% Text title : Shri Kubacharyapranita Prabodharatnamala % File name : prabodharatnamAlAkubAchArya.itx % Category : raama, rAmAnanda, shataka % Location : doc\_raama % Author : kubAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kubacharyapranita Prabodharatnamala ..}## \itxtitle{.. श्रीकुबाचार्यप्रणीता प्रबोधरत्नमाला ..}##\endtitles ## (श्रीकेवलरामाचार्य) रामं सुरेशार्चितपद्मपादं प्रफुल्लनीलाब्जसमानकान्तिम् । एक बहुस्यामिति बुद्धिमन्तं नमामि नित्यं भवसिन्धुपोतम् ॥ 1॥ रामानन्दः प्रकृतितनुभृद् ब्रह्ममन्तात्रिदण्डं काषायं यः श्रुतितनुपटं धारयन् ब्रह्मसूत्रे । गीतायां वा उपनिषदिसमे दिव्यमानन्दभाष्यं कुर्वन् भक्तिं जयति भुवने तं स्तुवे संवितन्वन् ॥ 2॥ सायुज्यमुक्तिं यदि वाञ्छतिप्रभोस्तापत्रयाम्भोजविधुंसुमानवः । रामस्यभक्ति ध्रुवशान्तिकारिणीं संवित्स्वरूपां सततं करोतु सः ॥ 3॥ समस्तवेदतत्वज्ञं दान्तं वैराग्यभाजनम् । दयासमन्वितं शश्वत्परोपकारशालिनम् ॥ 4॥ श्रीवैष्णवं लब्धसुराममन्त्रं गत्वाविरक्तं मनुजः सुखार्थी । शान्तं गुरुंस्वात्मविशुद्धतायै वर्षत्रयन्तस्य जुषं विदध्यात् ॥ 5॥ सौम्यं समित्करं शिष्यं वीक्ष्य तस्य भवच्छिदे । गोशफप्रमितां दिव्यां शिखां विना बुधो गुरुः ॥ 6॥ कारयित्वा ततः क्षीरं स्त्रपयित्वा विधानतः । शिष्यं सुसत्वसम्पन्नं नव्यवस्त्रोपवीतिकम् ॥ 7॥ श्रुतिमन्त्रैश्चसम्मादत्वा रामपदोदकम् । तत्तस्मै बोधयित्वा सद् धर्मवाक्यं यथाविधि ॥ 8॥ भगवत्सम्मुखे वेदी कृत्वा हुत्वा शुभे तिथौ । श्रीराममन्त्रतः सम्यक् पञ्चामृते धनुः शेरौ ॥ 9॥ स्त्रापयित्वा ततस्तस्य शुद्धेऽग्नौ तापयेज्जले । तप्तधनुः शराभ्याञ्च स्वङ्कयेद्वाहुमूलके ॥ 10॥ सुद्वादशोर्ध्वपुण्ड्रांश्च रक्तश्रीभूषितान् किल । विदध्यात् तिलकान् पश्चात् तुलसीमालीकां शुभाम् ॥ 11॥ दध्यात् षडक्षरं मन्त्रं श्रीरामस्य भवच्छिदम् । तदर्थं तद्विधिश्चापि बोधयेत् तं विधानतः ॥ 12॥ चरमादीन् kilAnyA.cMstumantrAMstasmai दिशेद्गुरुः । गायत्रीं वितरेत्सार्थं रामस्य सविधिन्तथा ॥ 13॥ भगवन्नामसम्बन्धिनामकुर्यान्मनोहरम् । एतान् पञ्चसुसंस्कारान्निवर्तयेद् गुरुः स्वयम् ॥ 14॥ श्रद्धालुभवेच्छिष्यो भवबन्धनमुक्तये । गुरोराज्ञां सदा शिष्यः शिरोधार्यां सुमानयेत् ॥ 15॥ गुरुश्चापि कदाचित् तं दुःखकर्मणीह हि । न योजयेद्भवेरुर्ध्वरेतास्त्वं शिष्य शंव्रज ॥ 16॥ परार्थः सत्यसन्धश्च प्रेक्षायुक्तोऽप्यभूः सदा । प्रातरुत्थाय शिष्य ! त्वं स्त्रनादिकार्यमाचरेः ॥ 17॥ सन्ध्यां त्रैकालिकीं कुर्या स्ततो भगवतो जुषम् । श्रीभागवतशुश्रूषां न तद् भेददृशं क्वचित् ॥ 18॥ स्वस्मै याञ्चा न कर्तव्या भागवतार्थमेव च । एकाकी न कदापित्वं वसेऽस्तु वैष्णवैः समम् ॥ 19॥ विष्णुश्रीरामभक्ति श्रुतिगणविदितां कामधेनोः समानां शश्वत्सायुज्यमुक्तेः खलु सुवितरिणीन्धातृशर्वादिकाम्याम् । प्रल्हादेष्टाशुकर्त्रीं सुरनिकरनुतां शेमुषी सस्वरूपां कुर्यान्नित्यं मनुष्योगतजनिकुशलीनो कदाचिद्विमुञ्चेत् ॥ 20॥ वैष्णवानामपमानं कस्मिन्नंशेनकारयेत् । अपिसत्कारमेवाशुविपरीतोऽशिवंव्रजेत् ॥ 21॥ विरक्तो वैष्णवो भूत्वाविवाहं नहि कारयेत् । रेतः पातो न कर्तव्यस्तं कृत्वापतितोभवेत् ॥ 22॥ भूत्वामहान्तोयदियोविरक्तोमउर्थ्यात्स्वकङ्कामयतेविवाहम् । धर्मच्युतेस्तस्य वहिष्कृतिंसङ्कुर्युर्विरक्ताः स्तुतवैष्णवावै ॥ 23॥ समाजदूषकः साधुर्यः कश्चित्स्यत्सुधीरपि । स त्याज्यः सुविरक्तैश्च श्रीवैष्णवः सनातनैः ॥ 24॥ सङ्गतिर्यत्नतः कार्य्या परस्परं सुवैष्णवैः । स्थानम्प्राप्यस्वधर्मो न हेयोबुद्धिविशारदैः ॥ 25॥ भगवद्वैष्णवेभ्यश्च यश्छद्मकारकोजनः । अधः पतनमायाति सहस्त्रं जन्मनिश्चयम् ॥ 26॥ निखिलभुवनजन्मस्थैर्यसंहारकर्तुः भजनमननलब्धेर्वेदबुद्धेश्च विष्णोः । जनकुमुदसुधांशोर्ब्रह्मरामस्यमन्त्रः भवजलधिसुसेतोर्जीवमात्राय देयः ॥ 27॥ सच्चारित्रदयाशमादिनिलयः श्रीरामभक्तिप्रियः दम्भासत्यविवर्जितोमितवचाः कामादिशत्रुत्यजः । सौम्योविश्वजनीन आर्षमतगोवक्ता च सद्वर्त्मनः कृत्याकृत्यमतिः पुनातिभुवनं वा ईदृशोवैष्णवः ॥ 28॥ श्रीरामार्पितमन्नं यद्देवदुर्लभमस्तितत् । भुञ्जते भाग्यवन्तः श्रीतुलसीदलमिश्रितम् ॥ 29॥ श्रीरामकृष्णमूर्तिः सच्छालग्रामाकृतिस्तथा । पूज्याध्येयासदाभक्त्या श्रीवैष्णवैर्जगद्धितैः ॥ 30॥ प्रतिष्ठा भगवन्मूर्तेः कार्या श्रीवैष्णवैर्बुधैः । तदन्यैः स्थापिता सा चेत्संस्कार्य्या वैष्णवैः पुनः ॥ 31॥ अन्यथासाऽनमस्कार्य्यातथोपास्तिविवर्जिता । सा च भवति निस्तेजा भानूदये प्रदीपवत् ॥ 32॥ सार्धहस्तत्रयं वस्त्रं सकौपीनं श्रुतीरितम् । तदेवधार्य्यमस्ति श्रीवैष्णवानां शुभावहम् ॥ 33॥ धौतं कच्छयुतं नोहि धार्य्यं विरक्तवैष्णवैः । नोतर्हि विमलेधर्मे दोषोलगतिनैजके ॥ 34॥ स्ववेषोलोभतो भीतेर्नहेयोवैष्णवैः समैः । मूर्खोभवति सत्याज्यस्तथासतिस्वधर्महा ॥ 35॥ एकादशीव्रतङ्कार्यं श्रीरामनवमीव्रतम् । कृष्णाष्टमीव्रतं दिव्यं निजात्मशुद्धयैसदा ॥ 