% Text title : Ramartharatnamanjusha or Ramanamarthavimshatih % File name : rAmArtharatnamanjUShA.itx % Category : raama, rAmAnanda, viMshati % Location : doc\_raama % Author : Haryanandacharya % Proofread by : Parashara Ranganathan % Latest update : January 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ramartharatnamanjusha or Ramanamarthavimshatih ..}## \itxtitle{.. rAmArtharatnama~njUShA athavA rAmanAmArthaviMshatiH ..}##\endtitles ## shriyAnandaM guruM natvA parabrahma cha rAghavam | rAmArtharatnama~njUShAM kurve rAmArthabuddhaye || 1|| hR^idayaM mantrarUpeNa rAmavAchakareNa yaH | shritasyAmati chApnoti sa rAmaH parikIrttitaH || 2|| reNa parashurAmeNa sevArthamamyate hi yaH | parashurAmagamyashcha sa rAmaH parikIrttitaH || 3|| yasya ro.arthAddhi dAnasya tviyattA.amo.asti na kvachita | dAnasyeyattayA shUnyaH sa rAmaH parikIrttitaH || 4|| svasyAshrita hi yo nityaM ramayatyapakAriNam | abhirAmo janasyAtra sa rAmaH parikIrttitaH || 5|| sakR^it prapattito yashcha sarvebhyo.abhayado hi tat | ramante yogino yasmin sa rAmaH parikIrttitaH || 6|| yasya rA dAnamevAsti mA lakShmIshchAtra vishrutA | satataM dAnakarttA hi sa rAmaH parikIrttitaH || 7|| pAlanAyAmati svIyAn ravAchyAyAM kShitau cha yaH | kAle chAvataratyeva sa rAmaH parikIrttitaH || 8|| brahmaviShNushivAdInAM ravAchyaishvaryashAlinAm | gamashchAmo.avituM yasya sa rAmaH parikIrttitaH || 9|| raM khyAdeshcha tejo yo bhAsayatyamati svayam | sarvalokahitArthaM vai sa rAmaH parikIrttitaH || 10|| sevArthamamyate kAle raiH shivabrahmaviShNubhiH | sevyo yaH shambhuvidhyAdeH sa rAmaH parikIrttitaH || 11|| reNaishvaryeNa yuktairyo manasA prApyate.amyate | brahmaviShNushivAdyaishcha sa rAmaH parikIrttitaH || 12|| yashchAmatyabhirAmeNa lokeShu sakaleShu vai | lAvaNyayuktadehena sa rAmaH parikIrttitaH || 13|| atrAmayati yaH svIyAn ravAchyaishvaryashAlitAm | sarvadA chAbhimukhyena saH rAmaH parikIrttitaH || 14|| amyate kShamayA lokai ravAchyakShmAkShameshavat | sarvadA krodhashUnyo yaH sa rAmaH parikIrttitaH || 15|| mIyate Chidyate yo na deshaiH kAlaishcha vastubhiH | amo nityaM ravAchyo hi sa rAmaH parikIrttitaH || 16|| amo yasya tviyattA no rasya rAyashcha sarvathA | amitaishvaryavAn yo hi sa rAmaH parikIrttitaH || 17|| rAMshchAkhilagarvAMshcha vinAshamamayeddhi yaH | devAdibhayadatvena sa rAmaH parikIrttitaH || 18|| sarvendriyairhi rairyashchAprApyate nAmyate kila | indriyAgocharastasmAt sa rAmaH parikIrtitaH || 19|| amaH prAptishcha yasyAstu ravAchyAyAH kShiterhi sA | rAmAsti sarvadA yasya sa rAmaH parikIrttitaH || 20|| mahArAjAdhirAjai rairamyate sevyate cha yaH | svAmI cha sarvalokAnAM sa rAmaH parikIrttitaH || 21|| shriyAnandAryashiShyeNa haryAnandena nirmitA | kalyANakAriNI bhUyAda rAmanAmArthaviMshatiH || 22|| iti pratipakShibhaya~Nkara jagadguru shrIharyAndAchArya siddhashiromaNi virachitA shrIrAmArtharatnama~njUShA athavA shrIrAmanAmArthaviMshatiH sampUrNA | ## Proofread by Parashara Ranganathan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}