% Text title : Raghavendra Mangalamala % File name : rAghavendramangalamAlA.itx % Category : raama, rAmAnanda, mangala, shataka % Location : doc\_raama % Author : rAghavAnandAchArya % Latest update : January 22, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghavendra Mangalamala ..}## \itxtitle{.. shrIrAghavendrama~NgalamAlA ..}##\endtitles ## राघवेन्द्रं नमस्कृत्य हर्यानन्दं गुरुं तथा । कुर्वे मङ्गलमालां श्रीराघवेन्द्रस्य तुष्टये ॥ 1॥ मङ्गलानां निवासाय जगन्मङ्गलकारिणे । मङ्गलैकस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 2॥ श्रीजानकीनिवासाय श्रीसाकेतनिवासिने । निखिलान्तर्निवासाय राघवेन्द्राय मङ्गलम् ॥ 3॥ सीताकान्ताय शान्तायानन्तपापान्तकारिणे । अनन्तरूपरूपाय राघवेन्द्राय मङ्गलम् ॥ 4॥ प्रपन्नानन्ददात्रे च प्रपन्नार्त्तिविनाशिने । अविनाशिस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 5॥ वाञ्छाकल्पलतारामलोकाभिराममूर्त्तये । सकलापद्विरामाय राघवेन्द्राय मङ्गलम् ॥ 6॥ सर्वविद्याधिराध्यायाविद्याशून्यपरात्मने । वेदवेद्यानवद्याय राघवेन्द्राय मङ्गलम् ॥ 7॥ चिदचिद्भ्यां विशिष्टाय शिष्टपक्षसुरक्षिणे । सच्चिदानन्दरूपाय राघवेन्द्राय मङ्गलम् ॥ 8॥ ब्रह्मणे परिपूर्णाय कार्यकारणरूपिणे । शार्ङ्गिणे पूर्णकामाय राघवेन्द्राय मङ्गलम् ॥ 9॥ भक्ततन्त्रस्वतन्त्राय भक्ताभीष्टार्थदायिने । भक्त्यामुक्तिप्रदात्रे च राघवेन्द्राय मङ्गलम् ॥ 10॥ सर्वशक्तिमते सर्वशेषिणे सर्ववेदिने । सर्वसम्पद्विधात्रे च राघवेन्द्राय मङ्गलम् ॥ 11॥ त्याज्यवर्ज्याय पूज्यायानन्तश्रेयोगुणाब्धये । सर्वेषां चित्तचौराय राघवेन्द्राय मङ्गलम् ॥ 12॥ संहर्त्रे चास्यविश्वस्य कर्त्रे भर्त्रे तथैव च । कीर्त्तनात्तारयित्रे च राघवेन्द्राय मङ्गलम् ॥ 13॥ दिव्यदेहाय हृद्याय दिव्यालङ्कारधारिणे । दिव्यपरिकरायाथ राघवेन्द्राय मङ्गलम् ॥ 14॥ व्यापिनेऽन्तर्वहिश्चास्य सर्वस्य जगतः सते । अद्वितीयस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 15॥ श्रीकौशल्यातनूजाय श्रीसरयूविहारिणे । चक्रवर्त्तिकुमाराय राघवेन्द्राय मङ्गलम् ॥ 16॥ tA.DakAghAtine विश्वामित्रस्य यज्ञरक्षिणे । अहिल्योद्धारकाराय राघवेन्द्राय मङ्गलम् ॥ 17॥ जनकाराधितायाथ शम्भुचापविभेदिने । जानकीपरिणेत्रे च राघवेन्द्राय मङ्गलम् ॥ 18॥ मिथिलाधिपजामात्रे मिथिलामोहकारिणे । जामदग्न्यविजेत्रे च राघवेन्द्राय मङ्गलम् ॥ 