श्रीरामचन्द्राष्टकम्

श्रीरामचन्द्राष्टकम्

येन नान्दीमुखं नीतान्यागामिन्या रणश्रियः । जानकीस्तनकुम्भाभ्यां लक्षितं लक्ष्मणेन च ॥ १॥ जागरूकं जगत्त्राणे महस्तज्जयि जायताम् । वन्दामहे च वीर्यं रावणद्वेषिणः प्रभोः ॥ २॥ (वयं वीर्यं) अद्याप्याधुष्यते घौषैर्बद्धसेतोर्यदम्बुधेः । चित्रं चरित्रं वीरस्य तस्य किं वर्णयाम्यहम् ॥ ३॥ यस्य कीर्तिं निकृन्तैरप्यास्यैरख्यदरिः स्वयम् । हनूमत्प्रमुखैर्वी रैरुर्व्यां दिव्यैर्जनैर्दिवि । परिवारितमव्याद्वः प्राभवं रावणद्रुहः ॥ ४॥ धनुषि निहितपारं वामहस्ताम्बुजेन प्रगुणितमदबाणं पाणिना दक्षिणेन । निभुवनकमनीयस्निग्धकं त्रिप्रवाहं भजत भजत भावं मैथिलीप्राणबन्धोः ॥ ५॥ विलङ्घ्योऽपि भीमं महाम्भोधिमेकं दयाम्भोधिरन्योऽप्यलङ्घयोऽङ्गजस्य । स लङ्कापुरीवीरभङ्गावतारः । चिरं गाहतां मे गिरं कैटभारिः ॥ ६॥ रचिता रसनिर्भरैर्गिरामिति रामायणनायकस्तुतिः । विजयाय चिरं विजृम्भतां विदुषाम् मोदवहा सदा भुवि ॥ ७॥ कृष्णकेलिशुकभक्तिकन्दलिं पुष्णकी भुवनभक्तिभूमिषु । कृष्णजां रघुकुलेन्दुसौरभे मुष्णती हृदयमेक (?) श्रुतेः ॥ ८॥ इति श्रीरामचन्द्राष्टकं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Shri Ramachandra Ashtakam 06 08
% File name             : rAmachandrAShTakam2.itx
% itxtitle              : rAmachandrAShTakam 2 (yena nAndImukhaM nItAnyAgAminyA raNashriyaH)
% engtitle              : rAmachandrAShTakam 2
% Category              : raama, aShTaka
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : prakIrNastotrANi Stotrarnavah Ed. T.Chandrasekharan 1961 From stotrArNavaH 06-08
% Indexextra            : (Scan)
% Latest update         : March 27, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org