36॥ अन्यमतं न निन्देद्धिस्वमतं मानयञ् छुभम् । प्राणिभिः सहबैरं नो प्रकुर्याद्वैष्णवोबुधः ॥ 37॥ प्राप्ता अतिथयः सर्वे सत्कार्यायत्नतः सदा । यथाशक्तिनिजस्थानेवैष्णवास्तुविशेषतः ॥ 38॥ उत्सवोनिखिलः कार्योभगवतश्चवार्षिकः । नव्यान्नं सुफलं नव्यं तन्नैवेद्यार्थमानयेत् ॥ 39॥ यथासम्पत्तिसानन्दं कार्य्यातन्न्यूनतानहि । अनर्पितं न भोक्तव्यं किञ्चिद्वस्तुक्वचित्प्रभोः ॥ 40॥ अन्यथापतितोभूत्वाऽधोगतिं लभते ध्रुवम् । महान्तपदविङ्गत्वा यः श्रीभगवतोधनम् ॥ 41॥ स्वस्मै कुटुम्बिने राति दुरव्ययं करोति च । स चाण्डालत्वमाप्नोति जन्मकोटिशतं किल ॥ 42॥ धर्मार्थमिलितं द्रव्यं योऽधर्मेव्ययते शठः । वैष्णवार्थञ्चसम्प्राप्तं वस्तुतेभ्योनरातिचेत् ॥ 43॥ स गर्दभत्वमायाति सहस्त्रं जन्मनिश्चयम् । वैष्णवार्थं किलस्वल्पं तथा भगवतेऽपि च ॥ 44॥ वस्तु ददातिनैजार्थम्महन्महच्चमन्दधीः । गृहीत्वा रमतेनित्यं शूकरत्वं स गच्छति ॥ 45॥ रामभक्तेरसं सर्वकल्याणदं सभ्यसामाजसन्मानदं सुन्दरम् । सम्पिवेद्वैष्णवोऽसभ्यतासूचकं धूमपानं विदध्यान्नदुःखावहम् ॥ 46॥ भव्यां सम्पत्तिमीशस्य धर्मार्थमिलितां हरेः । तत्सेवायान्तथा च श्रीवैष्णवसत्कृतौ व्ययेत् ॥ 47॥ त्रिपुण्ड्रं भस्मनोदध्याच्छ्रीवैष्णवः कदापि वै । पञ्चकेशजटा श्रीमद्भद्ररूपातिशोभितः ॥ 48॥ रामानन्दसुमानिते श्रुतिनुते श्रीसम्प्रदाये शुभे काषायोऽस्ति पटः सितोऽपि विहितोभव्यः शिखासंयुतः । श्रीलश्रीतिलकेन भूषिततमो यज्ञोपवीतस्तुतः संन्यासोऽस्ति वरस्त्रिदण्डसहितोमान्यश्चतुर्थाश्रमः ॥ 49॥ देवभाषा सतीपाठ्या विरक्तैः वैष्णवैः समैः । तां विना निजधर्मोऽपि शशशृङ्गायते ध्रुवम् ॥ 50॥ सद् व्याख्यानैः सदाचारैः स्वधर्माचरणैस्तथा । आत्मनश्च जनताया हितं कुर्याद्धिवैष्णवः ॥ 51॥ एकमेवाद्वितीयं न भोः सिद्ध्यते वाक्यतोऽद्वैतवादश्च तन्नेति वै । एकशब्दोऽस्ति नामादिभिर्घातको ह्यद्वितीयं पराधारहीनं पदम् ॥ 52॥ रामः कुजा वायुसुतो विधिः सुधीः श्रीमान् वशिष्ठः सुपराशरोनुतः । व्यासः शुकः संसृतिजीवमोक्षदस्त्वित्यादिकाऽऽचार्यपरम्पराऽस्ति मे ॥ 53॥ अस्मन्मतं वरीवर्ति विशिष्टाद्वैतमीरितम् । ब्रह्मसूत्रेषु गीतायां सर्वोपनिषदि ध्रुवम् ॥ 54॥ उपास्यो वर्तते रामो हेयगुणप्रहीणकः । राम एव परम्ब्रह्मेति मन्ये कथितः प्रभुः ॥ 55॥ दाक्षिण्यादिगुणैर्युक्तः सर्वज्ञो व्यापको हरिः । सत्यसाकेतधामस्थो नित्यमूर्तिसमाश्रितः ॥ 56॥ अन्तर्यामी प्रभू रामो धर्माधर्मप्रशासकः । धर्मोऽधर्मोजडत्वात्स्वं फलं दातुं न शक्नुयात् ॥ 57॥ धर्मादिफललब्धारो दृश्यन्ते बहवो जनाः । अतस्तत्प्रेरको रामो मन्तव्योऽस्ति विचक्षणैः ॥ 58॥ जीवोऽल्पज्ञोऽविभुर्नित्यो ज्ञानं तस्य विभु स्मृतम् । अनेकं वस्तु गृह्णाति युगपद्धि यतः स्वयम् ॥ 59॥ केशाग्रशतभागोऽस्ति स चानन्त्यं व्रजेद् ध्रुवम् । ब्रह्मसमानमुक्तिः स जगद्\-व्यापारवर्जितः ॥ 60॥ भव्या सायुज्यमुक्तिस्तु तस्य वेदे समीरिता । घटना\-रहितमायेत्युच्यते बुद्धिमत्तमैः ॥ 61॥ सत्त्वादिनिलयोऽज्ञा सा मान्याऽजा प्रकृतिर्बुधैः । परार्थो विश्वयोन्यंशोऽनेकवर्णा च विद्यते ॥ 62॥ तद्विशिष्टस्तमोहन्ता रामो ब्रह्माभिधः स्मृतः । दयालुः प्रलये भाति सच्चिदानन्दमूर्तिकः ॥ 63॥ मायाजीवौ हरेर्देहौ परवन्तौ सदा हि तौ । हरिर्नित्योऽस्य देहोऽपि नातो दोषलवो भवेत् ॥ 64॥ जीवोऽणुर्यदि मन्यते सहचरं कर्मापि तस्यास्ति भोः साकेतं गतवाञ्जनः सुखमितः शीघ्रं सुखाप्तिर्भवेत् । निर्हेतुर्नहि कारणं किलविना स स्यादिदं दूषणं सङ्कल्पस्तददृष्टकं भगवतो रामो विभुर्विद्यते ॥ 65॥ तद्ब्रह्मापि प्रभुरामपृथक् सिद्धिसम्बन्धतोयत् सूर्याब्जेन्द्रप्रभृतिविवुधाशासकं भक्तिलभ्यम् । तत्तत्कार्येयुतजनिमतां दर्शनाच्चानुमेयं स्वस्मात् सृष्टौहिं मनुजकृतौदोष आत्माश्रयादिः ॥ 66॥ कर्मानधीनतनको निजवाञ्छया यः पातुं कलेवरगणं धरते प्रपन्नान् । रामो ह्यजो निखिलशक्तिगृहं सुजीवा\- .न्ज्ञेयो दयार्द्रहृदयो विजरो विमृत्युः ॥ 67॥ स्थूलप्रकृतिजोऽतो न मम मतेऽस्ति परिणामवादः । सद्वारकोब्रह्मणि हि विकारसंज्ञो दोषः श्रीरामे ॥ 68॥ यथोर्णनाभिः स्वाऽऽस्यात् तन्तून् निःसार्वगृहं विरचय्य च । निवसति न तत्स्वरूपेऽपि विकारस्तथेनस्य मम नहि ॥ 69॥ सत्ख्यातिरस्ति मन्तव्या वैष्णवसमये शुभे । पञ्चीकरणरीत्या हि सर्वं सर्वत्र वर्तते ॥ 70॥ सर्वः किल पदार्थश्च प्रतीत्यभ्युपगम्यकः । सत्ख्यातिः सुदृढा जातेत्येतेन ज्ञायतां बुधाः ॥ 71॥ नास्ति प्रतीतिविषयः खलु यः पदार्थ स्तत्कल्पना खसुमनः सदृशी सुवेद्या । यद् यत् पदं जगति वाञ्छति वै मनुष्यो नाप्नोति तर्हि जगदीशपवित्रसत्ता ॥ 72॥ यदि सा मन्यते तर्हि क्षितौ वह्नेर्गुणः स्वयम् । प्रतीयेतोच्यते ह्यत्र निश्चितं मतमुत्तमम् ॥ 73॥ उर्व्यामग्नेर्न भानं स्यादुर्व्या अधिकभागतः । यदाधिक्यं तु तद्भानं काऽत्र युक्तिर्निशम्यताम् ॥ 74॥ वैशेष्यात् त्विति मानेन सन्तोषः क्रियतामये । तत्त्वमस्यादिवाक्यैस्तु केवलाद्वैतधीनहि ॥ 