% Text title : Ramayanarahasya by Vidyaranya % File name : rAmAyaNarahasyamvidyAraNya.itx % Category : raama % Location : doc\_raama % Author : Vidyaranya (Different than Swami Vidyaranya), Comments by Venkata Subramanian % Transliterated by : Venkata Subramanian venkatasubr at gmail.com % Proofread by : Venkata Subramanian, Sunder Hattangadi sunderh at hotmail.com % Description/comments : Scholarly tratment of Gayatrimantra rahasya % Latest update : February 24, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ramayanarahasyam by Vidyaranya ..}## \itxtitle{.. rAmAyaNarahasyaM vidyAraNyakR^itam ..}##\endtitles ## shrIH || guNADhyatvaM kAraNatvaM sharaNyatvaM prakAshatA | prakAshitvaM cha nikhilairdhyeyatA cha niyantR^itA || 1|| ete brahmaguNA nityA gAyatrIpadabodhitAH | prathamena guNADhyatvaM dvitIyena cha lakShaNam || 2|| tR^itIyena sharaNyatvaM chaturthena prakAshatA | pa~nchamena padenaiva prakAshitvaM prabodhyate || 3|| ShaShThena dhyeyatA.athAntyaishchaturbhishcha niyantR^itA | shrIsa~NkShepe.api dR^ishyante mantravAchyA ime guNAH || 4|| ko nvasmin sAmprataM loka ityArabhya visheShataH | uktA guNADhyatA viShNoH shlokairaShTAdashaiH sphuTam || 5|| guNaprakaraNe.atraivApyuktAH kAraNatAdayaH | prajApatisamaH shrImAn dhAteti sraShTR^iteritA || 6|| saMhartR^itA chAtra ripuniShUdana itIritA | rakShitA jIvalokasyetyAdinA sthitikartR^itA || 7|| itthaM kAraNatA.anena shlokena pratipAditA | sarvadA.abhigataH sadbhiH samudra iva sindhubhiH || 8|| ityAdiShu sharaNyatvaM sharaNyasyAbhidhIyate | j~nAnasampanna ityatra prakAshatvaM pradR^ishyate || 9|| j~nAnatvenaiva sampanna iti j~nAnAtmateritA | no chetsarvaj~nashabdena punaruktirbhavediti || 10|| sarvaj~naH satyasandhashcha prajAnAM cha hite rataH | ityatra sthitasarvaj~napadenoktA prakAshitA || 11|| yashasvI j~nAnasampannaH shuchirvashyaH samAdhimAn | ityatra vashyashabdena bhaktavashyatvavAchinA || 12|| dhyeyatvaM cha guNo viShNorarthataH pratipAditaH | niyatAtmA mahAvIryo dyutimAndhR^itimAnvashI || 13|| ityatra vashishabdena bodhyate cha niyantR^itA | vR^ittAnte yauvarAjyAdau sUchyante ta ime guNAH || 14|| sAmAnyena guNADhyatvaM suspaShTaM tatra tatra cha | shabarIsharabha~NgAdivR^ittAnte sthitikartR^itA || 15|| dashagrIvavadhAdye tu vR^ittAnte layakartR^itA | ityAdau janmakartR^itvaM samutthApya cha vAnarAn || 16|| vibhIShaNAdivR^ittAnte sharaNyatvaM prakAshitam | nigrahAnugrahatvAbhyAmIshatvaM tasya bodhitam || 17|| ityatrArthAd.h{}dhyeyatA cha pUjitaH sarvadaivataiH | chAturvarNyaM cha loke.asmin sve sve dharme niyokShyati | ityAdiShu niyantR^itvamityarthaH sAmpradAyikaH || 18|| atredaM mAnamuktArthasampradAyaniyAmakam | prabandhAdyantayordR^iShTe gAyatryAdyantimAkShare || 19|| uktArthaviShayAchchAnyo visheShaH sAmpradAyikaH | asti guhyatamaH so.api vistareNa prakAshyate || 20|| praNamya mAdhavAraNyaM tatprAptAdupadeshataH | vyAkaromyatra gAyatrImantravarNAnpR^ithak pR^ithak || 21|| AdivarNo harervakti satyaj~nAnAdikAn guNAn | tadguNe prakR^itArthoktau brahmahetvoriti smR^iteH || 22|| sashcha satyapratij~natvaM vakti