प्रपत्त्यङ्गपञ्चकं

प्रपत्त्यङ्गपञ्चकं

अथ मङ्गलं - भगवन्तं च भगवद्रामानन्दं तथा गुरुम् । नमस्कृत्य च कुर्वेऽहं सत्प्रत्त्यङ्गपञ्चकम् ॥ १॥ अथ प्रपत्तिमाहात्म्यं - सकृदेव प्रपन्नेभ्यो रामो ब्रह्म परेश्वरः । अभयं सर्वभूतेभ्यो ददात्येतत् सुनिश्चितम् ॥ २॥ अथ प्रपत्तिस्वरूपं - रामाय ब्रह्मणे स्वस्य चात्मनो यत् समर्पणम् । प्रपत्तिरिति तन्नाम प्रोक्तं न्यासविशारदैः ॥ ३॥ न्यासस्तस्यापरं नाम प्राज्ञवर्यैः प्रकीर्त्तितम् । प्रपत्तेरङ्गभेदा हि स्वीकृताः पञ्च पण्डितैः ॥ ४॥ १. आनुकूल्यसङ्कल्पः आनुकूल्यस्य सङ्कल्प आद्यम मतं बुधैः । सम्पाद्या सर्वथा तत्र श्रीरामस्यानुकूलता ॥ ५॥ २. प्रातिकूल्यवर्जनं प्रोक्तं द्वितीयमङ्गं हि प्रातिकूल्यस्य वर्जनम् । सर्वथा वर्जिता तत्र रामस्य प्रतिकूलता ॥ ६॥ ३. रक्षणविश्वासः रक्षिष्यतीति विश्वास उक्तम तृतीयकम् । श्रीरामरक्षणे यत्राविश्वासः परिवर्जितः ॥ ७॥ ४. गोप्तृत्ववरणं गोप्तृत्ववरणं प्रोक्तम्मङ्गं तस्याश्चतुर्थकम् । प्रपन्नेन स्वरक्षार्थं प्रार्थ्यते तत्र राघवः ॥ ८॥ ५. कार्पण्यं अङ्ग तु पञ्चमं प्रोक्तं कार्पण्यं बुद्धिशालिभिः । त्यक्त्वा धनजनादींश्च यत्र रामपदाश्रयः ॥ ९॥ श्रीभगवन्नारायणद्वारपीठेशनिर्मितम् । रामप्रपत्तये भूयात् सत्प्रपत्यङ्गपञ्चकम् ॥ १०॥ इति श्रीभगवन्नारायणाचार्यप्रणीतं प्रपत्त्यङ्गपञ्चकं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Bhagavannarayanacharyapranitam Prapattyangapanchakam
% File name             : prapattyangapanchakaMbhagavannArAyaNAchArya.itx
% itxtitle              : prapattyaNgapanchakam (bhagavannArAyaNAchAryapraNItaM)
% engtitle              : prapattyaNgapanchakaM
% Category              : raama, rAmAnanda, panchaka, prapatti
% Location              : doc_raama
% Sublocation           : raama
% Author                : bhagavannArAyaNAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org