श्रीरामभद्रमङ्गलाशासनम्

श्रीरामभद्रमङ्गलाशासनम्

शरणागतसन्त्राणनिपुणाय महात्मने । अयोध्याजनभाग्याय रामभद्रायमङ्गलम् ॥ १॥ कौसल्यानन्दकन्दाय कल्याणगुणसिन्धवे । शरण्याय वरेण्याय रामभद्राय मङ्गलम् ॥ २॥ कौशिकाख्यमहायोगिसन्देशसफलीकृतौ । कृतिने नतितुष्टाय रामभद्राय मङ्गलम् ॥ ३॥ वैदेहीवदनाम्भोजलोलम्बायितचेतसे । भद्राणामपि भद्राय रामभद्राय मङ्गलम् ॥ ४॥ गौतमाश्रमसाफल्यनिदानपदपांसवे । दाशकीशादिमित्राय रामभद्राय मङ्गलम् ॥ ५॥ महापातकनिर्मुक्तिहेतुसेतुविधायिने । शिक्षितासुरजालाय रामभद्राय मङ्गलम् ॥ ६॥ विभीषणपरित्राणसंहृष्टमनसेऽनिशम् । प्राप्तसीताय रामाय रामभद्राय मङ्गलम् ॥ ७॥ प्राप्तराज्याय रामाय भरताभीष्टदायिने । सर्वबन्धुसमेताय रामभद्राय मङ्गलम् ॥ ८॥ श्रीनिवासयतीन्द्रोक्तं सीतावल्लभमङ्गलम् । ये पठन्ति महात्मानस्तेषां भूयात्तु मङ्गलम् ॥ ९॥ इति श्रीरामभद्रमङ्गलाशासनं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : rAmabhadramangalAshAsanam
% File name             : rAmabhadramangalAshAsanam.itx
% itxtitle              : rAmabhadramaNgalAshAsanam
% engtitle              : rAmabhadramangalAshAsanam
% Category              : raama, rAmAnujasampradAya, mangala
% Location              : doc_raama
% Sublocation           : raama
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org