75॥ शरीरशरीरिभावो निश्चेतुं शक्यस्तत्त्वमसि पदे । षष्ठ्यादेः प्रथमातो व्यत्ययो बहुलमिति सूत्रतस्तदिह ॥ 76॥ यस्याऽऽत्मा शरीरं च श्रुतितोऽस्ति शरीरशरीरिभावोऽपि । निर्गुणमिति वाक्यार्थेऽयं हेयगुणप्रहीणं ? ॥ 77॥ दयादाक्षिण्यकाद्यब्धिरिति ज्ञेयो भवादृशैः । श्रीरामो ब्रह्मशब्देन सर्वोपनिषदीरितः ॥ 78॥ शब्दशास्त्रदिशा वादिन् निराकारत्वमन्ननो । ब्रह्मणि सिध्यते किन्तु साकारत्वं स्थिरं भवेत् ॥ 79॥ आकारञ्च विना पूर्वं समासो जायते कथम् । व्याकरणस्य नो लेशो वर्तते त्वयि निश्चितम् ॥ 80॥ तत्सिद्ध्यर्थञ्च पूर्वं त्वं शब्यशास्त्रं गुरोः पठ । नो चेद् भवद्वचः सौम्य ह्याकाशकुसुमायते ॥ 81॥ स्वाकारे भेदवादे च ह्यवतारे हरेः प्रभोः । श्रुतिरस्ति यतो मर्त्यो न सन्देग्धि क्वचित् किल ॥ 82॥ स पर्यगाच्छुक्रमकायमव्रणं शुभं शरीरं पृथिवीति यस्य यत् । तमेव भृत्वा निदधे पदं त्विदं विचक्रमेविष्णुरिति प्रसिद्धकम् ॥ 83॥ जिज्ञास्यजिज्ञासकभावना भवेद् भेदे हि नाभेद इति प्रसिद्धकम् । यद् \ldq{}द्वा सुपर्णा\rdq{} श्रुतिरस्ति वै भिदी वा वक्ति शं \ldq{}तत् त्वम\rdq{} सीति भेदकम् ॥ 84॥ वराकी सम्मता माया शक्नोति भवतां नहि । कार्यं किमपि कर्तुं साऽज्ञत्वाज्जडत्वहेतुतः ॥ 85॥ किन्तु समं जगत् स्वयं चिदचिदात्मकं ब्रह्म कुरुतेऽङ्ग । जगत् प्रति तदेवास्ति ह्मभिन्ननिमित्तोपादानकारणम् ॥ 86॥ निराकारमिति श्रुत्यर्थोऽयं ब्रह्म नु वर्तते । कर्मानायत्तन्मूर्ति प्रतिभा शक्तितंसितम् ॥ 87॥ घटाभावे कथं तस्याभावं शक्ताः प्रवल्गितुम् । भवादृशा भविष्यन्ति युक्तिः काऽत्र विचार्यताम् ॥ 88॥ तथैव प्रकृते ज्ञेयमतस्तत् साकृतीष्यताम् । साऽऽकारं नाशमाप्नोति वस्तु घटादिवत् सदा ॥ 89॥ तथैव तदपि स्याद् भो दोषोऽयं वार्यतां त्वया । श्रृणुताङ्गः न तद् ब्रह्माऽनित्याकारघटादिवत् ॥ 90॥ किन्तु नित्याऽऽकृति ब्रह्माकर्तृकं वर्तते कुतः । नाशार्हं स्यादनवस्था तस्मिन् सकर्तृकेऽप्रिया ॥ 91॥ प्रकृतेः शरीरवतां प्रभोर्जगदीश्वरस्य च कीदृशः वदताऽयि नैकनिवादिनः ! खलु वर्तते भवतां मते । शुभदेहदेहिकशेषशेषिकभावकः श्रृणु मायिक ! इति भो नियम्यनियामकत्वमयं पटो मम बुध्यताम् ॥ 92॥ आजानुबाहुर्निगमादिगीतः सत्यव्रतः सद्द्विभुजः स्वतन्त्रः । सद्धीरयोध्यापतिशार्ङ्गपाणिर्नित्याऽऽकृतिः सत्यदयादिगेहम् ॥ 93॥ श्रुतिमार्गाब्जसप्ताश्वः श्रीरामो भक्तवत्सलः । जानरायपदेनापि स एव प्रथितो भुवि ॥ 94॥ साकारं ज्ञायते वस्तु भूमिजलादिवत् सदा । शशशृङ्गादिवज्जातु निराकारं न बुध्यते ॥ 95॥ ज्ञातृज्ञेयादि भेदे हि भोगमात्रादि साम्यकम् । व्यासोक्तिः कथयन्यती स्यात् सार्थिका नान्यथा किल ॥ 96॥ अनिर्वाच्याख्यातिश्च सदसद्विलक्षणार्थिकाऽस्तीति ते । कथं न खपुष्पसदृशं कथं शशशृङ्गवत् तद्विलक्षणम् ॥ 97॥ वस्त्वेवाप्रसिद्धं नु जगति शुक्त्यादौ रजतादि सत्यम् । अस्तीति विज्ञायेत पञ्चीकरणप्रक्रियया समकैः ॥ 98॥ सा तु भवताऽपि सततं मन्यते तयाऽस्ति सर्वं सर्वत्र । समस्मिन् सर्वलाभः स्यादिति न वाच्यं तत् तद्विशेषात् ॥ 99॥ क्षितिशुक्तौ शुक्तयंशोऽधिकोऽस्तीति स उपलभ्यते सर्वैः । तेजोभागाल्पत्वान्न तदुपलभ्यते मद्विजयः ॥ 100॥ तद्विलक्षणोत्पत्ती रजतस्य जायते नहि सतोजनेः । निषेधनादतश्च सत्ख्यातेः सिद्धिरनिर्वाच्यं कस्मात् ॥ 101॥ धृतोर्ध्वपुण्ड्र इत्येषा श्रीधन्वनाऽङ्कितः श्रुतिः । ज्ञायतां च हि सद् बीजमूर्ध्वपुण्ड्र धनुर्विधौ ॥ 102॥ दासः पदं श्रुतावस्ति नातो घृणा विधीयताम् । श्रुत्यनभिज्ञ ! पश्य त्वम्\-अरं दासो न मीढुषे ॥ 103॥ तुलसीमालाधृतिश्चनाप्रामाणिकीविगण्यताम् । श्रुतिरस्तितत्रत्वमितिमालान्तुलसीजां पश्य ॥ 104॥ आम्नायापौरुषेयत्वमस्ति सर्वयुगेष्वपि । तन्नित्यत्वमिदं किञ्च सर्ववेदान्तसम्मतम् ॥ 105॥ आनुपूर्व्या अभङ्गस्तु वेदमन्त्रव्रजस्य हि । कस्मिन् युगेऽपि नेशश्च तदानुपूर्विकां द्यति ॥ 106॥ पुरासृष्टेरीशोजनयतिविधिं शान्तिनिलयो जगत्सृष्टिं कर्तुं ह्युपदिशति तस्मै श्रुतिचयम् । यथापूर्वं सर्वान् सृजति स तु लोकान् सितमतिः त्रयीणां नित्यत्वं द्रढयति शमेतेन विमलः ॥ 107॥ भो वादिन् ! प्रतिमापूजनान्न फलं किञ्चिद्भवतीति नहि यतः सर्वस्मिन्स्तदभावस्य वक्तुमशक्यत्वात् प्रतिमाऽर्चनकविधेः । काले श्रुत्युपचये वर्तनाच्च ततोमुक्तेः प्रतिपादनककृतेः सत्त्वाच्छास्त्रचये चन्द्रमामनसोजातस्त्वितितत् सफलत्वगात् ॥ 108॥ न तस्य प्रतिमाऽस्तीति तन्निषेधादुपासितुं कल्प्यते । फलवार्ताऽसत्या तद्\-यस्यनाममहद्यशः सदृशार्थकम् ॥ 109॥ रामानुजमताद्भिन्नं श्रीरामानन्दसन्मतम् । मन्त्रोपास्येष्टदेवस्य भेदादेवेति निश्चितम् ॥ 110॥ रामानन्दमहासुहृत्सुरसुरानन्दस्य सद्वंशजः रक्तश्रीतिलकाभिरामशिरसः सत्क्षान्तिपाथोनिधेः । मायावादिगजेन्द्रकुम्भदलने सिंहायमानस्य च शिष्योऽहं नरसिंहनामकगुरोः श्रीझीथडावासकः ॥ 111॥ इति श्रीकुबाचार्यप्रणीता प्रबोधरत्नमाला सम्पूर्णा । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}