% Text title : Ramayana Sarasangraha Raghuvira Stavah by Neelakantha Dikshita % File name : rAmAyaNasArasangraharaghuvIrastavaH.itx % Category : raama, nIlakaNThadIkShita % Location : doc\_raama % Author : Nilakantha Dikshitar % Latest update : March 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ramayana Sarasangraha Raghuvira Stavah ..}## \itxtitle{.. रामायणसारसङ्ग्रहरघुवीरस्तवः ..}##\endtitles ## वेधोवितीर्णविशदान्नविवर्ततां स्वा\- मप्रस्मरन् रघुपते कुलतन्तुमस्य । मन्ये ररक्षिय विभीषणमप्रमत्तो निःशेषयन्नपि कुलं रजनीचराणाम् ॥ 1॥ यज्ञं ररक्षिथ मुनेर्यदि कौशिकस्य यज्ञात्मनस्तव तु तां विदुरात्मरक्षाम् । कीर्ति यदीच्छसि कृतार्थय मामनाथं काकुत्स्थ वीर करुणामसृणैरपाङ्गः ॥ 2॥ आरोपितं प्रथममेव धनुः पुरारे\- र्यन्निष्क्रयं निगमवाच उदाहरन्ति । आप्तैव भूमितनयाप्यनपायिनी ते मानुष्यकाभिनयमात्रमिदं तदूहे ॥ 3॥ तेजोनिधौ त्वयि समुद्र इवोदबिन्दु\- स्तेजो यदि स्वयमलीयत भार्गवस्य । किं तावता त्वयि रघूद्वह पूर्णमासीत् किं त्वेष तापसवटुः कृपणो बभूव ॥ 4॥ राज्याभिषेचनविधिः शिरसि प्रसक्तः पित्राज्ञया परिहतोऽप्यसकृत्त्वयायम् । काकुत्स्थ पर्यवसितस्तव पादुकायां कीर्तिस्तु धीर इति पूरयति त्रिलोकीम् ॥ 5॥ आज्ञा गुरोरहृदयामपि साधयिष्यन् सत्यव्रतप्रियतया विपिनं गतस्त्वम् । ब्रह्मार्पणोपहृतकर्मफलोऽपि लोकै\- र्गृह्णीय नाहमिति किं मुनिमात्थ मिथ्या ॥ 6॥ शत्रोः खसारमुपलब्धवतः स्फुटं प्राक् शङ्के तवाजनि कियानयमित्यवज्ञा । नो चेच्चतुर्दशसहस्रिकया भटानां प्राप्तं द्विषं व्यजयथाः कथमेक एवम् ॥ 7॥ नेतुस्तवापि जगतामभवत् कदाचि\- न्नेता विराध इति नाथ यथा तथैव । व्यामोहयन्नपि जगन्निजमायया त्वं व्यामोहितोऽसि हरिणेन हिरण्मयेन ॥ 8॥ तत्तत्फलः स स विधिः सकलास्तु लोकाः स्वात्मानुचिन्तनवतः सुलभा भुवीति । व्यक्तं जटायुषि चिराद्दिवमेव सर्वां काकुत्स्थ लब्धवति ते घटितामपाङ्गैः ॥ 9॥ हत्वा कबन्धमटवीमभिपर्यटन् य\- च्छ्रान्तः क्षुधा बुभुजिषे सदने शबर्याः । त्वय्येकमात्रकबलार्पणजं फलं वा भुङ्क्तामियं कथमलं न जगन्ति यस्य ॥ 10॥ मर्त्यात्मतामभिनिनीषसि चेतवस्तु मर्त्येषु किं भुवि न सन्ति परावरज्ञाः । बोद्धुं स्वतोऽपि निलयं तदरेर्विनैव दैन्यं रघूद्वह कियत्कियदन्वकार्षीः ॥ 11॥ एकेन सप्त च तरूनिषुणापविध्यन् पादाञ्चलेन दशयोजनमस्थि धून्वन् । मथ्नन् सुतं मुरपतेरपि लीलयैव किं मन्यसे मनुजता प्रकटीकृतेति ॥ 12॥ प्रस्थापिता मृगयितुं रविजेन सीतां दूताः समं रघुकुलोद्वह यद्यपीमे । भारस्तथापि निहितो भवताञ्जनेये कस्तां परां चितमबैतु परः शिवांशात् ॥ 13॥ दृष्ट्वाभिलप्य परितोष्य च सेवया त्वं नाबोधि यत्सुखमबोधि तदात्मतत्वम् । यद्दर्शनोद्यमत एव हनूमता तां त्वत्तोऽपि सेव्यचरणां क्षितिजामुपासे ॥ 14॥ उत्तीर्य सिन्धुमुपलभ्य सुतामवन्याः निर्दग्धशात्रवपुरो निहतारिसैन्यः । ब्रह्मास्त्रतोऽपि हनुमानभवन्न बद्धः किं विश्वमातृभजनात्परतोऽपि बन्धः ॥ 15॥ नित्यं सुषुप्तिषु परिष्वजसे न राम भूतानि किं निखिलभूतगृहाशयस्त्वम् । आसाद्य तत्प्रकटमर्थमवाप कीर्ति\- माचन्द्रतारविमलामनिलात्मजन्मा ॥ 16॥ सिन्धुं विशोषयितुमाददिषे किलेषुं प्रज्वालिते शयनवेश्मनि पावकेन । कान्तासखः क्व विहरिष्यसि तात पश्चा\- दित्थं हि नाम धिषणां जहति स्मरान्धाः ॥ 17॥ स्वैरं तरन्त इतरानपि तारयन्ति प्राञ्चस्त्रिलोकगुरवो गतशोकहर्षाः । इत्याहुरागमविदो यदिदं त्वदीये सेतौ निरैक्षिषि चिराय महोपलेषु ॥ 18॥ त्वामेव नाथमुपयातयतोररातेः सोदर्ययोः सममविन्दत राज्यमेकः । अन्या तु निष्करुणमेव विरूपितासी\- दीदृग्विधानि हृदयानि महेश्वराणाम् ॥ 19॥ हस्ते विलग्नमपि रावणमाद्ययुद्ध देवो मुमोच दययेति परिष्टुवन्ति । त्वां बालिशास्तनुभृतो न तु तेऽवयन्ति निःशेषराक्षसवधाभिनिवेशरौक्ष्यम् ॥ 20॥ नागास्त्रबन्धपरुषां स्मर नाथ वेला कीदृग्व्यथा तव तदास कियद्विधेति । नित्या दशा चलति सा भवन्धितो मे ज्ञातव्यथे सकरुणे किमितो वदेयम् ॥ 21॥ सभ्रातृबान्धवसुतं सबलं सभृत्यं लङ्केश्वरं त्वयि जिघांसति लब्धबोधः । आगः प्रमार्ष्टुमविचार्य वरार्पणोत्थं स्वास्त्रं गतस्तमवधीत्स्वयमेव वेधाः ॥ 22॥ अग्नौ विशेति शबरीशरभङ्गयोर्य\- दाज्ञामवास्त्वमनिषिध्य गिरापि किंञ्चित् । दृष्टा ततो रघुपते दयिता त्वयापि ज्वालाकलापजटिलं ज्वलनं विशन्ती ॥ 23॥ अब्जैव सा प्रथमतो धरणेस्ततोऽभू\- ज्जाता ततो ज्वलनतोऽपि यतस्तदूहे । सर्वागमान्तपरिघुष्टसदाख्यमूर्त\- भूतत्रयावतरणादभवत्सतीति ॥ 24॥ दत्तां पुरैव जनसंसदि पाटुकायै राज्यश्रियं पुनरुपेत्य यदग्रहीस्त्वम् । दत्तापहाररसिकेन ततस्त्वयैषा दत्तापि देहिषु मृषैव रघूद्वह श्रीः ॥ 25॥ दाता बभूविथ कपीन्द्रविभीषणाभ्यां स्वं स्वं पदं त्वमनुमत्य यतस्ततोऽहम् । मह्यं मदीयमपि तात्त्विकमेव रूपं किञ्चित् प्रदर्श्य भज कीर्तिमिति स्तुवे त्वाम् ॥ 26॥ मिथ्यापवादकलयापि विहाय शुद्धः सद्यः प्रियां सुदृढमात्मनि सम्प्ररूढे । स्वामिन् जगज्जनयितृत्वमृषापवादे स्मरं प्रवर्तयसि किं भवमीदृशं नः ॥ 27॥ लङ्कारणोपहृतराक्षसराजकोऽसौ विप्रार्भकं तु कमपि त्वयि लिप्समाने । प्रातिस्विकं प्रतिनिधिं पुनराचकाङ्क्ष कालस्तपस्विनमहो वृषलं कठोरः ॥ 28॥ प्रान्ते क्वचिद्धिमगिरेर्हिमवर्षदग्धे प्राप्तं श्रमेण महता भरतेन राज्यम् । पश्यन् भुवं च लवणस्य कनिष्ठलब्धां सौमित्रिरैहत न राज्यकथां सुमेधाः ॥ 29॥ प्राचेतसग्रथितकाव्यनिवेद्यमान\- निःसीमभव्यचरितापि भवन्निदेशात् । या प्रत्ययाय यतते स्म सतां समक्षं साविन्दत प्रकृतिमेव सुता धरण्याः ॥ 30॥ प्रस्थाप्य भूमितनयां परमं पदं प्राक् सौमित्रिमप्यनुपदं भुजगावतारम् । सद्यस्त्यजन्निव दिवं गमयन्नुपायात् सज्जीचकर्थ शयनीयमिति प्रतीमः ॥ 31॥ द्यौरर्पिता खगवराय महोपकर्त्रे दत्तं पदं तदधिकं विषयाश्रितेभ्यः । नामापि ते सकृदकीर्तयते तु मह्यं सायुज्यमेव रघुपुङ्गव दातुमर्हम् ॥ 32॥ सत्यप्रियाय शरणागतवत्सलाय सर्वापदां प्रशमनाय सकृत्प्रपत्त्या । श्रीरामनामपरिपूतजगत्त्रयाय सीतासखाय पुरुषाय नमो नमस्ते ॥ 33॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभ\-श्रीकण्ठमतप्रतिष्ठापनाचार्य\- चतुरधिकशतप्रबन्धनिर्वाहक श्रीमन्महाव्रतयाजि\- श्रीमदप्पय्यदीक्षितसोदर्य\-श्रीमदाञ्चादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसम्भवेन श्रीनीलकण्ठदीक्षितेन विरचितासु कृतिषु रामायणसारसङ्ग्रहरघुवीरस्तवः समाप्तः ॥ ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}