श्रीरामानुस्मृतिः

श्रीरामानुस्मृतिः

ब्रह्मोवाच वन्दे रामं जगद्वन्द्यं सुन्दरास्यं शुचिस्मितम् । कन्दर्पकोटिलावण्यं कामितार्थप्रदायकम् ॥ १॥ भास्वकिरीटकटककटिसूत्रोपशोभितम् । विशाललोचनं भ्राजत्तरुणारुणकुण्डलम् ॥ २॥ श्रीवत्सकौस्तुभलसद्वक्षसं वनमालिनम् । मुक्ताहारसुशोभाढ्यं मुद्रिकारत्नभासुरम् ॥ ३॥ सर्वाङ्गसुन्दरं हृद्यं द्विभुजं रघुनन्दनम् । नीलजीमूतसङ्काशं नीलालकवृताननम् ॥ ४॥ ज्ञानमुद्रालसद्वक्षोबाहुं ज्ञानमयं हरिम् । वामजानूपरिन्यस्तवामहस्ताम्बुजं प्रभुम् ॥ ५॥ वीरासने समासीनं विद्युत्पुञ्जनिभाम्बरम् । कोटिसूर्यप्रतीकाशं कोमलाङ्गसमुज्ज्वलम् ॥ ६॥ जानकीलक्ष्मणाभ्यां च वामदक्षिणशोभितम् । हनुमद्रविमुख्यादिकपिमुख्यैश्च सेवितम् ॥ ७॥ दिव्यरत्नसमायुक्तसिंहासनगतं प्रभुम् । प्रत्यहं प्रातरुत्थाय ध्यात्वैवं राघवं हृदि ॥ ८॥ एभिः षोडशभिर्नामपदैः स्तुत्वा नमेद्धरिम् । ॐ नमो रामाय शुद्धाय बुद्धाय परमात्मने ॥ ९॥ विशुद्धज्ञानदेहाय रघुनाथाय ते नमः । नमो रावणहन्त्रे ते नमो वालिविनाशिने ॥ १०॥ नमो वैकुण्ठनाथाय नमो विष्णुस्वरूपिणे । नमो यज्ञस्वरूपाय यज्ञभोक्त्रे नमो नमः ॥ ११॥ योगिध्येयाय योगाय परमानन्दरूपिणे । शङ्करप्रियमित्राय जानकीजानये नमः ॥ १२॥ य एवं प्रातरुत्थाय भक्तिश्रद्धासमन्वितः । षोडशैतानि नामानि रामचन्द्रस्य नित्यशः ॥ १३॥ पठेद्विद्वान् स्मरन् रामं स एव स्याद्रघूत्तमः । श्रीरामे भक्तिरचला भवत्येव हि सर्वदा ॥ १४॥ समये समनुप्राप्ते राघवः सीतया सह । हृदि सन्दृश्यते तस्य साक्षात् सौमित्रिणा सह ॥ १५॥ नित्यं चापररात्रेषु रामस्यैतां सत्यमाहितः । मुच्यतेऽनुस्मृतिं जप्त्वा मृत्युदारिद्यरपातकैः ॥ १६॥ इति ब्रह्मप्रोक्तं श्रीरामानुस्मृतिस्तोत्रं सम्पूणम् । Proofread by Gopalakrishnan
% Text title            : Shri Ramanusmritih 06 20
% File name             : rAmAnusmRRitiH.itx
% itxtitle              : rAmAnusmRitiH (brahmaproktaM vande rAmaM jagadvandyaM)
% engtitle              : rAmAnusmRitiH
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-20
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org