरोऽर्जुनः कपिश्च हनूमस्तियोः सखायं मित्रवदुपकारकम् । खलाः दानवाः तैः अजितम् । मखं यज्ञं वरदानव्रतवित्तं वन्दे करुणासुधैकपनचित्तम् । लक्षणया यागीयहविर्द्रव्यं भुञ्जते ते मखभुजो देवास्तेषामाद्यं महस्तेजः । एतादृशं भगवतो विष्णोश्चरणमहं वन्दे । अत्र राक्षसैर्विहतयज्ञत्वादनशना देवा भगवन्तं शरण्यं दानवानामजय्यमादिनारायणमासाद्य तुष्टुवुरिति रामायणकथाभागो व्यज्यते । एवमेवोत्तरत्रापि समुचितैर्विशेषणपदैरेव क्रमेण रामायणी कथोपनिबद्धा मा च रसिकैः स्वयं सुखमूहनीया । 2| निस्पृहाः निर्भयाश्च ये साधवस्तेषां वित्तम् । 3| बहुभिर्निर्गुणैः पुत्रैरलं तैर्न कोऽप्यर्थः सम्पद्यतेति भावः । पतिरथो दशरथस्तु चतुर्भिरेव गुणिभिः पुत्रैः पुत्रिणां श्रेष्ठोऽभूत् । तथा बहुदानामुदाराणां त्यागिनामपि श्रेष्ठोऽभूत् । यतो यशरक्षणार्थं विश्वामित्रेण याचितोऽयं पुत्रौ रामलक्ष्मणौ धर्मार्थं यज्ञरक्षणार्थमदात् । 4| विश्वामित्रस्य गालवप्रमुखाः प्रभूताः शिष्या आसन् । सततं गुरुपारचरणबद्धादरैरपि तैर्न तस्माद्बलातिबलाख्ये द्वे विधे अधिगते । रामस्तु सुबाहुप्रमुखान्निहत्य विश्वामित्रमेकवारमेव सन्तोष्य ते अधिगतवान् इति तस्य गालवादिभ्यो बहुगुणत्वं सूच्यते । अनुभूतश्चायमर्थो लोके बहुशः । यथा राम एव विश्वामित्रादेते विद्ये लब्धवान् न गालवादयः । यतः जलनिधेर्जलं पिबतां मेघ एव श्रेष्ठः स एव सर्वेषामधिकतरं वारि लभते इत्यर्थः । 5| कतमो देवानां श्रेष्ठ इति पृष्टो भृगुवैकुण्ठं गत्वा शेषशायिनं परीक्षितुकामस्तं पदा जघान । भगवांस्तु प्रबुध्य तस्य पदं संवाहयितुमारेभे । तं च समुचितयार्चया सम्भावितवान् । एवमेवाहल्याऽपि पदा स्पृष्टं राममर्चन्ती कविना निर्दिश्यते । पदा स्पृष्टस्य पूजनेऽहल्या च भगवान् रामश्च सतीर्थ्यौ एकस्यैव गुरोरन्तेवासिनौ एकाचारौ चास्तामित्यर्थः इति । 6| ईशस्य शिवस्येदमैशं धनुर्बलान्नाकृष्टमपि अबलया सातयाकृष्टमपीति । ध्वनिः । नु वितर्के । कथं नु भग्नमितीशकोपप्रसङ्गाद्भान्तमानतकन्धरं च रामं भगवान विश्वामित्र आलिङ्ग्याभयमिव ददौ धनुःसज्जीकरणाय कृतेनाल्पेनैवायासेन धनुर्भग्नम् । भग्ने च तस्मिन् शिवकोपमुत्प्रेक्ष्य भीतं रामं विश्वामित्रः साधुवादन समाश्वासयदित्यर्थः । 7| सर्वसहापि भूमिस्तस्य धनुषो घोरेण निनादेन चकम्पे । किन्तु बालापि सीता मुमुदे । रामस्योत्तीर्णपणत्वमालोक्य तस्या आनन्दातिशयोऽभूत् । बालापात्यनेन सुलभभयत्वं द्योत्यते । 