% Text title : Pramanadipika % File name : pramANadIpikA.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : Haryanandacharya % Proofread by : Parashara Ranganathan % Latest update : January 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pramanadipika ..}## \itxtitle{.. pramANadIpikA ..}##\endtitles ## \section{atha prathamo mayUkhaH} रामं सीतां तथाचार्यं श्रियानन्दं प्रणम्य च । प्रमाणानां प्रकाशाय कुर्वे प्रमाणदीपिकाम् ॥ 1॥ अथ प्रत्यक्षप्रमाणमयूखः चिदचिदीशतत्वानां ज्ञानं प्रामाणिकं च यत् । मोक्षस्य साधनं तद्धि भोक्ता भोग्यमिति श्रुतेः ॥ 2॥ प्रमायाः करणं तत्र प्रमाण सम्मतं बुधैः । अबाधव्यवहारस्यानुगुणा तु मतिः प्रमा ॥ 3॥ करणं चावगन्तव्यं व्यापारशालि कारणम् । त्रिधा प्रमाणमध्यक्षानुमानशब्दभेदतः ॥ 4॥ सम्भवस्योपमानस्य चार्थापत्तेस्तथैव हि । अन्तर्भावोऽनुमाने तु तत्त्वज्ञैरुररीकृतः ॥ 5॥ ऐतिह्यमाप्तमूलं यच्छब्दे चान्तर्भवत्यदः । अनुमानाङ्गतर्कस्य मन्यते स्वाङ्गिरूपता ॥ 6॥ भावान्तरेण चाभावप्रतीतिरुपपद्यते । अभावाख्यः पदार्थश्चातिरिक्तो मन्यते न तत् ॥ 7॥ अतिरिक्तं प्रमाणं तन्नानुपलब्धिनामकम् । अभावसाधकत्वेन प्रमाणज्ञैर्हि मन्यते ॥ 8॥ अनुमाध्यक्षशाब्दीतिभेदात् त्रिधा मता प्रमा । ज्ञानाकरणकं ज्ञानं प्रत्यक्षत्वेन सम्मतम् ॥ 9॥ प्रत्यक्षं द्विविधं चाथ तत्राद्यं निर्विकल्पकम् । अनेकवृत्तिजात्याद्यविषया शेमुषी हि तत् ॥ 10॥ प्रत्यक्ष चापरं प्रोक्तं विद्वद्भिः सविकल्पकम् । अनेकवृत्तिजात्यादिविषया शेमुषी च तत् ॥ 11॥ प्रत्यक्षं द्विविधं चैतद् द्वैविध्यं च गतं पुनः । अर्वाचीनमथाऽनर्वाचीनञ्श्वेति विभेदतः ॥ 12॥ एकमिन्द्रियसापेक्षमपरं तद्विलक्षणम् । स्वयंसिद्धं च दिव्यं च द्विविधमादिमं तथा ॥ 13॥ योगजन्यं च तत्राद्यं परञ्चेशप्रसादजम् । प्रत्यक्षानुभवे तत्र करणमिन्द्रियं मतम् ॥ 14॥ व्यापारस्तत्र संयोगः संयुक्ताश्रयणं तथा । अर्वाचीनेतरद् बोध्यं प्रत्यक्षमीशमुक्तयोः ॥ 15॥ पूर्वानुभवतश्चात्र संस्कृतिरुपजायते । सदृशादृष्टचिन्ताद्यैरुद्बुद्धा संस्कृतिर्भवेत् ॥ 16॥ उद्बुद्धसंस्कृतेर्जाता स्मृतिः प्रत्यक्षमेव हि । प्रतिभा प्रत्यभिज्ञे च प्रत्यक्षे एव सम्मते ॥ 17॥ यथार्थ सर्वविज्ञानमिति वेदविदां मतम् । शुक्तावपि हि रौप्यांशाः पञ्चीकरणतो मताः ॥ 18॥ शुक्तिरौप्यमतेस्तस्मात् सत्यालम्बनता मता । शुक्तिरौप्यमतिर्भ्रान्ता रौप्यांशाल्पत्वहेतुतः ॥ 19॥ \- इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणिप्रणीतायां प्रमाणदीपिकायां प्रत्यक्षप्रमाणनिरूपणाख्यः प्रथमो मयूखः ॥ 1॥ \section{athAnumAna pramANamayUkhaH} अनुमाकरणं चाथानुमानं परिकीर्त्तितम् । साधकतममेवात्र करणं प्राज्ञसम्मतम् ॥ 1॥ ततो लिङ्गपरामर्शोऽनुमायां करणं मतम् । व्याप्यस्य पक्षवृत्तित्वधीः परामर्शनामिका ॥ 2॥ तज्जा चानुमितिः पक्षे साध्यबुद्धिर्मता बुधैः । साध्याधारस्थता हेतौ व्याप्तिः प्राज्ञैः प्रकीर्त्तिता ॥ 3॥ साहचर्यस्य भूयिष्ठदर्शनाद् व्याप्तिधीर्भवेत् । तद्दर्शनं सपक्षे हि भवेन्निश्चितसाध्यके ॥ 4॥ साध्यशून्यो विपक्षश्च पक्षः सन्दिग्धसाध्यकः । अन्वयव्यतिरेकी हि हेतुश्च केवलान्वयी ॥ 5॥ यत्सत्त्वे खलु यत्सत्त्वमन्वयव्याप्तिरीरिता । यच्छून्यत्वं च यच्छून्येऽभाव्याप्तिर्हि साधने ॥ 6॥ अन्वयव्याप्तितश्चाथान्वयी हेतुर्बुधैर्मतः । अभावव्याप्तितो हेतुर्व्यतिरेकी समीरितः ॥ 7॥ सिद्धान्ते द्विविधश्चैव सद्धेतुर्बुधसम्मतः । केवलव्यतिरेकी तु सिद्धान्ते मन्यते न हि ॥ 8॥ उभे चात्रानुमानाङ्गे व्याप्तिश्च पक्षधर्मता । द्वयोरन्यतरस्याथ विरहे हेतुदुष्टता ॥ 9॥ व्यभिचारी विरुद्धोऽथासिद्धः सत्प्रतिपक्षकः । बाधितश्चेति पञ्चापि हेत्वामासाः प्रकीर्त्तिताः ॥ 10॥ हेतुश्च व्यभिचारी हि स्वस्थानातिक्रमे भवेत् । स ह्यनैकान्तिकश्चाथ द्विविधः परिकीर्त्तितः ॥ 11॥ विपक्षेऽपि स्थितश्चेत् स साधारणो मतस्तदा । बुधैः स पक्षमात्रस्थोऽसाधारण उदाहृतः ॥ 12॥ साध्याभावेन स व्याप्तो विरुद्धत्वेन सम्मतः । आदिमस्त्रिष्वसिद्धेष्वाश्रयासिद्धः समीरितः ॥ 13॥ पक्षश्च पक्षताऽवच्छेदकशून्यश्च तत्र हि । पक्षे च हेतुराहित्यं स्वरूपासिद्धता स्मृता ॥ 14॥ व्याप्यत्वासिद्धता चात्र द्विधा प्राज्ञैः समर्थिता । व्याप्तिग्राहकमानस्य शून्यत्वात् तत्र चादिमा ॥ 15॥ हेतावुपाधिसत्त्वाच्च द्वितीया सम्मता बुधैः । साध्यव्यापकतायां च साधनाव्यापकत्वकम् ॥ 16॥ उपाधित्वेन सम्प्रोक्तं हेतोः परमदूषणम् । प्रतिपक्षस्य सत्त्वे तु हेतोः सत्प्रतिपक्षता ॥ 17॥ यस्य प्रबलमानेन साध्याभावो विनिश्चितः । दार्शनिकैः स हेतुर्हि बाधितः सम्प्रकीर्त्तितः ॥ 18॥ अनुमानं द्विधा स्वार्थं परार्थं चेति भेदतः । स्वार्थेन स्वानुमा चात्र परार्थेन परानुमा ॥ 19॥ न्यायजस्तु परामर्शः परानुमितिकारणम् । न्यायस्तत्र प्रतिज्ञाद्यवयवपञ्चकं मतः ॥ 20॥ मतिज्ञा साध्यनिर्देशो हेतूक्तेर्हेतुता तथा । व्याप्तिनिर्देशपूर्वा हि दृष्टान्तोक्तिरुदाहृता ॥ 21॥ व्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः । निगमनं तु साध्यस्योपसंहारवचः खलु ॥ 22॥ नैयायिका भवन्त्येतत्पञ्चावयववादिनः । वेदान्तिनो वदन्त्येष्वनुमासिद्धौ यथारुचि ॥ 23॥ \- इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणिप्रणीतायां प्रमाणदीपिकायामनुमानप्रमाणनिरूपणाख्यो द्वितीयो मयूखः ॥ 