% Text title : Raghava Praptibodhah % File name : rAghavaprAptibodhaH.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : rAghavAnandAchArya % Latest update : January 22, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghava Praptibodha ..}## \itxtitle{.. shrIrAghavaprAptibodhaH ..}##\endtitles ## राघवं च गुरुं नत्त्वा व्यासं बोधायनं तथा । राघवप्राप्तिबोधं हि कुर्वे राघवभक्तिदम् ॥ 1॥ बद्धोऽयमथ जीवात्मा सम्बद्धोऽनाद्यमायया । भवत्यविद्यया चास्य त्वहन्ताममताद्वयम् ॥ 2॥ रागद्वेषद्वयं चापि जायतेऽविद्ययाऽऽत्मनः । अवाप्नोति ततश्चायं जीवो देहचतुष्टयम् ॥ 3॥ शब्दादिविषयेष्वस्य जायतेऽभिरुचिस्ततः । विषयान् सेवितुं चायमसन्मार्गे प्रवर्त्तते ॥ 4॥ असत्यभाषकस्तत्र चासक्तः स्तेयकर्मणि । हिंसादिनिरतो भूत्वा नीचसेवामुपैति हि ॥ 5॥ यदा याति विपन्नः सन् किङ्कर्त्तव्यविमूढताम् । तदा हृदि हि रामस्य कृपा काऽप्युपजायते ॥ 6॥ दयार्द्रो वीक्षते जीवं स्वामी रामो दयाम्बुधिः । प्रसन्नचित्ततां प्राणी रामप्रीत्योपयात्यथ ॥ 7॥ सत्वोद्रेकं च सम्प्राप्तो भूत्वा सुकृतमिच्छति । सङ्गतिं च ततो याति रामभक्तमहात्मनाम् ॥ 8॥ विषयेभ्यो विरक्तानामात्मानात्मप्रबोधिनाम् । सञ्जायते ततश्चास्य सदाचार्यसमाश्रयः ॥ 9॥ शिष्यभूतं ततो जीवं सदाचार्यः प्रबोधति । शरीरादिन्द्रियेभ्योऽथ प्राणेभ्यो बुद्धितस्तथा ॥ 10॥ भिन्नो जीवश्च नित्योऽणुः कर्त्ता भोक्ताऽथ चेतनः । जगद्धेतोश्च रामस्य शेषो देहस्तथैव च ॥ 11॥ श्रीरामपरतन्त्रः स न स्वतन्त्रः कदापि हि । राघवाधीनतासीमा वैष्णवाधीनता मता ॥ 12॥ श्रीरामपदकैङ्कर्यं फलञ्चास्या मतं बुधैः । तस्य प्रतिभटश्चात्राहङ्कारः समुदीरितः ॥ 13॥ ममकारस्तथा देहसम्बन्धोऽपि तथा स्मृतः । श्रीरामचरणावेव समर्थौ तन्निवर्त्तने ॥ 14॥ ज्ञापकं कथितार्थानां रहस्यत्रयमीरितम् । भवत्यथ कृतज्ञो हि शिष्यश्चासौ तु सद्गुरौ ॥ 15॥ सात्विकवैष्णवानां च ततो याति सुसङ्गतिम् । सदाचार्यस्य कैङ्कर्येऽधिकारं लभते ततः ॥ 16॥ सदाचार्यस्य कैङ्कर्यं द्विधा प्राज्ञैः समीरितम् । इष्टस्य करणं चात्रानिष्टस्याकरणं तथा ॥ 17॥ अभावे चैतयोश्चात्र शिष्यं त्यजति सद्गुरुः । आचार्येण परित्यक्तं श्रीरामो विजहाति हि ॥ 18॥ अर्जनीया ततः प्राज्ञैः सदाचार्यकृपैव हि । प्राप्यते सा च रामस्य तदीयस्य च सेवनात् ॥ 19॥ रामरामीयसेवातः प्रसन्ने सति सद्गुरौ । गुरुप्रीते च शिष्ये हि श्रीमद्रामः प्रसीदति ॥ 20॥ साकेते परमप्राप्यः श्रीरामः सकलेश्वरः । स्वप्रीतेनैव सम्प्राप्तो रामो भवति नान्यथा ॥ 21॥ श्रीहर्यानन्द शिष्यश्रीराघवानन्द निर्मितः राघवप्राप्तिबोधोऽयं भूयाद् राघवभक्तिदः ॥ 22॥ इति दुर्वादध्वान्तमार्त्तण्ड जगद्गुरु श्रीराघवानन्दाचार्य सिद्धसंराट्प्रणीता श्रीराघवप्राप्तिबोधः सम्पूर्णः । ## Proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}