8| यथा कचेन गुरुणा बृहस्पतिना सञ्जीविन्या योग कर्तुं विनाशोऽङ्गीकृतस्तथा चापेनापि शर्वस्य मतेन गुरुणा रामेणातुलया सीतया योगं कर्तुं विनाशोऽङ्गीकृतः । चापभङ्गानन्तरं रामः सीतां पर्यणयदित्यर्थः । 9| हे जामदग्न्य, बहुभुज सहस्रबाहुं कार्तवीर्यमहमजयीमीत गर्वं मा कृथाः । तत्कुलविनाशे च दैवमेव केवलं हेतुः । अत्र दृष्टान्तः । बाहुरहितोऽपि केवलं शिरःस्वरूपोऽपि राहुः सहस्रकरमपि सवितारं पर्वण्यमावास्यायां ग्रसते. जितेऽपि कार्तवीयें रामस्ते जेतुमशक्य इत्यर्थः । 10| महः उत्सवः । 11| केवलमङ्गनया शुभाङ्ग्या सीतया अनुजेन लक्ष्मणेन चानुगतं पङ्केरुहदृशं कमललोचनं राम वनगमनोद्यतं वीक्षितुं द्रष्टुमङ्के स्थितं शिशुमपि विस्मृत्य स्त्रीभिर्धावितमित्यहं (कविः)शङ्के । धावितमित्यत्र भावे निष्ठाप्रत्ययः । 12| अहं अध्वन्य वनेचर नापमवेष रामं भजे । कीदृशम् । धनवन्मेघवत् श्यामलं नीलकान्तिम् । अत एव घनभ्रान्त्या प्रमोदानृत्यद्भिर्मयूरैः परिवृतम् । तथा च दुर्वापुञ्जवत् हरिनीलमत एव यवसपुञ्जभ्रान्त्या एणकुलैर्हरिणसमूहैरुपमृतम् । तथा च अब्जाननं पद्ममुखमत एव पद्मभ्रान्त्या भ्रमरवृन्देनोपमृष्टम् । 13| सूर्यवंशोद्भवावपि अमृतकरी चन्द्राविति विरोधः । अमृतं नाम मोक्षः हस्ते ययोस्ताविति परिहारः । गौरो लक्ष्मणः स्फटिकश्च । असितस्तु रामः इन्द्रनीलश्चेति द्वौ वरमणि । 14| यो मात्रा कैकेय्या अत्र मा आस्स्व मा तिष्ठत्यालयाद् गृहाद्वनं प्रहितः प्रषितः । यश्च पित्रापि आत्मनो धर्मं दत्तपूर्वस्य वरद्वयस्यानुष्ठानात्मकं त्रातुं पालयितुं वन प्रेषितः । तं रामं कवयः पण्डिता धर्मज्ञेपु श्रेष्ठं जगुः । पित्राज्ञापालनात्मकस्य धर्मस्यानुष्ठानाय रामो वनं वव्राजेति भावः । अत्र आस्व इत्येकसकारं रूपं सर्वत्र दृश्यमानमशुद्धम् । 15| हे निषाद गुह रामो राज्यं परित्यज्य वनमागतः इत्यत्र किमिति किमर्थं ते विषादः । विषाद मा भजस्वेति भावः । यतः पश्यायमककुलपालः सूर्यवंश्यानां धुर्यः राज्यं परित्यज्य वनमागतोऽपि वल्कलधरोऽपि बद्धजटोऽपि नृपोत्तमश्रिया राजलक्ष्म्या श्लिष्टोऽविरहित एव । वनं गतं जटावल्कलधारिणमपि राजलक्ष्मीर्न त्यक्तवतीतिभावः । 16| सीतारामलक्ष्मणान् वनं प्रापय्य निवृत्तः सुमन्त्रः कौसल्यामाह । हे अम्ब तपश्चरणेन कार्श्यं गता वनवासितपस्विनो रामदर्शनमेव परमं जीवितफलं मन्वाना एतावन्तं कालमवातिष्ठन्त । तत्तेषां तपश्चरणं सफलं भवतु । 