2॥ \section{atha shabdapramANamayUkhaH} अनाप्तानुक्तवाक्यस्य शब्दप्रमाणता मता । द्वारं पदार्थबुद्धिश्च शक्तिधीः सहकारिणी ॥ 1॥ वाक्यं पदसमूहश्च शक्तं पदतया मतम् । अभिधाख्या च शक्तिर्हि वेदस्यार्थावबोधिता ॥ 2॥ मुख्या वृत्तिः पदस्यार्थे सैव प्राज्ञैरुदीरिता । घटे घटेत्युक्ते हि शक्तिर्घटपदस्य च ॥ 3॥ सम्बन्धोऽभिहितः प्राज्ञैर्वृत्तिः पदपदार्थयोः । मुख्यार्थस्य हि बाधे तु वृत्तिर्मतौपचारिकी ॥ 4॥ गौणी च लक्षणा चेति भेदात् सा द्विविधा पुनः । शक्यस्य गुणवत्त्वेन त्वाद्या वृत्तिर्मता बुधैः ॥ 5॥ लक्षणा शक्यसम्बन्धः साऽन्वयानुपपत्तितः । जहदथाजहच्चेति द्विधा सा परिकीर्त्तिता ॥ 6॥ आकाङ्क्षायोग्यताऽऽसत्तिमद् वाक्यं हि प्रमाणकम् । प्रमाणमखिलो वेदः सिद्धे व्युत्पत्तिसम्भवात् ॥ 7॥ भागद्वयं हि वेदस्य कर्मब्रह्माभिधायकम् । तत्राद्ये कथितं कर्म ब्रह्माराधनलक्षणम् ॥ 8॥ शास्त्रे हि पूर्वमीमांसाऽऽख्येऽस्य शङ्काः समाहिताः । ब्रह्मणो वर्णितं चान्त्ये स्वरूपं च गुणादिकम् ॥ 9॥ एतच्छङ्कासमाधानं मीमांसा चोत्तरा मता । मता मीमांसयोस्तस्मादुभयोरेकशास्त्रता ॥ 10॥ विध्यर्थवादमन्त्रेतिभेदाद्वेदस्त्रिधा मतः । सम्मतस्तत्र विद्वद्भिर्विधिवाक्यं प्रवर्त्तकम् ॥ 11॥ विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते ॥ 12॥ इत्येवं हि विधिः प्राज्ञैस्त्रिविधः सम्प्रकीर्त्तितः । नित्यो नैमित्तिकः काम्यश्चापि भेदा विधेर्मताः ॥ 13॥ प्रवृत्त्युत्तम्भकं वाक्यमर्थवादतया मतम् । मन्त्रत्वेन मतो वेदोऽनुष्ठेयार्थप्रकाशकः ॥ 14॥ शिक्षा व्याकरणं छन्दो निरुक्तं ज्जोतिषं तथा । कल्पश्चेति षडङ्गानि वेदस्योक्तानि वैदिकैः ॥ 15॥ पूर्वक्रमविशिष्टा हि वेदाश्चेशसमीरिता । नित्या अपौरुषेयास्ते तस्माद् बुधैश्च सम्मताः ॥ 16॥ नित्यो वेदश्च निर्दोषो वक्त्रभावाद्धि सम्मतः । प्रामाण्यं हि बुधैर्वेदे स्वीकृतं स्वत एव तत् ॥ 17॥ स्मृत्यादेस्तु प्रमाणत्वं वेदमूलतया मतम् । शास्त्र वेदविरुद्धं च नैव याति प्रमाणताम् ॥ 18॥ देहस्य वाचकाः शब्दाः पर्यवस्यन्ति देहिनि । सर्वशब्दैकवाच्यस्तद् रामः सर्वशरीरकः ॥ 19॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धान्तशिरोमणि प्रणीतायां प्रमाणदीपिकायां शब्दप्रमाणनिरूपणाख्यस्तृतीयो मयूखः ॥ 3॥ श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मिता । प्रकाशिका प्रमाणानां भूयात् प्रमाणदीपिका ॥ 20॥ (श्रीहर्यानन्दाचार्य शताब्द्यां श्री हर्यानन्दाचार्योपदिष्टः प्रबन्धः) ## Proofread by Parashara Ranganathan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}