% Text title : Shri Ramarangidevacharyanirmitam Mumukshasarvasvam % File name : mumukShasarvasvaMrAmarangidevAchArya.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : rAmaraNgidevAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramarangidevacharyanirmitam Mumukshasarvasvam ..}## \itxtitle{.. श्रीरामरङ्गिदेवाचार्यनिर्मितं मुमुक्षसर्वस्वं ..}##\endtitles ## कुर्वे मुमुक्षुसर्वस्वं नत्त्वा च ब्रह्म राघवम् । टीलाचार्यं च श्रीरामानन्दाचार्यं तथा गुरुम् ॥ 1॥ रक्षति रक्षितो धर्मो रक्षणीयस्ततश्च सः । वक्ष्यमाणगुणानां च रक्षणाद् रक्ष्यते हि सः ॥ 2॥ मनसा कर्मणा वाचा हिंसा कार्यान कस्यचित् । सत्यं हितं प्रियं वाच्यमहन्तां ममतां त्यजेत् ॥ 3॥ न्यायार्जितधनेनेह सन्तोष्टव्यं च सर्वदा । परद्रव्यस्पृहा नैव कर्त्तव्या पुरुषेण हि ॥ 4॥ प्रसन्नचेतसा कार्यं यज्ञोदानं तपस्तथा । अप्रशस्तं परित्याज्यं प्रशस्तं चाचरेन्नरः ॥ 5॥ उपकार्या जना नित्यं नापकार्याः कदाचन । असूया नैव कर्त्तव्या कस्यचित् पुरुषस्य हि ॥ 6॥ जात्याश्रयनिमित्तैश्च दुष्टमन्नं हि वर्जयेत् । कुसङ्गतिं विहायेह कुर्यात् सत्सङ्गतिं सदा ॥ 7॥ अन्यधर्ममनाश्रित्य स्वधर्मे निश्चलो भवेत् । अन्तर्बहिश्च संशुद्धः सर्वथा हि भवेन्नरः ॥ 8॥ असत्यं न जनो ब्रूयाच्चौर्यं कार्यं न कर्हिचित् । विरक्तस्य तु गार्हस्थ्ये प्रायश्चित्तं न विद्यते ॥ 9॥ दुःखदे च मनुष्येऽपि क्रोधः कार्यो न कर्हिचित् । सर्वदा सर्वभूतेषु दयां कुर्वन्ति साधवः ॥ 10॥ अर्चनीयौ जगद्धेतू सीतारामौ परेश्वरौ । वन्द्यौ सुकीर्त्तनीयौ च चिन्तनीयौ हि मानवैः ॥ 11॥ स्वाचार्यो वैष्णवाश्चात्र सेवनीयाः प्रयत्नतः । सुचिन्त्याः पठनीयाश्च प्रबन्धाः साम्प्रदायिकाः ॥ 12॥ सीतारामस्तुतिः कार्या प्रातः सायं विशेषतः । वृद्धानां वन्दनं कार्यमायुर्विद्यायाशःप्रदम् ॥ 13॥ कर्त्तव्यं जन्मसाफल्यं श्रीसीतारामभक्तितः । विशिष्टाद्वैतसिद्धान्तो मन्तव्यो वैदिकः सदा ॥ 14॥ भक्त्यैव लभ्यते मुक्तिर्भक्तिर्ज्ञानात् प्रजायते । चिदचिदीशतत्त्वानामाचार्याज्ज्ञानमर्जयेत ॥ 15॥ चिदर्थस्तत्र जीवात्मा ज्ञाता चाणुर्मतो बुधैः । ज्ञानेन धर्मभूतेन व्याप्तः सोऽखिलवर्मणि ॥ 16॥ तत एव स पादादौ वेत्ति सर्वं सुखादिकम् । जीवात्मनो विभुत्वे तु गत्यागत्योरसम्भवः ॥ 17॥ मध्यमपरिमाणत्वे त्वनित्यत्वं घटादिवत् । अकृताभ्यागमश्चाथ कृतनाशस्तदा पुनः ॥ 18॥ सुखिदुःखिप्रतीतिभ्यां जीवा भिन्ना मिथो मताः । अणुत्वादेव चात्मानो ब्रह्मभिन्ना मता बुधैः ॥ 19॥ ईश्वराधीनकर्त्तारो जीवात्मानः प्रकीर्तिताः । देहेन्द्रियादितो भिन्ना जीवा नित्या मतास्रिधा ॥ 20॥ स्वकर्मफलभोक्तारस्तत्र बद्धा हि सम्मताः । छिन्नबन्धास्तथा भक्तया मुक्ताः श्रीरामकिङ्कराः ॥ 21॥ सर्वदा कर्मभिर्मुक्ता नित्या हनुमदादयः । ब्रह्मदेहाः श्रुतौ जीवास्तेषां हि ब्रह्मता न तत् ॥ 22॥ अचिदचेतनं तत्त्वं चतुर्धाऽभिहितं च तत् । कालः प्रकृतितत्त्वं च शुद्धसत्त्वं तथा मतिः ॥ 23॥ ब्रह्मदेहो विभुः कालः सत्वादिगुणवर्जितः । कालाधीनं जगत् कालः सर्वाधारो जडस्तथा ॥ 24॥ प्रकृतिर्जडतत्त्वं हि सत्त्वादित्रिगुणाश्रयः । नित्या चाच्छादिका सा हि जीवब्रह्मस्वरूपयोः ॥ 25॥ साम्ये स्वस्य गुणानां सा समविकारकारिणी । वैषम्ये त्वीशसङ्कल्पाद् विषमसृष्टिसर्जिका ॥ 26॥ महाँश्च प्रकृतेराद्यो विकारस्रिविधः स्मृतः । अहङ्कारास्रयस्तस्य विकाराः सात्विकादयः ॥ 27॥ सात्विकात् खल्वहङ्काराज्जातानि त्विन्द्रियाणि च । मतानि मन आदीनि ज्ञानेन्द्रियाणि तत्र षट् ॥ 28॥ कर्मेन्द्रियाणि विद्वद्भिर्वागादीनि मतानि हि । सहकारी मतश्चाथाहङ्कारो राजसः किल ॥ 29॥ शब्दतन्मात्रकं जातमहङ्काराच्च तामसात् । ततो व्योम ततो जातं तन्मात्रं स्पर्शनामकम् ॥ 30॥ स्पर्शतन्मात्रतो जातं भूतं हि वायुसंज्ञकम् । जातं च वायुभूताद्धि तन्मात्रं रूपसंज्ञकम् ॥ 31॥ रूपतन्मात्रतस्तेजस्ततस्तन्मात्रकं रसः । रसादापस्ततो गन्धस्तस्माद् भूमिरजायत ॥ 32॥ भूतगुणाश्च शब्दाद्या इन्द्रियविषया मताः । तान् विसृज्य गुरोः शक्तं चरणं शरणं ब्रजेत् ॥ 33॥ श्रीरामशरचापाभ्यामङ्कनं भुजमूलयोः । विधेयस्तापसंस्कारो गुरुणा पापनाशकः ॥ 34॥ श्रीरामपादपद्माभं श्रीयुतं रामतोषकम् । कार्यं द्वादशसङ्ख्याकमूर्ध्वपुण्ड्रं हि मुक्तिदम् ॥ 35॥ रामदास्यपरं रम्यं पवित्रं चाघनाशकम् । शिष्यस्य नाम कर्त्तव्यं गुरुणा मुक्तिदायकम् ॥ 36॥ ग्रीवायां गुरुणा दत्ते मोक्षानन्दप्रदायिके । तुलसीमालिके पुण्ये धारणीये मुमुक्षुणा ॥ 37॥ सद्रहस्यद्वयेनाथ राममन्त्रस्य दीक्षया । गुरुः शिष्यं प्रपन्नं हि तारयेद् भववारिधेः ॥ 38॥ भक्त्या कर्मविनाशे हि देहं त्यक्त्वाऽर्चिरादिना । नित्यधामनि सम्प्राप्ते सायुज्यं लभ्यते नरैः ॥ 39॥ शुद्धसत्वाश्रयो द्रव्यं शुद्धसत्वं प्रकीर्त्तितम् । नित्यधामादयः शब्दाः पर्यायास्तस्य सम्मताः ॥ 40॥ तत् परागजडं बोध्यं न कालस्तत्र वै प्रभुः । नित्यमुक्तेश्वरादेस्तद् भोग्यदेहादिकं मतम् ॥ 41॥ ज्ञानमर्थप्रकाशस्तद् धर्मो जीवेशधर्मिणोः । प्रभावत् स्वप्रकाशं च विभु नित्यं परागथ ॥ 42॥ ईश्वरस्त्ववतारी हि सर्वेषां च नियामकः । सच्चिदानन्दरूपः स नित्यः सर्वशरीरकः ॥ 43॥ विभुश्च दोषशून्यश्च कल्याणगुणसागरः । रामब्रह्मादिवाच्यश्च जगज्जन्मादिकारणम् ॥ 44॥ सर्वाराध्यश्च सर्वज्ञः सर्वशक्तिश्च सर्वदः । भक्त्या तथा प्रपत्त्या च जीवानां मुक्तिदायकः ॥ 45॥ उपादानं निमित्तं च जगतो वेदवेदितः । भगवानव्ययः साक्षी विभूतिद्वयनायकः ॥ 46॥ परो व्यूहस्तथाऽन्तःस्थो विभवोऽर्चावतारकः । इति पञ्चविधः प्रोक्तः सीतानाथः परेश्वरः ॥ 47॥ वासुदेवादयो व्यूहा साकेतस्थः परः स्मृतः । व्याप्तोऽन्तस्थश्च सर्वात्मा योगिध्येयश्च राघवः ॥ 48॥ मत्स्यकूर्मादिरूपश्च विभवो जानकीपतिः । भक्तेष्टमूर्तिरूपो हि रामश्चार्चाऽवतारकः ॥ 49॥ भागीरथ्याशिष्यश्रीरामरङ्गिविनिर्मितम् । भूयान्मुमुक्षुसर्वस्वं मुमुक्षूणां हितावहम् ॥ 50॥ इति श्रीरामरङ्गिदेवाचार्यनिर्मितं मुमुक्षसर्वस्वं सम्पूर्णम् । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}