17| वने स्थितोऽप्यहं पितुरुत्सङ्गे वर्ते । मातुः सङ्गे सन्निधौ चास्मि । पुरे स्थित इव च सुखमनुभवामि । इति भवत्पुत्रो मन्यते । तत्किमिति हे देवि, आत्मानं कानन इव शून्ये गृह वर्तमानमर्मस्थाः अमनुथाः । 18| हे अजकुलोत्तंस दशरथ, त्वं पुत्रं रामं \ldq{}नन्दनवनं व्रज\rdq{} इत्यादिष्टवान् । सोऽपि नन्दनशब्द सम्बुद्धौ वर्तमानमवगत्य वनं गतः । त्वं तु नन्दनवनं गतो मे पुत्रो भवेदित्याशयाविचार्यव नन्दन स्वर्ग गतः । वनं गते रामे दशरथः पञ्चत्वमगमदिति भावः । 19| दस्रावश्विनौ देवभिपजौ । अस्रमश्रु तेन आकुले आक्षिणी यस्य तादृशः । 20| रहोगता मन्त्रिणो मुनयोऽमराधिपेन सहिता देवा अपि त्वां स्त्रैणं स्त्रीवशङ्गतं वदन्ति । 21| हे अयोध्ये ! त्वं शोच्या शोचनीया सम्पन्ना । यतस्त्वदीयं सौभाग्यं प्रकृष्टमैश्वर्यं श्रीरामरूपमटव्याऽपहृतम् । यदि त्वं पुनरात्मनः पतिमिच्छसि तर्हि त्वमपि विपक्षस्य सपल्या अटव्या वेषं धारय । रामेण परित्यक्ता अयोध्या वनवन्निर्जना शून्या च समभूदिति भावः । 22| हे भरत स्वगुणानां भ्रातृप्रेमादीनां प्रकाशस्य हेतुं कारणभूतामिमां ते मातरं मावमन्यस्व । यद्यशोकस्य सेकात्पादाहतेः प्रमदापादताडनेनाधिकं कुशलं सद्यो विकसनरूपं भवनि तर्हि सा पादाहतिरेव वरम् । एवमेव मातुस्ते रामस्य वनं प्रति प्रव्राजनं ते गुणानां प्रकाशस्य कारणमभूदतस्त्वया नेयमवमन्तव्येति भावः । 23| अस्य नृपस्य का अन्या अब्जासवमधुपी न कापि त्वदन्येत्यर्थः । किन्तु हे देवि सरले, त्वमनया दास्या मन्थरया हास्यास्पदतां नीतेति योजना । 24| नीतेः कुटिलनीतेर्यो मदस्तस्य मतं त्वयोदितनुक्तम् । सिद्धिं च प्रारिप्सितस्य दृष्ट्वा त्वया मुदितम् । अधुना त्वस्यानयतरोर्भोक्तुमलं पर्याप्तं फलमुदितं प्रादुर्भूतम् । हे मन्थरे किमिति त्वया रुदितमिति प्रश्नः । 25| शोक एव दवज्वलनो वनवह्निस्तेनावृतं व्याप्तं शुद्धान्तः अन्तःपुरमेव वनं तदेव एकः संश्रयः आश्रयस्थानं यासां तत्सम्बुद्धौ । मृग्यः कौसल्यादयः । जीवनं ददातीति तादृशो मेघः । मृग्योऽन्वेष्यः । 26| शोकशिखी शोकाग्निर्निश्वासनेव निर्वाप्यते । किन्तु तूष्णीकैः शनैः शनैः प्रवर्तमानैरश्रुभिरेव शमं याति । \ldq{}शोकक्षोभे च हृदयं प्रलापैरेव धार्यते\rdq{} इतिवत् । 27| सुधैकपरिपूर्णात्सरसस्तडागादपि सरसो मधुरः आह्लादक इति यावत् । शमलं कल्मषम् । द्वितीयत्र शं अलं इति पदच्छेदः । 