saH puMsyumAsute | vAyau j~nAne budhe satyapratij~nAyAmiti smR^iteH || 23|| parAbhibhUtisAmarthyaM vikAreNa vibodhyate | vishchakShuShi vyomni vAte paramAtmani pakShiNi || 24|| vaishye vijayasAmarthye visheShe.arka iti smR^iteH | tukAreNochyate viShNoshchakrAdyAyudhasa~NgrahaH || 25|| turAyudhe tadAdAne chore kAntAviti smR^iteH | vakti pUrvavakAro.ayaM harerabhayadAyitAm || 26|| vo bhaunivAraNe pUjye sAntve kAma iti smR^iteH | rekArastu bhagavato vakti bhaktaniShevyatAm || 27|| reshabdaH pAvake kAme bhaktasevya iti smR^iteH | NikAro brahmaNo vakti dInAnAthasharaNyatAm || 28|| NaH sharaNyakR^ipAshUrabhItipadyeShviti smR^iteH | yakAraH pUrvapAdAnto mitravishvAsavAchakaH || 29|| yastyAge nilaye kAme dAtarIshe cha dhAtari | bhItyabhAve yame mitre vishvAse.agnAviti smR^iteH || 30|| balAviShkaraNaM viShNorbhakAreNa prakAshyate | bhaH shambhau bhramaNe bhAve satvavyaktAviti smR^iteH || 31|| AshritAnandakAritvaM gakAreNAbhidhIyate | gashcha harShaprade gIte gandharvoktAviti smR^iteH || 32|| dekAreNa vakAreNa sarvapUjyatvamuchyate | dekAro dAtarichChede pUjye dAnakalatrayoH | vo bhInivAraNe pUjye sAntve kAma iti smR^iteH || 33|| syashabdenochyate viShNordInaduHkhApanodanam | syA guNe syaM bhave syastu duHkhahAnAviti smR^iteH || 34|| dhIshabdastu bhagavato dharmasthApanavAchakaH | dhIstu dharmapade dharme dhR^itij~naptyoriti smR^iteH || 35|| AdhivyAdhiharatvArthe mashcha hishchAkShare ume | mo.agnau jIve vyAdhinAshe dhAtarIndau cha mA shriyAm || 36|| histu vyAdhiparIhAre vaidye hetAviti smR^iteH | dhIshabdAchChubhasadvR^ittyorhetutvamabhidhIyate || 37|| dhIstu vidyAtmakalyANasadAchAreShviti smR^iteH | nAnAbhItyapahAritvaM yadvayenAbhidhIyate || 38|| yastyAge nilaye kAme dAtarIshe cha dhAtari | bhItyabhAve yame mitre vishvAse.agnAviti smR^iteH || 39|| viShNoratrAkhilaishvaryapradatvaM vakti naH padam | asmadarthe sarvalokashrIdAne yudhi naH padam || 40|| nA pumAn naurjalottAre netyabhAva iti smR^iteH | niHsImAbhyadhikasthAnaprAptiruktA prashabdataH || 41|| pro jaTAyAM prakR^iShTArthasthAnaprAptAviti smR^iteH | sarvalokaniyantR^itvaM choshabdenAbhidhIyate || 42|| samuchchaye chetishabdashchoshabdashcha niyantari | chastuluShke svare chore puMshchakora iti smR^iteH || 43|| sarvalokAdhipatyaM hi viShNoruktaM dashabdataH | a\- vibhUtiddhitayaishvaryamuktaM viShNordashabdataH |(pATha bhedaH) daM kalatreShu daH sarvalokAdhipa iti smR^iteH || 44|| samastaphaladAtR^itvaM yAdityantimamakSharam | yAstriyAM padapa~njaryoryaddhetau yAt phalaprade || 45|| yamityavyayamo~NkAre shobhAlakShmyoriti smR^iteH | evamete brahmaguNA gAyatrIvarNabodhitAH || 46|| prakAshyante rAmakathAsa~Ngrahe nAraderite | tattadguNapare granthe te te varNAH samuddhR^itAH || 47|| tadityasyaikadeshastu prabandhAdau samuddhR^itaH | tadyoyandhINinashcho cha varNAstvatrArdhamuddhR^itAH || 48|| kechidvarNAstvekadeshe rahasye chAtmabhUddhR^itAH | vAntAt pUrvo varNa iti nAnto taH padamityapi || 49|| sa jagAma vanaM vIra ityatraiva sa uddhR^itaH | virAdhaM rAkShasaM hatvetyatra vishcha samuddhR^itaH || 50|| khaDga cha