% Text title : rAmAShTottarashatanAmastotram 3 % File name : rAmAShTottarashatanAmastotram3.itx % Category : raama, aShTottarashatanAma % Location : doc\_raama % Author : Dinakar Ghaisas Guruji % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : April 12, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIrAmAShTottarashatanAmastotram 3 ..}## \itxtitle{.. shrIrAmAShTottarashatanAmastotram 3 ..}##\endtitles ## shrIgaNeshAya namaH || vAlmIkiruvAcha | yaistu nAmasahasrasya patanaM na bhavetsadA | rachitaM nityapAThAya tebhyaH svalpAkSharaM mayA || 1|| aShTottarashataM nAmnAmAdareNa paThantu te | rAmapAdAravindashrIprAptiM teShAM cha prArthaye || 2|| guNAnAM chintanaM nityaM durguNAnAM vivarjanam | sAdhakAnAM sadA vR^ittiH paramArthaparA bhavet || 3|| yathA tu vyasane prApte rAghavaH sthiranishchayaH | vijayaM prAptavAnante prApnuvantu cha sajjanAH || 4|| shrIgaNeshAya namaH | samrADdakShiNamArgasthaH sahodaraparIvR^itaH | sAdhukalpatarurvashyo vasantaR^itusambhavaH || 5|| sumantrAdarasampUjyo yauvarAjyavinirgataH | subandhuH sumahanmArgI mR^igayAkhelakovidaH || 6|| sarittIranivAsastho mArIchamR^igamArgaNaH | sadotsAhI chirasthAyI spaShTabhAShaNashobhanaH || 7|| strIshIlasaMshayoddhigno jAtaveda prakIrtitaH | svayambodhastamohArI puNyapAdo.aridAruNaH || 8|| sAdhupakShaparo lInaH shokalohitalochanaH | saMsAravanadAvAgriH sahakAryasamutsukaH || 9|| senAvyUhapravINaH strIlA~nChanakR^itasa~NgaraH | satyAgrahI vanagrAhI karagrAhI shubhAkR^itiH || 10|| sugrIvAbhimato mAnyo manyunirjjitasAgaraH | sutadvayayutaH sItAshvArbhagamanAkulaH || 11|| supramANitasarvA~NgaH puShpamAlAsushobhitaH | sugataH sAnujo yoddhA divyavastrAdishobhanaH || 12|| samAdhAtA samAkAraH samAhAraH samanvayaH | samayogI samutkarShaH samabhAvaH samudyataH || 13|| samadR^iShTiH samArambhaH samavR^ittiH samadyutiH | sadodito navonmeShaH sadasadvAchakaH pumAn || 14|| hariNAkR^iShTavaidehIpreritaH priyadarshanaH | hR^itadAra udArashrIrjanashokavishoShaNaH || 15|| hanumadvAhano.agamyaH sugamaH sajjanapriyaH | hanumaddUtasapanno mR^igAkR^iShTaH sukhodadhiH || 16|| hR^inmandirasthachinmUrtirmR^idU rAjIvalochanaH | kShatrAgraNIstamAlAbho rudanaklinnalochanaH || 17|| kShINAyurjanakAhUto rakShoghno R^ikShavatsalaH | j~nAnachakShuryogavij~no yuktij~no yugabhUShaNaH || 18|| sItAkAntashchitramUrtiH kaikeyIsutabAndhavaH | paurapriyaH pUrNakarmA puNyakarmapayonidhiH || 19|| surAjyasthApakashchAturvarNyasaMyojakaH kShamaH | dvAparastho mahAnAtmA supratiShTho yugandharaH || 20|| puNyapraNatasantoShaH shuddhaH patitapAvanaH | pUrNo.apUrNo.anujaprANaH prApyo nijahR^idi svayam || 21|| vaidehIprANanilayaH sharaNaNatavatsalaH | shubhechChApurvakaM stotraM paThanIyaM dine dine | aShTottarashataM nAmnAM rAghavasya paThennaraH || 22|| iShTaM labdhvA sadA shAntaH sAmarthyasahito bhavet | nityaM rAmeNa sahito nivAsastasya vA bhavet || 23|| iti shrI anantasutashrIdivAkaravirachitaM shrIrAmAShTottarashatanAmastotraM 3 sampUrNam || ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}