28| काप्यनिर्वचनीया तपसां सिद्धी रामरूपा नीलापि श्यामापि इला पृथ्वी तस्या धरं शेषमिन्दुं पयोधि च गुणैः सामार्थ्याह्लादकत्वगाम्भीर्यादिभिरुपहसति तानतिशय्य वर्तते इत्यर्थः । 29| अवनेः पृथिव्याः प्रियोऽपि भर्ताप्याद्यो जामाता सीतापाणिग्रहणेनेति विरोधाभासः । सवस्य यशस्य नेतारः फलभोक्तारो देवास्तेषां नायको मुख्यः । 30| पक्षः सुहृत् । वलक्षो यशसा धवलः । अधिक्षोणि पृथिव्याम् । 31| अव्ययं विकारं क्षयं चागच्छत् । उर्वपि प्रभूतमपि मदप्रदम् । अनीहानां वीतस्पृहाणां मुनीनां मनो हरतीति तादृशम् । 32| चकोरशिशुर्बालचकोरोऽहं अमृतकरं अमृतं मोक्षो हस्ते यस्य तं श्रीरामचन्द्रं चन्द्रं च भजे इत्यन्वयः । अयं रामचन्द्रोऽङ्करहितो लाञ्छनरहितः स तु सलाञ्छनः । अयमनिशमेधमाना वर्धमानाः कला यस्य तादृशः स तु कृष्णपक्षे क्षीयमाणकलः । तथा चायं स्वया श्रिया मित्रमपि सुहृदमप्युपकुर्वाणः स तु मित्रात्सूर्यादाप्तश्रीर्न तस्योपकरोतीति व्यतिरेकः. शङ्करहितमित्युभयत्रापि समानम् । 33| कपर्दी शङ्करः सुमधन्वा कुसुमधम्वा मदनस्तयोः श्रियं हरति तावपि श्रियातिशेते इत्यर्थः । 34| सा मेघनिभा घनश्यामा मे भूतिरैश्वर्यं रामरूपं सामेतरैः सामादिभ्यः शमध्यानादिभ्योऽन्यैरुपायैर्न सुलभेति योज्यम् । 35| पादुके इति सम्बुद्धौ द्विवचनम् । वां युवां नमस्यामः । अराजके दशरथे दिवं गतेऽयोध्यायां राजाभावात् । स्त्रीभ्यामपीति प्रायः स्त्रीणां ज्यपालनानर्हत्वम । सुचिरं चतुर्दश समाः । 36| अत्राधीतनीतिशास्त्रोऽपि युवापि भरतः आत्मानं प्रजापालनकर्मण्यसमर्थममन्यत । पादुके तु जडे अपि तदनुष्ठितवत्याविति भरतस्य व्याजनिन्दा ध्वन्यते । व्यसने श्रीरामविरहाख्ये उभयोः समे तुल्येऽपि 37| भो याज्ञवल्क्यशिष्य जनक, यथा सति ब्रह्मणि निष्ठा त्वां न जहाति तथा ते कन्यापि भवने वा वने वानन्यपरायणा सती जामातरं रामचन्द्रं न मुञ्चति । 38| अपात्रेणानर्हेण । 39| वनिभिस्तपस्विभिः व्रततीर्थतपसां फलप्रदा तरुणौ नूतनौ अरुणावाताम्रौ पादौ पल्लवाविव यस्य तादृशेन जङ्गमेन चलेन निर्जरतरुणा सुरद्रुमेण रामेण सह काऽपि कनकव्रततिः स्वर्णलता सीताख्या दृष्टेत्यर्थः । 40| तन्वीरत्नेन रमणीमणिना सीतयान्वीयमानोऽनुगम्यमानः । 