paramaprItastUNI chetyatra tuH kR^itaH | vasatastasya rAmasyetyAdigranthe va uddhR^itaH || 51|| sa~Ngato vAnareNeti sthale rekAra uddhR^itaH | hanumadvachanAchchaiva sugrIveNeti tatra NaH || 52|| sugrIvAyetyatra pade yaMvarNasyArdhamuddhR^itam | utsmIyatvetyasya pUrvaM bhakArashcha samuddhR^itaH || 53|| tato.agarjaddharivara ityatraiva vibhAti gaH | abhiShichyetyuttaratra vo.asti dekArapUrvakaH || 54|| bharatasyAntikaM rAma ityatra syeti chAkSharam | ekadeshena dhIkAraH sudhArmika iti sthale || 55|| nirAmayo hyarogashchetyatra mashcha hikArayuk | nAryashchAvidhavetyatra dhIshabdashchaikadeshataH || 56|| na chAgnijaM bhayaM ki~nchiditi shloke tu yadvayam | nagarANi cha rAShTrANItyatra naH padamuddhR^itam || 57|| ashvamedhashatairiShTvetyAdishloke pra uddhR^itam | chovarNastvekadeshena chAturvarNyamiti sthale || 58|| dashavarShasahasrANItyakSharopAnta uddhR^itaH | samuddhR^itaM prabandhAnte gAyatrIcharamAkSharam || 59|| vAlmIkiratra sidhdArthAn vyAchakAra suvistaram | pUrNaM rAmAyaNaM shlokaishchaturviMshatsahasrakaiH || 60|| shloko.ayaM tapa ityAdistatprabandhasya chAdimaH | supratiShThita ityantaM shrImadrAmAyaNaM viduH || 61|| pratishlokasahasrAdau mantravarNAH samuddhR^itAH | chaturviMshatsahasrANAmAdyashlokAH pR^ithak pR^ithak | krameNa darshayiShyante gAyatryakSharagarbhitAH || 62|| (gAyatrImantra akSharANAM(varNAnAM) shrImad vAlmIkirAmAyaNe pradarshitAH) shrImad bAlakANDe prathamasargAdau \- 1\-1\-1 tapaHsvAdhyAyanirataM tapasvI vAgvidAM varam | (atra takAraH gAyatrI prathamAkSharam\- ta) nAradaM paripaprachCha vAlmikirmunipu~Ngavam || shrImad bAlakANDe triMshe sarge \-1\-30\-18(19) sa tena paramAstreNa mAnavena samAhataH | (atra sakAra gAyatrI dvitIyakSharaM \-sa) sampUrNaM yojanashataM kShiptaH sAgarasamplave || shrImad bAlakANDe triShaShTitame sarge \-1\-63\-3 \-4 vishvAmitro mahAtejA bhUyastepe mahAtapAH | (atratR^itIyAkSharaM \-vi) tataH kAlena mahatA menakA paramApsaraH || ayodhyA kANDe chaturdashe sarge \-2\-14\-36 chaturashvo rathaH shrImAn nistriMsho dhanuruttamam | (atrachaturthAkShraM \- tu) vAhanaM narasaMyuktaM ChatraM cha shashisannibham || ayodhyA kANDe chatushchatvAriMshe sarge\- 2\-44\-5 vartate chottamAM vR^ittiM lakShmaNo.asmin sadA.anaghaH | (atragAyatryA pa~nchamAkSharaM \-va) dayAvAn sarvabhUteShu lAbhastasya mahAtmanaH || ayodhyA kANDe ekasaptatitame sarge \-2\-71\-33 dvAreNa vaijayantena prAvishachChrAntavAhanaH | (atrare iti ShaShTAkSharaM \- re) dvAHsthairutthAya vijayaM pR^iShTastaiH sahito yayau || ayodhyA kANDe ekonashatatame sarge \-2\-99\-25 uTaje rAmamAsInaM jaTAmaNDaladhAriNam | (atraprathame pAde saptamAkSharaM \- Na) taM tu kR^iShNAjinadharaM chIravalkalavAsasam || AraNya kANDe dvAdashe sarge 3 \-12\-4 te vayaM vanamatyugraM praviShTAH pitR^ishAsanAt | (atraaShTamAkSharaM \- yaM) draShTumichChAmahe sarve bhagavantaM nivedyatAm || AraNya kANDe saptachatvAriMshe sarge 3\-47\-10 mama bhartA mahAtejA vayasA pa~nchaviMshakaH | (atranavamAkSharaM \- bha) aShTAdasha hi varShANi mama janma na gaNyate || shrImatkiShkindhA kANDe chaturthe sarge 