श्रीराघवेन्द्राष्टाक्षरस्तोत्रम्

श्रीराघवेन्द्राष्टाक्षरस्तोत्रम्

गुरुराजाष्टाक्षरं स्यात् महापातकनाशनम् । एकैकेमक्षरं चात्र सर्व काम्यार्थ सिद्धिदम् ॥ १॥ रकारोच्चारण मात्रेण रोगहानिर्न संशयः । घकारेण बलं पुष्टिः आयुः तेजश्च वर्धते ॥ २॥ वकारेणात्र लभते वाञ्छितार्थान्न संशयः । द्रकारणाघराशिस्तु द्राव्यते द्रुतमेव हि ॥ ३॥ यकारेण यमाद्बाधो वार्यते नात्र संशयः । नकारेण नरेन्द्राणां पदमाप्नोति मानवः ॥ ४॥ मकारेणैव माहेन्द्रमैश्वर्यं याति मानवः । गुरोर्नाम्नाश्च माहात्म्यं अपूर्वं परमाद्भुतम् ॥ ५॥ तन्नाम स्मरणादेव सर्वाभिष्टं प्रसिध्यति । तस्मान्नित्यं पठेद् भक्त्या गुरुपादरतस्सदा ॥ ६॥ श्री राघवेन्द्राय नमः इत्याष्टाक्षर मन्त्रतः । सर्वान्न्कामानवाप्नोति नात्र कार्या विचारणा ॥ ७॥ अष्टोत्तरशतावृत्तिं स्तोत्रस्यास्य करोति यः । तस्य सर्वार्थ सिद्धिस्यात् गुरुराजप्रसादतः ॥ ८॥ एतदष्टाक्षरस्यात्र माहात्म्यं वेत्ति कः पुमान् । पठनादेव सर्वार्थ सिद्धिर्भवति नान्यथा ॥ ९॥ स्वामिना राघवेन्द्राख्य गुरुपादाब्ज सेविना । कृतमष्टाक्षरस्तोत्रं गुरुप्रीतिकरं शुभम् ॥ १०॥ ॥ इति श्रीगुरुजगन्नाथदासार्यविरचितं श्रीराघवेन्द्राष्टाक्षरस्तोत्रं सम्पूर्णम् ॥
% Text title            : Raghavendra AshtAkshara Stotram
% File name             : rAghavendrAShTAkSharastotram.itx
% itxtitle              : rAghavendrAShTAkSharastotram (jagannAthadAsAryavirachitam)
% engtitle              : rAghavendrAShTAkSharastotram
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Author                : jagannAthadAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Latest update         : December 23, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org