41| अभ्रं\-मेघस्तद्वदमला कान्तिर्यस्य तत् । घनश्यामं महो रामचन्द्राख्यं श्वभ्रैर्गतैरामयेन राजयक्ष्मणा व मलिना कान्तिर्यस्य तस्य शशलाञ्छनम्य ज्योत्स्नां प्रकाशं दम्रामल्पामधश्चकार तिरश्चकार । चन्द्रादप्यतिसुन्दरो राम इति व्यतिरेकः । 42| हरिणानुयायिना मायामृगमनुसरता केनापि हरिणा सिहेन रामचन्द्रेण च आत्मनो गुहा निवासस्थानं सापि मुक्ता मौक्तिकं सीतारूपं मुक्ता हारिता । सा च मुक्ता केनापि वञ्चकेन जम्बुकेन रावणेन च नीता । 43| हे पुत्रिके सीते! शुना रावणेन त्वमात्मनो आशु नाशायैव नीतासि । स श्वा रावणस्त्वां निधनमृते मरणादृते न हास्यति न परित्यक्ष्यति । स्वयमेवास्मिन्न मृते सति तव गुणानामुत्कर्षः सम्भवेत्किम् । नैवेत्यर्थः । अननुष्ठिते हि रावणेन मरणापादके सीतापहरणाख्ये तद्विलोभनाख्ये च कर्मणि तव गुणानामुत्कर्षोऽविदित एव स्यादित्यर्थः । 44| हे अम्ब सीते । त्वमनागसं निरपराधमपि लक्ष्मणं यद्दुरुक्तमवोचस्तस्येवेदमुपस्थितं फलम् । यतो गुप्तं पात्रे दानं क्षेत्रे गुप्तमप्युक्तं निक्षिप्तं बीजं बहुलीभवति । 44| शपो निन्दितः । देवरो भर्तुर्भ्राता । 45| वाचो दुष्टवाचः । 46| पयोराशेः समुद्रस्यापराप विधाय मत्स्यः क स्थास्यतीत्यर्थः । 47| रामो लक्ष्मणं वक्ति । हे वत्स, अनया मीतया छायेव सदा सन्निहिता स्ववत्सलता त्यक्ता इत्यहं कथं श्रद्दध्यां कथं विश्वस्याम् । यतस्त्वं हि आदितः प्रभृति जन्मन आरभ्यामृतमयीं लतां गरलप्रसवां विषमयीं कथयसि । निदर्शनालङ्कारः । 48| सीतामपहृतां विज्ञाय विलपन् रामः पर्णशालां सीतागतं पृच्छति । या माला सीतारूपा मिथिलाजानेर्जनकादधिगता मया अद्यैवात्र निहिता त्वयि न्यस्ता सा क्व वर्तते ? अहं त्वा त्वां न्यासापहारिणीं न्यासमपहरति तच्छीलां जाने । त्वयैव मे न्यासोऽपहृत इत्यहं तर्कयामीत्यर्थः । 49| नमस्यन्धकारे च्युतं रत्नं सीताख्यं यस्य तं मामाञ्जनस्य दिव्यदृष्टिप्रदस्य दानेनानुगृहाण मय्यनुग्रहं कुरु । 50| कासारादिषु वर्तमाना गुणास्तैः सीताया अपहृता इति द्योतयन विलपति । अस्मिन् शून्ये विपिने सा सीता कासारादिभिर्विभज्य हृता । कासारे गम्भीराशयत्वं, कुन्दकलिकासु दन्तपङ्क्तिसाम्यं, कदल्यामूरुद्वयसादृश्य, कारणि गमनं, केसरिणि कटी, कृष्णसारे आयतलोचनत्वं, केकिनि केशपाशानुकारिता, पिके स्वरः, अलिषु कटाक्षनीलिमा, चम्पके नासिकावंशसारल्यं, बन्धूके चाधरराग इति गुणानां दर्शनात् । 51| तेऽमी कासारादयो मयि कृतप्रतिक्रियाः कृतवैरनिर्यातनाः कृतिनो धन्याः सम्पन्नाः । 