4\-4\-3 tataH paramasaMhR^iShTo hanumAn plavagarShabhaH | (atra dashamAkSharaM \-ga) pratyuvAcha tato vAkyaM rAmaM vAkyavishAradaH || shrImatkiShkindhA kANDe ekatriMshe sarge 4\-31\-1 sakAminaM dInamadInasattvaM shokAbhipannaM samudIrNakopam | (atra gAyatryA ekAdashAkSharaM \- de) narendrasUnurnaradevaputraM rAmAnujaH pUrvajamityuvAcha || shrImatsundarakANDe prathamasargAdau 5\-1\-1 tato rAvaNanItAyAH sItAyAH shatrukarshanaH | (atragAyatryA dvAdashAkSharaM\- va) iyeSha padamanveShTuM chAraNAcharite pathi || shrImatsundarakANDe saptaviMshe sarge trijaTAsvapne 5\-27\-13 tatastasya nagasyAgre AkAshasthasya dantinaH | (atragAyatryA trayodashAkSharaM \- sya) bhartrA parigR^ihItasya jAnakI skandhamAshritA || shrImatsundarakANDe ShaTchatvAriMshe sarge 5\-46\-10 nAvamAnyo bhavadbhishcha harirdhIraparAkramaH | (atragAyatryA chaturdashAkSharaM \- dhI) dR^iShTA hi harayaH sarve mayA vipulavikramAH || shrImadyuddhakANDe prathamasargAdau 6\-1\-1 shrutvA hanumato vAkyaM yathAvadabhibhAShitam | (atragAyatryA pa~nchadashAkSharaM \-ma) rAmaH prItisamAyukto vAkyamuttaramabravIt || shrImadyuddhakANDe aShTAviMshesarge 6\-28\-26 \-27 rAvaNaM prati shukaH rakShogaNaparikShipto rAjA hyeSha vibhIShaNaH | (atragAyatryA ShoDashAkSharaM \- hi) shrImatA rAjarAjena la~NkAyAmabhiShechitaH || shrImadyudhdakANDe pa~nchAshesarge nAgapAshavimochanasamaye 6\-50\-40 tejo vIryaM balaM chauja utsAhashcha mahAguNAH | (atragAyatryAHsaptadashAkSharaM \-dhI (dhi)) pradarshanaM cha buddhishcha smR^itishcha dviguNaM tayoH || shrImadyudhdakANDe aShTaShaShTitamesarge 6\-68\-1 kumbhakarNaM hataM dR^iShTvA rAghaveNa mahAtmanA | (atragAyatryAHaShTAdashAkSharaM \-ya (yo)) rAkShasA rAkShasendrAya rAvaNAya nyavedayan || shrImadyudhdakANDe ekAshItitamesarge 6\-81\-1 vij~nAya tu manastasya rAghavasya mahAtmanaH | (atragAyatryAH ekonaviMshatitamAkSharaM\- ya) sannivR^ityAhavAttasmAtpravivesha purIM tadA (tataH) || shrImad yudhdakANDe dvAdashashatatamesarge 6\-112\-25 (gItApres 6\-111\-100) maraNAntAni vairANi nirvR^ittaM naH prayojanam | (atragAyatryAH viMshatitamAkSharaM \-naH) kriyatAmasya saMskAro mamApyeSha yathA tava || uttarashrIrAmAyaNe prathamasargAdau 7\-1\-1 prAptarAjyasya rAmasya rAkShasAnAM vadhe kR^ite | (atragAyatryAHekaviMshAkSharaM \- pra) AjagmU R^iShayaH sarve rAghavaM pratinanditum || uttarashrIrAmayaNe dvAviMshesarge 7\-22\-7(8) tataHprAchodayatsUtastAnhayAnnudhiraprabhAn | (atra gAyatryAH dvAviMshAkSharaM\- cho) prayayau bhImasannAdo yatra rakShapatiH sthitaH || uttarashrIrAmAyaNe ekachatvAriMshAdau 7\-41\-1 visR^ijya cha mahAbAhuH R^ikShavAnararAkShasAn | (atragAyatryAH trayoviMshAkSharaM \-da) bhrAtR^ibhiH sahito rAmaH pramumoda sukhaM sukhI || uttarashrIrAmAyaNe ShaTsaptatita,esarge 7\-76\-27 \-28 brAhmaNasya cha dharmeNa tvayA vai jIvitaH sutaH | (atragAyatryAHchaturviMshAkSharaM \-yA) uShyatAM chaiva rajanIM sakAshe mama rAghava || (shrIgovindarAja bhAShye trayoviMshAkSharam) prabandhAntashlokaH lAbhasteShAM jayasteShAM kutasteShAM parAbhavaH | yeShAmindIvarashyAmo hR^idaye supratiShThitaH || chaturviMshatsahasrANAmAdyAH shlokA ime kramAt | eShu shlokeShu dR^ishyante mantravarNA yathAkramam || dR^ishyate cha prabandhAnte mantrAntavya~njanAkSharam | tasmAdidaM tvAdikAvyaM gAyatrIM mahatIM viduH || ityetadAdikAvyArtharahasyaM sAmpradAyikam | 1 vidyAraNyamunIndreNa darshitaM viduShAM mude || 2 || iti paramahaMsaparivrAjakaparivR^iDhena mAdhavAraNyamunivaradayAlabdhabodhena shrIvidyAraNyamunIshvareNa prakAshitaM shrImadrAmAyaNarahasyaM sampUrNam || [1 ka | \-vidyAraNyamunnirbrahmavidA prAkAshayanmudA || pAThAntaram 2 kha.| \-gAyatryAH shrutimAturarthamakhilaM pratyakSharaM vyAkaro\- dekaikasya sahasramArachitavA~NgranthAshcha rAmAyaNe | prAloDyAkhilavedasAramasakR^idyattArakaM brahma tad rAmo viShNurahasyamUrtiriti yo vij~nAya valmIkabhUH || (adhikaH pAThaH ) || shrIgaNeshAya namaH || || shrIrAmajayam || ## Srimad Valmiki Ramayanam (##shrImad vAlmIkIrAmAyaNaM##) has 24000 verses(##shlokAH##).In his commentary Sri Maheshwarathirtha says as ##\ldq{}atha chaturviMshatyakSharagAyatryAkhyaparabrahmavidyAvilAsabhUtaM rAmAyaNaM chaturviMshatisahasraiH shlokaishchakAra | tadidaM vyAkriyate tapaH svAdhyAyetyAdiH gAyatrIvarNasahitashlokasa~NketaH chaturviMshatisa~NkhyAkA gAyatrIvarNasaMyutAH | ye shlokAH santi tAnatra vilikhAmi yathAkramam || shloke cha pratisAhasraM prathame prathame kramAt | gAyatryAkSharamekaikaM sthApayAmAsa vai muniH || gAyatryAstrINi chatvAri dve dve trINyatha ShaT kramAt || chatvAri saptakANDeShu sthApitAnyakSharANi tu ||\rdq{}## The Gayatri Mantra itself is an essence of vedas and the 24 letters are the starting of every thousand shlokas of Srimad Valmiki Ramayanam and this is well known. Equally popular is Gayatri Ramayanam which lists 24 shlokas from Valmiki Ramayanam.Sri Govindaraja Swami in his commentary mentions 23 verses which are different from those mentioned in Gayatri Ramayanam (probably this is based on the version of ramayanam in southern version(s). In the journal of Sri ShankaraGurukulam, Srirangam, had published a work by name ``Ramayanarahasya'' of one Vidyaranya, disciple of Madhavaranya in 1941. This Sri Vidyaranya is different from the famous Sri Vidyaranya who was the pontiff of Sri Sringeri Pitha ( who composed Panchadashi and other vedanta literature). The Ramayanarahasya has 90 shlokas in total. Sri Vidyaranya explains as follows: 1) In verses 1 to 18 the qualities implied by the syllables of Gayatri mantra. In verses 1 to 4, the brahma gunas (##brahma guNAH##) of the words of the gayatri mantra (##gAyatrIpadabodhitAH##).They are ##1)guNADhyatvaM 2)kAraNatvaM 3)sharaNyatvaM 4)prakAshatA 5)prakAshitvaM 6) dhyeyatA ## and in last 4 letters ##niyantR^itA## | These qualities are described in the verses of 1st sarga of Balakanda, known as ##saMkSheparAmAyaNaM## or, ##bAlarAmAyaNaM## or, ##mUlarAmAyaNaM## or ##nAradavAkyaM##.These qualities of gayatri are brought out in verses 1 to 18 of 1st sarga of Balakanda and in verses 1 to 18 of Ramayanarahasya. 