श्री रामचन्द्राष्टकम्

श्री रामचन्द्राष्टकम्

श्रीरामचन्द्र भगवन् करुणाम्बुराशे श्रीराघवेन्द्र परिपावनचारुमूर्ते । मारोपमाङ्ग शरणप्रद रावणारे संरक्ष मां शुभद मान्यमते महात्मन् ॥ १॥ सीतापते दशरथात्मज धर्मसिन्धो दीप्ताकृते परशुराममदान्त्यहेतो । वातात्मजादि कपिवीर सुपूज्यमूर्ते प्रीत्या प्रसीद कुशलवप्रियतात वत्सी ॥ २॥ भाग्यप्रदं भरतसोदरमप्रमेयं सुग्रीवसख्यमजितं कनकाम्बराढ्यम् । भर्ग्गेन्दुनेत्रमतिमोहनदिव्यरूपं त्यागोज्ज्वलं भज दिवाकरवंशरत्नम् ॥ ३॥ तारेशबिम्बवदनं सरसीरुहाक्षं तारेशमोक्षदमुदारमतिं सुभद्रम् । मारीचदानवहरं सजलाभ्रवर्ण्णं वीर्याम्बुधिं भयहरं कलयामि रामम् ॥ ४॥ क्षत्रियवंशतिलकाम्बुजनाभ जेता शत्रुघ्नसोदर विभो महनीयकीर्ते । धात्रीपते शिवद पालय सर्वथा मां रात्रिञ्चरप्रशमनाश्रितकल्पशाखी ॥ ५॥ भूमीसुताहृदयपङ्कजवासमार्यं भूमीसुरालिविनुतं रघुवंशदीपम् । सौम्यं प्रसिद्धचरितं परिशोभिताङ्गं सुस्मेरवक्त्रकमलं कलये धरेशम् ॥ ६॥ मोदप्रदं सुकृतवारिनिधिं प्रसन्नं श्रीदायकं शुभकरं मुनिवृन्दवन्द्यम् । हृद्यं विभीषणनुतं करुणार्द्रनेत्रं पादारविन्दयुगलं तव नौमि रामम् ॥ ७॥ भूपाल शैवधनुखण्डन ताटकारे सम्पूज्यपन्नगधरप्रिय देहि भक्तिम् । चापास्त्रहस्तमहिताशय दिव्यमूर्ते मां पाहि भासुर सदा कुरु मङ्गलं मे! ॥ ८॥ श्रीरामचन्द्राय नमः । इति डाॅ ई.जि. जनार्द्दनन् पोट्टिविरचितं श्रीरामचन्द्राष्टकं सम्पूर्णम् । Composed by E. G. Janarddanan Potti
% Text title            : Ramachandra Ashtakam 3
% File name             : rAmachandrAShTakam3.itx
% itxtitle              : rAmachandrAShTakam 3 (shrIrAmachandra bhagavan karuNAmburAshe)
% engtitle              : rAmachandrAShTakam 3
% Category              : raama, aShTaka
% Location              : doc_raama
% Sublocation           : raama
% Author                : E. G. Janarddanan Potti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor
% Acknowledge-Permission: I. G. Janarddanan Potti
% Latest update         : November 19, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org