श्रीराघवस्तोत्रम्

श्रीराघवस्तोत्रम्

इन्द्रनीलाचलश्याममिन्दीवरदृगुज्ज्वलम् । इन्द्रादिदैवतैः सेव्यमीडे राघवनन्दनम् ॥ १॥ पालिताखिलदेवौघं पद्मगर्भं सनातनम् । पीनवक्षःस्थलं वन्दे पूर्णं राघवनन्दनम् ॥ २॥ दशग्रीवरिपुं भद्रं दावतुल्यं सुरद्विषाम् । दण्डकामुनिमुख्यानां दत्ताभयमुपास्महे ॥ ३॥ कस्तूरीतिलकाभासं कर्पूरनिकराकृतिम् । कातरीकृतदैत्यौघं कलये रघुनन्दनम् ॥ ४॥ खरदूषणहन्तारं खरवीर्यभुजोज्ज्वलम् । खरकोदण्डहस्तं च खस्वरूपमुपास्महे ॥ ५॥ गजविक्रान्तगमनं गजार्तिहरतेजसम् । गम्भीरसत्त्वमैक्ष्वाकं गच्छामि शरणं सदा ॥ ६॥ घनराजिलसद्देहं घनपीताम्बरोज्ज्वलम् । घूत्कारद्रुतरक्षौघं प्रपद्ये रघुनन्दनम् ॥ ७॥ चलपीताम्बराभासं चलत्किङ्किणिभूषितम् । चन्द्रबिम्बमुखं वन्दे चतुरं रघुनन्दनम् ॥ ८॥ सुस्मिताञ्चितवक्त्राब्जं सुनू पुरपदद्वयम् । सुदीर्घबाहुयुगलं सुनाभिं राघवं भजे ॥ ९॥ हसिताञ्चितनेत्राब्जं हताखिलसुरद्विषम् । हरिं रविकुलोद्भूतं हाटकालङ्कृतं भजे ॥ १०॥ रविकोटिनिभं शान्तं राघवाणामलङ्कृतिम् । रक्षोगणयुगान्ताग्निं रामचन्द्रमुपास्महे ॥ ११॥ लक्ष्मीसमाश्रितोरस्कं लावण्यमधुराकृतिम् । लसदिन्दीवरश्यामं लक्ष्मणाग्रजमाश्रये ॥ १२॥ वालिप्रमथनाकारं वालिसूनुसहायिनम् । वरपीताम्बराभासं वन्दे राघवभूषणम् ॥ १३॥ शमिताखिलपापौघं शान्त्यादिगुणवारिधिम् । शतपत्रदृशं वन्दे शुभं दशरथात्मजम् ॥ १४॥ कुन्दकुड्मलदन्ताभं कुङ्कुमाङ्कितवक्षसम् । कुसुम्भवस्त्रसंवीतं पुत्रं राघवमाश्रये ॥ १५॥ मल्लिकामालतीजातिमाधवीपुष्पशोभितम् । महनीयमहं वन्दे महतां कीर्तिवर्धनम् ॥ १६॥ इदं यो राघवस्तोत्रं नरः पठति भक्तिमान् । मुक्तः संसृतिबन्धाद्धि स याति परमं पदम् ॥ १७॥ इति श्रीराघवस्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Raghava Stotram
% File name             : rAghavastotram.itx
% itxtitle              : rAghavastotram
% engtitle              : rAghavastotram
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org