% Text title : Ramashtottarashata Namavalih Tyagaraja Virachita 3 % File name : rAmAShtottaramtyAgarAjA.itx % Category : aShTottarashatanAmAvalI, raama, nAmAvalI % Location : doc\_raama % Author : Tyagaraja % Proofread by : Sunder Hattangadi % Latest update : October 19, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ramashtottarashatanamavali ..}## \itxtitle{.. रामाष्टोत्तरशतनामावली त्यागराजविरचिता ..}##\endtitles ## (जगदानन्दकारकश्रीरामशतनामावलिः) अथ राघवाष्टोत्तरशतनामावलिः । OM जगदानन्दकारकाय नमः । OM जयाय नमः । OM जानकी\-प्राणनायकाय नमः । OM गगनाधिपसत्कुलजाय नमः । OM राजराजेश्वराय नमः । OM सुगुणाकराय नमः । OM सुरसेव्याय नमः । OM भव्यदायकाय नमः । OM सदा सकलजगदानन्दकारकाय नमः । OM जयाय नमः । 10 OM जानकी\-प्राणनायकाय नमः । OM अमरतारकनिचयकुमुदहिताय नमः । OM परिपूर्णाय नमः । OM अनघाय नमः । OM सुरासुरभूजाय नमः । OM दधि पयोधिवास हरणाय नमः । OM सुन्दरतरवदनाय नमः । OM सुधामयवचो वृन्दाय नमः । OM गोविन्दाय नमः । OM सानन्दाय नमः । 20 OM मावराय नमः । OM अजराय नमः । OM आपशुभकराय नमः । OM a~KkekajagadAnandakArakAya नमः । OM जयाय नमः । OM जानकीप्राणनायकाय नमः । OM निगम नीरजामृतज पोषकाय नमः । OM अनिमिषवैरिवारिदसमीरणाय नमः । OM खगतुरङ्गाय नमः । OM सत्कविहृदालयाय नमः । 30 OM अगणितवानराधिपनतांघ्रियुगाय नमः । OM जगदानन्दकारकाय नमः । OM जय जानकीप्राणनायकाय नमः । OM इन्द्रनीलमणिसन्निभपघनाय नमः । OM चन्द्रसूर्यनयनाय नमः । OM अप्रमेयाय नमः । OM वागीन्द्रजनकाय नमः । OM सकलेशाय नमः । OM शुभ्राय नमः । OM नागेन्द्रशयनाय नमः । 40 OM शमनवैरिसन्नुताय नमः । OM जगदानन्दकारकाय नमः । OM जयाय नमः । OM जानकीप्राणनायकाय नमः । OM पादविजितमौनिशापाय नमः । OM सवपरिपालाय नमः । OM वरमन्त्रग्रहणलोलाय नमः । OM परमशान्तचित्ताय नमः । OM जनकजाधिपाय नमः । OM सरोजभववरदाय नमः । 50 OM अखिलजगदानन्दकारकाय नमः । OM जयाय नमः । OM जानकीप्राणनायकाय नमः । OM सृष्टिस्थित्यन्तकारकाय नमः । OM अमित कामित फलदाय नमः । OM असमानगात्राय नमः । OM शचीपतिनुताय नमः । OM अब्धिमदहरणाय नमः । OM अनुराग राग राजित कथासार हिताय नमः । OM जगदानन्दकारकाय नमः । 60 OM जय जानकीप्राणनायकाय नमः । OM सज्जन मनसाब्धि सुधाकराय नमः । OM कुसुमविमानाय नमः । OM सुरसा\-रिपु कराब्जलालित चरणाय नमः । OM अवगुणासुरगणमदहरणाय नमः । OM सनातनाय नमः । OM अजनुताय नमः । OM जगदानन्दकारकाय नमः । OM जय जानकीप्राणनायकाय नमः । OM ओंकारपञ्जरकीराय नमः । 70 OM पुरहर सरोजभव केशवादि रूपाय नमः । OM वासवरिपुजनकान्तकाय नमः । OM कलाधराय नमः । OM कलाधराप्ताय नमः । OM घृणाकराय नमः । OM शरणागत जन पालनाय नमः । OM सुमनो रमणाय नमः । OM निर्विकाराय नमः । OM निगमसारतराय नमः । OM जगदानन्दकारकाय नमः । 80 OM जय जानकी प्राणनयकाय नमः । OM करधृतशरजालाय नमः । OM असुरमदापहरणाय नमः । OM अवनीसुर सुरावनाय नमः । OM कवीन बिलजमौनि कृतचरित्र सन्नुताय नमः । OM श्रीत्यागराजनुताय नमः । OM पुराणपुरुषाय नमः । OM नृवरात्मजाय नमः । OM आश्रितपराधीनाय नमः । OM खर\-विराध\-रावण विरावणाय नमः । 90 OM अनघाय नमः । OM पराशरमनोहराय नमः । OM अविकृताय नमः । OM त्यागराजसन्नुताय नमः । OM जगदानन्दकारकाय नमः । OM जय जानकीप्राणानायकाय नमः । OM अगणिकगुणाय नमः । OM कनकचेलाय नमः । OM सालविदळनाय नमः । OM अरुणाभसमानचरणाय नमः । 100 OM अपारमहिम्ने नमः । OM अद्भुताय नमः । OM सुकविजनहृत्सदनय नमः । OM सुरमुनिगणविहिताय नमः । OM कलशनीरनिधिजारमणाय नमः । OM पापगजनृसिंहाय नमः । OM वर त्यागराजादिनुताय नमः । OM जगदानन्दकारकाय नमः । 108 श्रीमत्काकर्लवंशाब्धि\-चन्द्रायामल तेजसे । पूर्णाय पुण्यशीलाय त्यागराजाय मङ्गलम् ॥ रामब्रह्म\-सुपुत्राय रामनाम\-सुखात्मने । रामचन्द्रस्वरूपाय त्यागरजय मन्गलम् ॥ श्री सीतारामचन्द्र परब्रह्मणे नमः ॥ ## ठे नामावलि of श्री राघव simha is composed by Shri Tyagaraja. See the commentary in http://www.kamakotimandali.com/misc/rama108.html \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}