% Text title : Prapannasarvasvam % File name : prapannasarvasvaM.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : Haryanandacharya % Proofread by : Parashara Ranganathan % Latest update : January 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Prapannasarvasvam ..}## \itxtitle{.. prapannasarvasvaM ..}##\endtitles ## sItAnAthasamArambhAM vyAsabodhAyanAnvitAm | asmadAchAryaparyantAM vande guruparamparAm || 1|| shriyAnandaM guruM natvA kR^itvA shrIrAmavandanam | prapannasarvasvaM hi kurve sarvArthasAdhakam || 2|| putre cha rakShakatvasya vishvAso naiva jAyate | svapituH pratikUle hi rudrAdau vyabhichArataH || 3|| bhrAtR^iNAM rakShakatve.api sandeho vidyate khalu | bhrAtari rAvaNAdeshcha rakShakatvAvilokanAt || 4|| prahlAdajanake yasmAd vyabhichAraH pradR^ishyate | putrasya janake tasmAt sandigdhaM rakShaNaM matam || 5|| jananyAM bharatasyAtha dR^iShTaM na putrarakShaNam | sandigdhA putrarakShA tat mAtushchApi matA budhaiH || 6|| damayantyAdirakShAyA nalAdau vyabhichAritA | patnIrakShApi patyau tat sandigdhatvamupaiti hi || 7|| rakShA na nishchitA tasmAd vidyate sUryachandrayoH | Ishasya rAvaNAdeshcha tayoryad vashavartitA || 8|| brahmahatyAbhibhUtatvAchChaptatvAd bhItito.api cha | yAti sandehamindrasya rakShaNaM surarakShiNaH || 9|| svapitushcha shirashChedAd rudrasya krUrakarmaNaH | rakShaNe na hi vishvAso jAyate.atha katha~nchana || 10|| rudreNa ChinnashIrShatvAd daityAbhyAM kleshanAdatha | paramaM saMshayaM yAtaM brahmaNashchApi rakShaNam || 11|| taskarairapahAryatvAd rakShaNaM na mataM ghane | vyAdhibhishchAbhinAshyatvAd balaM chApi na rakShakam || 12|| prahlAdamunisItAsu sugrIve cha vibhIShaNe | anyatrApi cha dR^iShTaM te rakShaNaM rAma nishchatam || 13|| j~nAnaM nAsti na karmAsti bhaktishchApi na vidyate | bhAjanaM chAsmi doShANAM pAhi mAM raghunandana || 14|| tvAM vinA me gatirnAsti rAma ! duHkhavighAtaka | prapadyAhaM sthito nAtha yathechChasi tathA kuru || 15|| shriyAnandAryashiShyashrIharyAnandAryanirmitam | idaM prapannasarvasvaM bhUyAt sarvasvadAyakam || 16|| iti pratipakShibhaya~Nkara jagadguru shrIharyAnandAchArya siddhashiromaNi praNItaM prapannasarvasvaM sampUrNam | ## Proofread by Parashara Ranganathan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}