52| भद्रं कल्याणं हितोत्सवः आनन्दसमयस्तयोः सुवसत्या सीतया रहित इति योजना । 53| सति अञ्चितानि प्रशस्तान्यङ्गानि यस्याः सा तत्सम्बुद्धौ । पदद्वयमपि सम्बोधने । अञ्चलतः वस्त्रतोऽप्यन्तरे सति अहं दूये इति योजना । 54| हे वत्स लक्ष्मण! अपि दृष्टं त्वया यत्सत्या पतिव्रतयापि प्रियया मयि त्यागोचितमागो दृष्टं इति योजनीयं. तदागस्त्वयापि न लक्षितं किं. यतस्त्वदीयमपि नयनं मदाचरणे सदा बद्धलक्ष्यम् । 55| हे सुदति ते शयस्तव पाणिरमृतवल्ल्य्याः पञ्चलतः पञ्चशाखः पल्लवः अब्जकृतात् पद्मनिर्मितादपि व्यजनान्मुदोऽतिशयस्य हेतुः इति योज्यम् । 56| हरिरिन्द्रः । 57| तस्याः सीताया गुणानां मार्दवादीनामनुकरणेन दयिता प्रिया । 58| प्रियः सखा प्रियमित्रम् । अलसा इति सम्बुद्धिपदम् । जलं च सारसं कमलं च तयोः । 59| आर्य हे जटायो ! नीता वधूः स्नुषा सीता दस्यो रावणान्न त्रातेत्यलं सन्तापितेन । यतस्त्वमात्मनः सखा दशरथो यथा शापेन हतस्तथा पापेन रावणेनाधर्मेण त्वं हतः । 60| अमृतं रामो मोक्षरूपः. अदरं भीतिरहितम् । बभक्षेत्यपाणिनीयम् । मन्ध्वमित्यप्यपाणिनीयम् । मुनिवाग् वाल्मीकिवचः । 61| यतिभिः पृथिव्याः पतिभिर्नृपैश्च यद्दशनायारण्ये मृगवदाचरितम् । 62| गलं मर्यादाकृत्यागलमाकण्ठम् । उत्सवतो मुदा । 63| राममुद्रां वीक्ष्य हनूमन्तं चादृष्ट्वा सीता मुद्रां प्रति ब्रूते । हे मुद्रे, यथा रावण उटजान्मां हृतवांस्तथा त्वामपि पत्युः करतः कथं हृतवानिति प्रश्नः । स श्रीरामः समुद्रे नौवत् नौ आवां त्रातुं कस्मान्नागतः इति योजना । 64| आधिसमुद्रे मनोव्यथासमुद्रे मुद् आनन्दः अप्सु लिखितया रेखया तुल्यः इत्यन्वयः । 65| नखिनां लक्षं तत्र गुरुः श्रेष्ठो हरिरिव सिंह इव । मखिनो विश्वामित्राल्लब्धान्यस्त्राणि येन सः । 66| सूतोऽरुणः । अस्त्रिषु पुरुहूतः इन्द्रः श्रेष्ठ इत्यर्थः । 67| श्रान्तस्वान्तः खिन्नचेताः । 68| पत्रिपतिर्वैनतेयस्तस्येव जवो यस्य सः शरः अर्णवस्थं भेकमिव क्षुद्रमरिं कथं न जयेदित्यर्थः । 69| आशुगो हरिर्बाणरूपधारी विष्णुरजो यो भवः शिवस्तेन प्रहितः पुरा मयासुरनिर्मितं पुरमदहत् । तथैवायं हरिर्वानरो हनूमान् अजभवेनाजकुलोत्पन्नेन रामेण प्रहितो लङ्कापुरमदहत् । एवमयमपि पीताम्बरस्य विष्णोः श्रिया युक्तः । 70| सन्तः अनुगा कपयो यस्य तेन रामेण. पिनाकिवरः एव सुरा तयोन्मत्तः । 