% Text title : Shlokas to be Recited (vaiShNava sampradAya) during Study of Shrimad Ramayanam % File name : rAmAyaNapaThanopakramopasaMhArakramaHvaiShNava.itx % Category : raama, dhyAnam, mangala % Location : doc\_raama % Transliterated by : N. Seshadri nsesha92@yahoo.in, Aruna Narayanan % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Latest update : January 21, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shlokas to be Recited during Study of Shrimad RamayanaM ..}## \itxtitle{.. shrImadrAmAyaNapaThanopakramopasaMhArakramaH vaiShNava ..}##\endtitles ## ##(Dhyana Shloka to be recited before the commencement of Parayanam)## || वैष्णवसम्प्रदायः ॥ श्रीः श्रीमते रामानुजाय नमः श्रीमते निगमान्तमहादेशिकाय नमः ॥ वैष्णवानां श्रीमद्रामायणपठनोपक्रमे अनुसन्धेयाः ध्यानश्लोकाः ॥ ॥ श्रीः ॥ रामानुज दयापात्रं ज्ञानवैराग्य भूषणम् । श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥ 1॥ लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ 2॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्म व्यामोहतस्तदितराणि तृणायमेने । अस्मद्गुरोर्भगवतोस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ 3॥ माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुळाभिरामं श्रीमत् तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ 4॥ भूतं सरश्च महदाह्वय भट्टनाथ श्रीभक्तिसार कुलशेखर योगिवाहान् । भक्ताङ्घ्रिरेणु परकाल यतीन्द्र मिश्रान् श्रीमत् पराङ्कुशमुनिं प्रणतोस्मिनित्यम् ॥ 5॥ पितामहस्यापि पितामहाय प्राचेतसादेश फलप्रदाय । श्रीभाष्यकारोत्तम देशिकाय श्रीशैल पूर्णाय नमो नमस्ते ॥ 6॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ 7॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ 8॥ ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ 9॥ कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ 10॥ वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः । शृण्वन् रामकथानादं को न याति परां गतिम् ॥ 11॥ यः पिबन् सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥ 12॥ गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ 13॥ (हनुमान् अञ्जनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ उदधिक्रमनश् चैव सीताशोक विनाशकः लक्ष्मण प्रानदाताश्च दशग्रीवस्य दर्पहा ॥) अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ 14॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ 15॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ 16॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ 17॥ यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ 18॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ॥ 19॥ चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥ 20॥ शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ 21॥ वाल्मीकि गिरि सम्भूता रामसागरगामिनी । पुनातु भुवनं पुण्या रामायण महानदी ॥ 22॥ श्लोकसारसमाकीर्णं सर्गकल्लोलसंकुलम् । काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥ 23॥ यः कर्णाञ्जलि सम्पुटैरहरहः सम्यक् पिबत्यादरात् वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु । जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम् ॥ 24॥ तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्घम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ 25॥ श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥ 26॥ वैदेही सहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 27॥ (वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोः वाय्वादिकोणेषु च । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नील सरोज कोमळरुचिं रामं भजे श्यामळम् ॥) आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ 28॥ धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि । पौरुषेचाऽप्रतिद्वन्द्वः शरैनं जहि रावणिम् ॥ 29॥ तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ 30॥ ॥ श्रीरघुनन्दन परब्रह्मणे नमः ॥ ॥ इति श्रीमद्रामायणपठनोपक्रमे अनुसन्धेयाः श्लोकाः समाप्ताः ॥ \section{shrImadrAmAyaNapArAyaNasamApanakramaH} || श्रीमद्रामायण पारायणसमापने अनुसन्धेयाः मङ्गलश्लोकाः ॥ एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ 1॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥ 2॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥ 3॥ कावेरीवर्धतां काले काले वर्षतु वासवः । श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्च वर्धताम् ॥ 4॥ स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ 5॥ (मङ्गळं भगवान् विष्णुः मङ्गळं मधुसूदनः । मङ्गळं पुण्डरीकाक्षः मङ्गळं गरुडध्वजः ॥) मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥ 6॥ वेदवेदान्तवेद्याय मेघश्यामलमूर्तये । पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् ॥ 7॥ विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः । भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ 8॥ पितृभक्ताय सततं भ्रातृभिः सह सीतया । नन्दिताखिललोकाय रामभद्राय मङ्गलम् ॥ 10॥ त्यक्तसाकेतवासाय चित्रकूटविहारिणे । सेव्याय सर्वयमिनां धीरोदाराय मङ्गलम् ॥ 10॥ सौमित्रिणा च जानक्या चापबाणासिधारिणे । संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ 11॥ दण्डकारण्यवासाय खण्डितामरशत्रवे । गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥ 12॥ सादरं शबरीदत्तफलमूलाभिलाषिणे । सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मङ्गलम् ॥ 13॥ हनुमत्समवेताय हरीशाभीष्टदायिने । वालिप्रमथनायास्तु महाधीराय मङ्गलम् ॥ 14॥ श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे । जितराक्षसराजाय रणधीराय मङ्गलम् ॥ 15॥ आसाद्य नगरीं दिव्यां अभिषिक्ताय सीतया । राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ 16॥ (विभीषणकृते प्रीत्या लङ्काभीष्ट प्रदायिने । सर्वलोक शरण्याय श्रीराघवाय मङ्गळम् ॥ भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने । जानकी प्राणनाथाय रघुनाथाय मङ्गळम् ॥) मङ्गलाशासनपरैः मदाचार्यपुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ 17॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ 18॥ ॥ इति श्रीमद्रामायण पारायण समापने अनुसन्धेयाः श्लोकाः समाप्ताः ॥ ## Encoded and proofread by N. Seshadri nsesha92 at yahoo.in, Aruna Narayanan narayanan.aruna at gmail.coM \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}