2) ##1)guNADhyatvaM## - is explained with reference to ##saMkSheparAmAyaNaM##. The verses 2 to 18 of 1st sarga explain in detail the quality of) ##guNADhyatvaM##.Similarly the other qualities are explained in verses 12,15 etc. 3) In verses 19 to 48, the qualities implied by each of the 24 letters of Gayatri Mantraare explained in the 1st sarga of Balakanda .As a ready reference they are listed below ## gAyatrImantrAkSharaM guNaM ta(tat) satyaj~nAnAdi (satyaM j~nAnaM anantaM-svarUpalakShaNaM ) sa satyapratij~natvaM vi parAbhibhUtisAmarthyaM tu shrIviShNoH chakrAdyAyudhasaMgrahaH va shrIbhagavata abhayadAyitA re shrIbhagavataH bhaktaniShevyatA (bhaktasevyatA) Na brahmaNaH dInAnAthasharaNyatA ya shrIbhagavataH mitravishvAsaH bha shrIbhagavataH balAviShkaraNam ga AshritAnandakAritvaM de sarvapUjyatvam va sarvapUjyatvam sya bhagavataH dInaduH khApanodanam dhI bhagavataH dharmasthApanam ma bhagavataH AdhivyAdhiharatvam hi bhagavataH AdhivyAdhiharatvam dhi shubhasadvR^ittyoH hetutvaM ya nAnAbhItyapahAritvam ya nAnAbhItyapahAritvam naH bhagavataH akhilaishvaryapratvam pra niHsImAbhyadhikasthAnaprAptiH cho sarvalokaniyantR^itvam da sarvalokAdhipatyam (vibhUtiddhityaishvaryam) ya samastaphaladAtR^itvam ete brahmaguNAH## - These qualities are explained with ##smR^iti pramANam## by SRI VIDYARANYA In verses 48 to 62 ,the occurrence of all these 24 letters of Gayatri Mantra in ##saMkSheparAmayaNam## is explained. The letter sa is in verse in the first half of verse 23 ##sa jagAma vanaM vIraH pratij~nAmAnupAlayan |##. Similarly the presence of other letters in other verses from 2 to 100 of first sarga are explained. Afterwards, the 24 verses from all the ##saptakANDAni## (from all the 7 Cantos) ,where the letters occur sequentially are mentioned. They are in agreement with the shlokas given in ##shrImadgovindarAjIyavyAkhyA \- shrIrAmAyaNabhUShaNaM##. These 24 verses are different from those in Gayatri Ramayanam, which is popular. In gayatri Ramayanam, the letters occur in the beginning of each verse,whereas in Ramayanarahasya the letters occur in the body of the verse, and not necessarily in the beginning of the verse. These 24 verses also are called as or quoted as ##gAyatrIrAmAyaNaM##. This is another version of GAYATRI RAMAYANAM ##gAyatrIrAmAyaNaM##. Valimki Ramayanam is uttama kAvya ,which is called as ##suhR^id saMhitA\, kAntA saMhitA\, itihAsaM\, AdikAvyaM##. In Ramayana, there are hidden meanings(##vya~NgyArtha##) - ##padavya~NgyArtha\, vAkyavya~NgyArtha\, prabandhavya~NgyArtha##. Although Ramavatara is ##martyAvatAra manuShyAvatAra## of ##brahman##, Ramayana (##rAmAyaNa##) brings out or explains the paratattva of tAraka brahma shrIrAma -sad kAvya also. From Ramayanarahasya, the esoteric of gayatri mantra can be understood by ordinary persons who do not have the advantage of knowledge of ##vedAnta## or ##vya~NgyArtha## or ##gUDhArtha## in kAvya. Encoded by Venkata Subramanian venkatasubr at gmail.com Proofread by Venkata Subramanian, Sunder Hattangadi sunderh at hotmail.com Commentary by Venkata Subramanian \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}