श्रीरामचन्द्रार्तिक्यम्

श्रीरामचन्द्रार्तिक्यम्

जय जय सीतावल्लभ! । दशवदनाद्रिपवे ! (१)भवता पदमुरु दत्तं निजसदनाद्रिपवे । ध्रुव०॥ (२)जनुषालङ्कृतमिनकुलमथ मुनिमखरक्षा दृषदपि विहिता कर्मसु पदरजसा दक्षा त्र्यम्बकधनुरपि भग्नं, तदनु वृता स्वक्षा(३) विजितः पथि पाटितपरपृथ्वीपतिवक्षाः(४) ॥ १॥ राज्यं तृणवत्त्यक्तं गुर्वर्थं सहसा यो शूर्पणखा विकृताऽकार्यरिदुःसह सा सुग्रीवमतिर्मुदिता व्यरचि धनुर्महसा(६) लङ्कादाहात्प्रभृति त्रिदशसभा सहसा ॥ २॥ बन्धनमब्धेः कपिभी राक्षसबलदलनं भक्तबिभीषणराज्यं यस्यास्ति न चलनं(७) भरतमयूरं प्रति यत्करुणाघनवलनं वाल्मीकेरपि यशसोऽशक्यं परिकलनम् ॥ ३॥ इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीरामचन्द्रार्तिक्यं सम्पूर्णम् । १। भवता निजमदनाद् उरु श्रेष्ठं पदं रिपवे दत्तमित्यन्वयः । २। इनः सूर्यस्तस्य कुलम् । ३। शोभने अक्षिणी यस्यास्तादृशी सीता । ४। पाटितानि परपृथ्वीपतीनां वक्षांसि येन तादृशो भार्गवः । ५। या शूर्पणखा, सा, हे अरिदुःसह, त्वया विकृता अकारीति योज्यम् । ६। चापस्य तेजसा वालिहननेनेति यावत् । ७। ध्रुवमित्यर्थः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Ramachandra Artikyam
% File name             : rAmachandrArtikyam.itx
% itxtitle              : rAmachandrArtikyam (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : rAmachandrArtikyam
% Category              : raama, moropanta, AratI
% Location              : doc_raama
% Sublocation           : raama
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org