19॥ अञ्चिताय निषादेन तीर्थराजं गताय च । वनवासेन हृष्टाय राघवेन्द्राय मङ्गलम् ॥ 20॥ चित्रशक्तिनिधानाय चित्रकूटविहारिणे । पर्णशालाधिवासाय राघवेन्द्राय मङ्गलम् ॥ 21॥ भरतेनानुनीताय पितुरादेशकारिणे । रक्षोबधप्रतिज्ञात्रे राघवेन्द्राय मङ्गलम् ॥ 22॥ सीतासौमित्रियुक्ताय चापिने बाणिने तथा । खरदूषणहन्त्रे च राघवेन्द्राय मङ्गलम् ॥ 23॥ मारीचमृत्युकाराय शवर्याराधिताय च । मुनीन्द्रैर्विहीतार्चाय राघवेन्द्राय मङ्गलम् ॥ 24॥ वानरेन्द्रस्य मित्राय बालिमुक्तिविधायिने । प्रवर्षणाधिवासाय राघवेन्द्राय मङ्गलम् ॥ 25॥ हनुमत्प्रार्थितायाथ हनुमत्सेवितान्घ्रये । हनुमत्प्रेषयित्रे च राघवेन्द्राय मङ्गलम् ॥ 26॥ सीताशोकविमुग्धाय सीतान्वेषणकारिणे । सीतायाः शोकहर्त्रे च राघवेन्द्राय मङ्गलम् ॥ 27॥ विभीषणशरण्याय सिन्धौ सेतुविधायिने |. उल्लङ्घितसमुद्राय राघवेन्द्राय मङ्गलम् ॥ 28॥ योलङ्काधिपसंहारी लङ्कां श्रिताय योऽददात् । तस्मै लङ्काविजेत्रे च राघवेन्द्राय मङ्गलम् ॥ 29॥ श्रीमते रघुवीराय रणधीराय धन्विने । समाभ्यधिकशून्याय राघवेन्द्राय मङ्गलम् ॥ 30॥ ब्रह्मशम्भुसुरेन्द्रादि सुरश्रेष्ठस्तुताय च । कृतसीतापरीक्षाय राघवेन्द्राय मङ्गलम् ॥ 31॥ मैथिलीमधिगम्याथ पुष्पकारोहिणे मुदा । अयोध्यानन्दकर्त्रे च राघवेन्द्राय मङ्गलम् ॥ 32॥ स्वामिने कोशलेन्द्राय रामराज्य प्रवर्तिने । राजाधिराजराजाय राघवेन्द्राय मङ्गलम् ॥ 33॥ भूमिजावल्लभायाथ भूमिनाथाय धर्मिणे । दानिने सार्वभौमाय राघवेन्द्राय मङ्गलम् ॥ 34॥ लोकाभिरामरूपाय लोकाभिरामकर्मणे । लोकाभिरामभावाय राघवेन्द्राय मङ्गलम् ॥ 35॥ सीताशोभितवामाय सीताचित्तविनोदिने । सीतायाः प्राणरूपाय राघवेन्द्राय मङ्गलम् ॥ 36॥ जनानां स्वानुरक्तानामयोध्यावासिनां सताम् । मोक्षप्रदानकर्त्रे च राघवेन्द्राय मङ्गलम् ॥ 37॥ विपरितेषु कालेषु क्षीणबन्धोश्च बन्धवे । सर्वस्वाय स्वभक्तानां राघवेन्द्राय मङ्गलम् ॥ 38॥ कप्यासपुण्डरीकाक्षपीतकौशेय वाससे । मेघश्यामाभिरामाय राघवेन्द्राय मङ्गलम् ॥ 39॥ अनाथानाञ्च नाथाय धर्मगोद्विजरक्षिणे । जगद्धिताय रामाय राघवेन्द्राय मङ्गलम् ॥ 40॥ समुद्धाराय वेदानां स्वस्वरूपनिवेदिनाम् । धृतमत्स्यस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 41॥ देवेभ्योऽमृतदानाय मन्दराचलधारिणे । कूर्मावताररूपाय राघवेन्द्राय मङ्गलम् ॥ 42॥ विश्वम्भरां समुद्धर्तुं दैत्येनमलिनीकृताम् । धृतवाराहरूपाय राघवेन्द्राय मङ्गलम् ॥ 43॥ प्रह्लादं च पितुस्त्रासाद् गोपित्वाह्लादकारिणे । नरसिंहस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 44॥ छलयित्वा बलिं भूयोदेवराज्यं प्रवर्तितुम् । धृतवामनरूपाय राघवेन्द्राय मङ्गलम् ॥ 45॥ क्षिति क्षत्रक्षयं कृत्वा ब्राह्मणेभ्यः समर्पिणे । जामदग्न्यस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 46॥ साधूनाञ्च परित्रात्रे संहार्य दुष्टराक्षसान् । दाशरथिस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 47॥ वंश्यालोकमनो हर्त्रे गीतयाऽज्ञानहारिणे । धृतकृष्णस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 48॥ देवद्विषोऽथ सम्मोह्य श्रौतधर्मस्य गुप्तये । धृतबुद्धस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 49॥ कलौ कलि विनाश्याथ कृतधर्मप्रवर्त्तिने । धृतकल्किस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 50॥ सर्वेषामवताराणां मूलाय परमात्मने । विभूतिमृतलोकाय राघवेन्द्राय मङ्गलम् ॥ 51॥ अणोरणीयसे तद्वन्महतोऽपिमहीयसे । सर्वानुशास्तिकाराय राघवेन्द्राय मङ्गलम् ॥ 52॥ आदित्यतुल्यवर्णाय तमसः पारवर्तिने । कवयेऽचिन्त्यरूपाय राघवेन्द्राय मङ्गलम् ॥ 53॥ सर्वहृत्सन्निविष्टाय स्मृत्युत्पादविनाशिने । वेदकृद्वेववन्द्याय राघवेन्द्राय मङ्गलम् ॥ 54॥ नमतां स्वमनस्कानां स्वभक्तानां स्वयाजिनाम् । स्वप्राप्तिः कुर्वते नित्यां राघवेन्द्राय मङ्गलम् ॥ 55॥ उत्पत्तिध्वंसशून्याय मृत्योरप्यथ मृत्यवे । अपरिच्छिन्नरूपाय राघवेन्द्राय मङ्गलम् ॥ 56॥ सत्यस्य वर्मणे लोकशर्मणेऽक्लिष्टकर्मणे । वर्ज्यायक्लेशकर्माभ्यां राघवेन्द्राय मङ्गलम् ॥ 57॥ सत्यप्रियाय सत्याय सत्यकृत्सत्यवेदिने । सत्यविश्वनिदानाय राघवेन्द्राय मङ्गलम् ॥ 58॥ अशरण्यशरण्याय देवदेवाय वेधसे । व्यक्तषाड्गुण्यचेष्टाय राघवेन्द्राय मङ्गलम् ॥ 59॥ सर्वविश्वनियन्त्रे च परमैश्वर्यशालिने । सौलभ्यगुणयुक्ताय राघवेन्द्राय मङ्गलम् ॥ 60॥ सर्वेभ्योऽभयदात्रे च सकृदेवप्रपत्तितः । उपेयोपायरूपाय राघवेन्द्राय मङ्गलम् ॥ 61॥ रामेति कीर्त्तिते चापि यमदूतौघतर्जिने । भर्जित्रेभवबीजानां राघवेन्द्राय मङ्गलम् ॥ 62॥ भयाभयविधातारः सर्वे यच्छासने स्थिताः । तस्मै हि निखिलेशाय राघवेन्द्राय मङ्गलम् ॥ 63॥ अभयं प्रीणनाद्यस्य भयं यस्यावधीरणात् । तस्मै भगवतेनित्यं राघवेन्द्राय मङ्गलम् ॥ 64॥ यस्यानन्दविदेभीतिर्विद्यते न कुतश्चन । तस्मा आनन्दयुक्ताय राघवेन्द्राय मङ्गलम् ॥ 65॥ प्राणानां प्राणरूपाय ज्योतिषां ज्योतिषे तथा । सूर्यान्तर्वासशीलाय राघवेन्द्राय मङ्गलम् ॥ 66॥ नित्यानामपि नित्यो यश्चेतनानाञ्च चेतनः । तस्मै कामप्रदात्रे हि राघवेन्द्राय मङ्गलम् ॥ 67॥ चिदचित्तत्त्वदेहाय चिदचिद्व्यापिने तथा । चिदचित्तत्त्वभिन्नाय राघवेन्द्राय मङ्गलम् ॥ 68॥ सहस्त्रबाहुपादाय सहस्त्रशिरसे तथा । सहस्त्रानननेत्राय राघवेन्द्राय मङ्गलम् ॥ 69॥ मूर्त्तामूर्त्तस्वरूपाय तथैकानेकमूर्तये । दूरादूरस्थितायाथ राघवेन्द्राय मङ्गलम् ॥ 70॥ भवसन्तापसन्तप्तजनानां खिन्नचेतसाम् । कटाक्षामृतदात्रे च राघवेन्द्राय मङ्गलम् ॥ 71॥ देहसौन्दर्यसम्पत्त्या सर्वलोकनिवासिनाम् । सुतरां मोहकाराय राघवेन्द्राय मङ्गलम् ॥ 72॥ रमन्ते योगिनो यस्मिन् सत्यानन्दे चिदात्मनि । तस्मै सर्वाभिरामाय राघवेन्द्राय मङ्गलम् ॥ 73॥ सत्वादिगुणशून्यत्वान्निर्गुणाय महात्मने । सद्गुणैः सगुणायापि राघवेन्द्राय मङ्गलम् ॥ 74॥ सर्वार्चनार्चनीयाय सर्वेभ्यः फलदायिने । सर्ववाचकवाच्याय राघवेन्द्राय मङ्गलम् ॥ 75॥ वेदे रामायणे चैव पुराणे भारते तथा । पाञ्चरात्रे च गीताय राघवेन्द्राय मङ्गलम् ॥ 76॥ निगमैर्मेधया चापि तपसा यो न लभ्यते । तस्मै भक्त्येकलभ्याय राघवेन्द्राय मङ्गलम् ॥ 77॥ कर्माद्यपरतन्त्राय पूर्णषाड्गुण्यमूर्तये । अच्युतायाविकाराय राघवेन्द्राय मङ्गलम् ॥ 78॥ शश्वद् भक्तसमूहस्य सद्योगक्षेमवाहिने । प्रधानपुरुषेशाय राघवेन्द्राय मङ्गलम् ॥ 79॥ पुरुषायोत्तमायाथ क्षराक्षरपराय च । परमात्माभिधानाय राघवेन्द्राय मङ्गलम् ॥ 80॥ योगिनां ध्येयवन्द्याय ज्ञेयाय भवहारिणे । महापुरुषसंज्ञाय राघवेन्द्राय मङ्गलम् ॥ 81॥ विष्णवे विवुधारातिजिष्णवे प्रभविष्णवे । सर्वलोकैकनाथाय राघवेन्द्राय मङ्गलम् ॥ 82॥ जगतो गुरवे सर्वजगद्वन्द्याय धर्मिणे । अमोघायुधवृन्दाय राघवेन्द्राय मङ्गलम् ॥ 83॥ विज्ञानदानशीलाय पूर्णविज्ञानशालिने । विज्ञानधनरूपाय राघवेन्द्राय मङ्गलम् ॥ 84॥ दैवताय च देवानां श्रुतीनां दिव्यचक्षुषे । योगनेत्राञ्जनायाथ राघवेन्द्राय मङ्गलम् ॥ 85॥ अपादायोरूपादायापाणये चोरूपाणये । अनेत्रायोरुनेत्राय राघवेन्द्राय मङ्गलम् ॥ 86॥ अकर्णायोरुकर्णाय ह्यदेहायोरुदेहिने । अरुपायोरुरूपाय राघवेन्द्राय मङ्गलम् ॥ 87॥ लोकैकसेतवे तद्वत् सर्वलोकैकहेतवे । सेतवेभवपाथोधे राघवेन्द्राय मङ्गलम् ॥ 88॥ भवन्त्यानन्दिनो जीवा यं रसं प्राप्य शाश्वतम् । तस्मै रसस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 89॥ ससुरस्य सुरेन्द्रस्यासुराणां ब्रह्मशूलिनोः । आराध्याय नराणाञ्च राघवेन्द्राय मङ्गलम् ॥ 