रामाष्टकम् ११

रामाष्टकम् ११

(द्वितीयम्) (पुष्पिताग्रावृत्तं) नवजलधरनीलमीडयमेकं कलिमलनाशनकीर्तनं सुभद्रं । प्रशमपरमुनीन्द्रगीतकीर्ति दशरथनन्दनमीश्वरं नमामि ॥ १॥ जलरुहदललोचनं प्रशान्तं पतितजनावनदक्षमीशिता रं । विपदधगिरिवज्रसारपादाम्बुजरजसं रघुनायकं नमामि ॥ २॥ भजदखिलजनैककामक ल्पद्रुमममलामित सद्गुणामृताब्धिं । शिवहृदयनिवासमादिदेवं दशमुखकालमनन्तमाश्रयामि ॥ ३॥ सकरुणमवने रतं निजानामुरुभुजविक्रमनिर्जितारिदर्पं । मुनिजननुतनीतिवर्मनिष्ठं परमपदप्रदमन्तराश्रयेऽहम् ॥ ४॥ (१)शरधिशरशरासनासिवल्लीधरमरिकाननदावमुग्रवीर्यं । शरणदचरणं रणप्रचण्डं विधिमुखमार्गितमुक्तिवर्म वन्दे ॥ ५॥ शुचिमुचितचरित्रमञ्चिताङ्घ्रिं चतुरचकोरकचन्द्रमिन्द्रनाथं । अचलमृचि(२) गतं चराचरेशं चिरतरमच्युतमीशमानतोऽस्मि ॥ ६॥ पवनसुतरथं ककुत्स्थनाथं विमलकथं चतुरास्यगीतगाथं । कुशिकमुनिवशं नृपालवेषं प्रशमिततापमपास्तपापमीडे ॥ ७॥ सुखकरमुरगेन्द्रशय्यमार्यं वरदमुरुक्रममाश्रितामद्रुं । द्रुहिणगुरुमुदारमाद्वितीर्यं नुम उदरीकृतदीनमब्जनाथम् ॥ ८॥ इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीरामाष्टकं सम्पूर्णम् । टिप्पणि १। शरधी तूणीरौ च शराश्च शरासनं धनुश्चासिवल्ली खड्गलता च तासां धरम् । २। ऋचि वेदेषु गतं वेदवेद्यमित्यर्थः । Proofread by Rajesh Thyagarajan
% Text title            : Rama Ashtakam
% File name             : rAmAShTakam11.itx
% itxtitle              : rAmAShTakam 11 (shrIrAmanandanamayUreshvarakRitam navajaladharanIlamIDayamekam)
% engtitle              : rAmAShTakam 11
% Category              : raama, moropanta, aShTaka
% Location              : doc_raama
% Sublocation           : raama
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org