% Text title : Shri Rama Stuti by Brahma % File name : rAmabrahmastutiH.itx % Category : raama % Location : doc\_raama % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From stotrArNavaH % Latest update : September 12, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Rama Stuti by Brahma ..}## \itxtitle{.. brahmakR^itA shrIrAmastutiH ..}##\endtitles ## tato hi दुर्मना रामः श्रुत्वैव वदतां गिरः । दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥ 1॥ ततो वैश्रवणो राजा यमश्चामित्रकर्शनः । सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ॥ 2॥ षडर्धनयनः श्रीमान् महादेवो वृषध्वजः । कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ 3॥ एते सर्वे समागम्य विमानैः सूर्यसन्निभैः । आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ॥ 4॥ ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् । अब्रुवन्स्त्रिदशश्रेष्ठा राघवं प्राञ्जलिं स्थितम् ॥ 5॥ कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां प्रभुः (वरः) | उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥ 6॥ कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे । ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ॥ 7॥ त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः । रुद्राणामष्टमो रुद्रः साध्यानामपि (सि)पञ्चमः ॥ 8॥ अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी । अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ॥ 9॥ उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा । इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ॥ 10॥ अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः । आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ॥ 11॥ योऽहं यस्य यतश्चाहं भगवान् प्र(तत्)ब्रवीतु मे । इति ब्रुवाणं काकुत्स्थं ब्रह्मा लोकपितामहः ॥ 12॥ अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम । भवान्नारायणो देवः श्रीमांश्चक्रधरो हरिः ॥ 13॥ एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् । अक्षरं ब्रह्म सत्त्वं त्वं (सत्यं च)त्वं मध्येऽन्ते च राघव ॥ 14॥ लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः । शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ॥ 15॥ अजितः खड्गभृद्विष्णुः कृष्णश्चैव बृहद्बलः । सेनानीर्ग्रामणीश्च त्वं त्वं बुद्धिस्त्वं क्षमा दया ॥ 16॥ प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः । इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रथाङ्गभृत्(रणान्तकृत्) ॥ 17॥ शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः । सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ॥ 18॥ त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः । सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥ 19॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तप । प्रभवं निधनं वा ते न विदुः को भवानिति ॥ 20॥ दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च । दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥ 21॥ सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥ 22॥ अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगैः । त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान् ॥ 23॥ अहं ते हृदयं राम जिह्वा देवी सरस्वती । देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणा प्रभो ॥ 24॥ निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा । संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥ 25॥ जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण ॥ 26॥ त्वया लोकाः समाक्रान्ताः पुराणे विक्रमैस्त्रिभिः । महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ॥ 27॥ सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः । वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥ 28॥ तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर । निहतो रावणो राम प्रविष्टो(प्रहृष्टो) दिवमाक्रम ॥ 29॥ अमोघं बलवीर्यं ते न ते मोघः पराक्रमः । अमोघं दर्शनं राम न च मोघस्तव स्तवः ॥ 30॥ अमोघास्ते भविष्यन्ति भक्तिमन्तस्तु ये जनाः । ये त्वां देव ध्रुवं प्राप्ताः पुराणपुरुषोत्तमम् ॥ 31॥ प्राप्नुवन्ति सदा कामानिह लोके परत्र च । इममार्षं स्तवं नित्यमितिहासं पुरातनम् । ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ 32॥ इति श्रीब्रह्मकृता रामस्तुतिः सम्पूर्णा । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}