71| कपिरशोकवनिकाभङ्गं नाकरोद्यतः सोऽनुक्तः अनादिष्टः । रामेणेत्यर्थात् । नाप्यग्निः शत्रुपुरीमदहत् । सोऽप्यस्वतन्त्रो भगवदिच्छावृतित्वादस्येति भावः । किन्त्वेतद् द्वयमपि क्षुब्धाः सत्याः सीताया निश्वासा एव चक्रुरिति योजनीयम् । 72| एकसती पतिव्रताश्रेष्ठा सीता आरात्समन्तात् कुटिलायाभिर्दुर्मतिभिः अशिवाभिरमगङ्लाभिः पाखण्डा दुष्टा उक्तिर्यासां ताभिरसुरस्त्रीभिर्वने रुद्धा परिवृतातिष्ठत् । अत्रौपम्यं कलावुपनिषदिव । सापि परमपवित्रा कुटिलाशयाभिरसुरप्रियाभिर्दुष्टमतिभिः पाखण्डानां 73| कपय इति सम्बुद्धिः । स सखा हनूमान् कपिसैन्यस्य दैन्यहरं तेजो यस्य तादृशो बाहुभ्यां न केवलमब्धेः पयस्तीर्णः । अपि तु राक्षससैन्यमपीत्यन्वयः । 74| कण्टकारिकावृतावित्यधिकण्टकारिकावृति । घर्मे निदाघे उत्खातरोपितां जातीलतामिव नितान्तं तान्ता ग्लानिमुपगता तनुर्यस्यास्तां सीतामपश्यमिति योजना । 75| अबला असमर्था दहनशिखा यथा अनार्द्राणि शुष्काणि बालतृणानि दग्धुमिच्छन्त्यपि सखायं वायुं प्रतीक्षते तथैव सीता रावणादीन् भस्मसात्कर्तुमिच्छन्त्यपि त्वामेव प्रतीक्षमाणा तिष्ठतीत्यर्थः । 76| बन्धुरपि सगरपुत्रैर्यज्ञियमश्वं मृगयमाणैः खातत्वात् यो जलधिः डलयोरभेदाज्जडथीः । दस्यवे रावणाय संश्रयं लङ्कारूपमदात् । अतः स रिपोरिष्टः शत्रुपक्ष्यः । अतः सोऽतिवेलं भृशं किमिति प्रार्थ्यते । प्रार्थ्यमानोऽपि नायं मार्गं त दद्यादिति भावः । 77| नमते प्रणामं कुर्वते बिभीषणाय जीवेत्याशीर्दातुमुचिता । अभयदानमव केवलं युक्तम् । किन्तु राघवेणाविचार्य श्रीरपि दत्ता । सर्वस्य स्वस्य सम्पदो दानमाश्रयम् । रावणस्य सम्पद एव बिभीषणाय प्रतिश्रुतं दानमिति विरोधपरिहारः । 78| सखा मित्रं विभीषणः । समासादि लब्धः । 79| अविलङ्घिता मर्यादा वेला गुरुजनादरश्च येन तादृशं बन्धुं सागरं बबन्ध । गुरुं च सागरमनुलङ्घनीय ललङ्घ । शम्भोर्भक्तमपि मुनेः पुलस्त्यस्य सुतं रावणं च कोऽपि राम इत्यर्थात् । दारकृते सीताया अधिगमार्थ जघान । सर्वत्र विरोधाभासः । 80| उञ्च्छः कणशः क्षेत्रस्थस्य धान्यस्यादानं स एव वृत्तिर्येषां ते उच्छवृत्तयो मुनयः । अस्त्राण्येव भोगिनः सर्पास्तेषामगुरुवत् कृष्णचन्दनवदाश्रयो रामः । 81| पतङ्गः सूर्यः । खेचरा राक्षसास्तेषां भूभृतं रावणम् । 82| वाहिन्यो नद्यः सेनाश्च । निर्जीवनीकृताः निरुदकाः कृताः हताश्च । विरोधाभास आश्चर्यहेतुः । 