90॥ प्राणाय वैष्णवानाञ्च चिन्तयित्रे च कूर्मवत् । कल्पपादपरूपाय राघवेन्द्राय मङ्गलम् ॥ 91॥ नृत्यति निखिलं विश्वं यन्मायावशगं सदा । तस्मै चाद्भुतमायाय राघवेन्द्राय मङ्गलम् ॥ 92॥ तीर्यते यत्प्रपत्त्याहि दैवी माया दुरत्यया । तस्मै शरण्यवर्याय राघवेन्द्राय मङ्गलम् ॥ 93॥ यं भजन् सुदुराचारः पुरुषश्चैति साधुताम् । अधमोद्धारिणे तस्मै राघवेन्द्राय मङ्गलम् ॥ 94॥ यस्य स्मरणमात्रेण बाह्याभ्यन्तः शुचिर्भवेत् । शुचीनां शुचये तस्मै राघवेन्द्राय मङ्गलम् ॥ 95॥ यस्य कीर्तनमात्रेण न्यूनमायाति पूर्णताम् । तस्मै पूर्णस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 96॥ यत्सेवा मोक्षसौधस्याकण्टका राजपद्धतिः । तस्मै सेव्यवरेण्याय राघवेन्द्राय मङ्गलम् ॥ 97॥ सृष्टे विश्वे प्रविश्याथ नामरूपविभाजिने । ततः प्राक् सत्स्वरूपाय राघवेन्द्राय मङ्गलम् ॥ 98॥ तोषयित्रे चकोराणां भक्तानां मूर्तिरश्मिभिः । चन्द्राय रामचन्द्राय राघवेन्द्राय मङ्गलम् ॥ 99॥ सर्वधर्मान् परित्यज्य शरणागतभावतः । मोचयित्रे च पापेभ्यो राघवेन्द्राय मङ्गलम् ॥ 100॥ भासयित्रे च भान्वादेर्भानुकोटिप्रभावते । स्वयम्प्रकाशरूपाय राघवेन्द्राय मङ्गलम् ॥ 101॥ समष्टिसृष्टिकराय व्यष्टिसृष्टिविधायिने । विरिञ्च्याद्यात्मरूपाय राघवेन्द्राय मङ्गलम् ॥ 102॥ विश्वातीताय विश्वाय यं माया नातिवर्तते । मायाधिष्ठायिने तस्मै राघवेन्द्राय मङ्गलम् ॥ 103॥ निराधाराय शक्ताय सर्वाधाराय मोदिने । स्वेमहिम्निस्थितायाथ राघवेन्द्राय मङ्गलम् ॥ 104॥ धर्मार्थकाममोक्षाख्यपुरुषार्थप्रदायिने । अद्वितीयवदान्याय राघवेन्द्राय मङ्गलम् ॥ 105॥ संयुगे जातरोषं यं विभ्यति विवुधादिकाः । तस्मै तेजोनिधानाय राघवेन्द्राय मङ्गलम् ॥ 106॥ चारित्रेण च युक्ताय सर्वभूतहिताय च । जितक्रोधानसूयाय राघवेन्द्राय मङ्गलम् ॥ 107॥ कथञ्चिदुपकारेण कृतेनैकेन तुष्यते । धर्मज्ञाय कृतज्ञाय राघवेन्द्राय मङ्गलम् ॥ 108॥ न स्मरत्यात्मवत्त्वेन योऽपराधशतं किल । तस्मै क्षमासमुद्राय राघवेन्द्राय मङ्गलम् ॥ 109॥ आचार्यसार्वभौम श्रीराघवानन्दनिर्मिता । भूयान्मङ्गलमालेयं लोकमङ्गलकारिणी ॥ 110॥ इति दुर्वादध्वान्तमार्त्तण्ड जगद्गुरु श्रीराघवानन्दाचार्य सिद्धसंराट् प्रणीता श्रीराघवेन्द्रमङ्गलमाला समाप्ता । (श्रीराघवानन्दाचार्यशताब्द्या श्रीराघवानन्दाचार्योपदिष्टः प्रबन्धः) ## Proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}