श्रीरामाक्षरमालास्तोत्रम्

श्रीरामाक्षरमालास्तोत्रम्

अखिलाधारं श्रीरामं आगमविनुतं श्रीरामम् । इष्टरक्षणं श्रीरामं ईप्सितफलदं श्रीरामम् ॥ १॥ उग्रपूजितं श्रीरामं ऊर्जितफलदं श्रीरामम् । ऋषिगणवन्द्यं श्रीरामं ऋवरपक्षं श्रीरामम् ॥ २॥ लृचयस्तोत्रं श्रीरामं लॄ(लू)ननताघं श्रीरामम् । एकविक्रमं श्रीरामं ऐहिकफलदं श्रीरामम् ॥ ३॥ ओन्नुतिफलदं श्रीरामं औदार्यवरं श्रीरामम् । अद्भुत(अम्बुद)रूपं श्रीरामं आमुष्मिकदं श्रीरामम् ॥ ४॥ कम्बुग्रीवं श्रीरामं खरसंहारं श्रीरामम् । गजराड्वरदं श्रीरामं धनसदृशाङ्गं श्रीरामम् ॥ ५॥ (१)ङज्युतिकरणं श्रीरामं चटुलास्त्रधरं श्रीरामम् । छन्दोविनुतं श्रीरामं जलजाताक्षं श्रीरामम् ॥ ६॥ Footnote १. इति शिवस्य नाम । तस्य ज्युतिः द्युतिः, तस्याः कारणं झषवररूपं श्रीरामं (२)ञी(ञे)शात्मस्थं श्रीरामम् । (३)टीदृश(टिट्टिभ)हस्तं श्रीरामं (४)ठपूजाङ्घ्रिं श्रीरामम् ॥ ७॥ (५)डापतिनाशं श्रीरामं (६)ढम्मन्त्रहरं श्रीरामम् । (७)णक्रोधात्मं श्रीरामं तपनान्वयजं श्रीरामम् ॥ ८॥ (८)थपरिपालं श्रीरामं दशरथबालं श्रीरामम् । धरणीलोलं श्रीरामं नरहरिरूपं श्रीरामम् ॥ ९॥ परमपावनं श्रीरामं फल्गुनसुहृदं श्रीरामम् । बलिमददलनं श्रीरामं (९)भण्डनसुदृशं श्रीरामम् ॥ १०॥ मन्मथजनकं श्रीरामं यमिजनवेद्यं श्रीरामम् । रघुकुलतिलकं श्रीरामं लक्ष्मीलोलं श्रीरामम् ॥ ११॥ Footnote २. ञः इति शुक्रस्य नाम । तस्य ईशः अधिदेवता अम्बिका, तदात्मस्थम् । ३. टिट्टिभः पक्षिविशेषः । ४. ठः इति शिवस्य नाम । तस्य पूजा यस्मिन् सः ठपूजः । ठपूजः अङ्घ्रिः यस्य तम् । ५. डा राक्षसी । तासां पतयः राक्षसाः, तेषां नाशः येन, तम् । ६. ढः सर्पः, तस्य मन्त्रः नागास्त्रम्, तस्य हरम् । ७. णः न क्रोधः, अक्रोधात्मानम् । ८. यं भयम्, भयत्रातारम् । ९. भण्डनं युद्धम्, तस्मिन् दक्षम् । वदनजितेन्दुं श्रीरामं शङ्करविनुतं श्रीरामम् । षट्पदकान्तं श्रीरामं सरसिजनाभं श्रीरामम् ॥ १२॥ हतदेवारिं श्रीरामं लक्ष्मणाग्रजं श्रीरामम् । वनजातदृशं श्रीरामं शफरसुनयनं श्रीरामम् ॥ १३॥ षड्वर्णज्ञं श्रीरामं सरसिजनयनं श्रीरामम् । हतदेवारिं श्रीरामं (१०)क्षरणविरहितं श्रीरामम् ॥ १४॥ Footnote १०. क्षरणं स्वेदः, तद्रहितम् । इति श्रीरामाक्षरमालास्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramaksharamala Stotram
% File name             : rAmAkSharamAlAstotram.itx
% itxtitle              : rAmAkSharamAlAstotram
% engtitle              : rAmAkSharamAlAstotram
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org