83| तनूनपादग्निः. तृणकाननं न ददाह किन्तु कीलालनदीः शोणितनदीः ससर्ज प्रवर्तयामास । विरोधाभासः । 84| नाकौकसां देवानाम् । कुलिशकरो महेन्द्रः । कालकूटाशः शिवः । * तु अयात् इति पदच्छेदः । अयः शुभावहो विधिः । 85| हे वीर रावण । 86| विषवह्नेरतितमां विषमं परकलत्रं स्पृष्ट्वा स आमूलं दग्ध इत्यन्वयः । अपितमामिति लिपिकरप्रमादः । 87| \ldq{}तमान्तान्ता\rdq{} इति लिपिकरप्रमादः । तं आतान्ता आक्लान्ता इति पदच्छेदः । सरोजनी सरसो जनी जन्म यस्याः सा । \ldq{}जनी इतीदन्तः कृदिकारादक्तिन.\rdq{} इतीषूविधानात् । 88| सुहृदो वियोगयोगावेव तापतोषयोर्हेतुर्नान्यावित्यन्वयः । 89| लब्धः परभागः उत्कर्षो यया सा । 90| अवतादित्याशिषि लोट् । ध्रुवस्य सखा तद्वदचल इति भावः । 91| सुगतिं मोक्षस्वरूपां त्वामिच्छन्त इति योजना । स्वोत्पादितमात्मजम् । 92| अयोध्यां प्रति प्रस्थितो राम चन्द्रः सीतां वक्ति । सुषमया परमया शोभया जिता धनस्था मेघमध्यवर्तिनी शम्पा विद्युद्यया तत्सम्बुद्धौ । विद्युत्प्रभे सीते । पेया वाणी यस्यास्तत्सम्बुद्धौ । मयि अस्यां पम्पायां चिरं रुदति शिखिभिरसद्भिरित नृत्यद्भिर्भृशं मुमुदे । भावे लिट । 93| शं सुखम् । \-इता गता । स्वरपगेत्यत्र स्वरापगेति भाव्यम् । स्वर्धनीत्यर्थः । 94| अरय एव करिणस्तेषां हरिपती सिहाविव रामलक्ष्मणौ सतीसहितौ । पतिव्रतया सीतया सहितौ । अत्र प्राप्तौ स्तः इति शेषः । 95| ईशस्य शिरःसारसं शिरःकमलं आसनं यस्यास्तत्सम्बुद्धौ हे गङ्गे । कथं कथमपि । 96| बालचातक भरत । अमृतं पातुमनेहसं कालं मा नयेत्यन्वयः 97| मयूराः पौराः. महाभागतो महता भागधेयेन । मुदिरं मेघं रामं च । 98| महेन्द्रस्य सखा दशरथः । येनाधिष्ठितं त्वं अखिलानां नृपतिश्रेष्ठानां नतेर्नमनस्य पात्रमसि । यस्य ते यशोऽमृतपायिभिर्देवैः पीतं तं दशरथमद्य स्मरसीति प्रश्नः । 99| अमृतमन्धो भोजनं येषां तेषां देवानाम् । रतेरानन्दस्यैकं स्थानम् । 100| इनः सूर्यः । कोः पृथिव्याः पतिः कुत्सितः पतिश्च । विरोधाभासः । 101| विधेयं भृत्यः । राजा प्रजानां भृत्यः कार्यकरोऽस्तीति प्रसिद्धिमाश्रित्ययमुक्तिः । 102| हे अयोध्ये ! परःशता नपतयस्त्वया भुक्ताः. तानधुना कथं न स्मरसि । अमुना पत्या त्वं मोहिता ननु । \ldq{}सरघेव लोभिता\rdq{} इति पाठान्तरम् । मधुना सरषा मधुमक्षिकेवामुना पत्या रामेण मोहितेत्यर्थः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}