श्रीरामचन्द्रपादुकार्चनं

श्रीरामचन्द्रपादुकार्चनं

ध्यानम् - मुक्ता-विद्रुम-हेम-हीर-घटिते श्रीपीठराजोत्तमे । दीव्यन्तौ विलसत्-निसर्ग-परमानन्दप्रकाशाद्भुते ॥ विस्फूर्जत्-तरुणार्ककोटिकिरणव्याकीर्ण शुद्धाम्बरे । सत्-चित्-रूप-घने घनाघ-तिमिर-स्तोमैक-नाशोद्भटे ॥ भक्तानां शिरसि प्रकाशपटली फुल्लत्-सहस्रच्छदे । पद्मेऽखण्डचन्द्रमण्डलगते श्रीहंसपीठोत्तमे ॥ तिष्ठन्त्यौ निजपूर्णधामनि सदा कल्याणदिव्यास्पदे । माया-मोह-मदान्धकारशमने सेव्ये विभोः पादुके ॥ ॐ ऐं ह्रीं श्रीं ह्स्ख्फ्रें हसक्षमलवरयूम् । ॐ ऐं ह्रीं श्रीं स्ह्ख्फ्रें सहक्षमलवरयीम् । रां रामचन्द्रसहजानन्दिनी रामचन्द्रसहजानन्दिनी श्रीपादुकां पूजयामि नमः । रामचन्द्रसह indicates Bharata and that which gives him bliss is rAmachandrasahajAnandinI the padukas. ॐ श्रीरामपादुकायै नमः । ॐ रामचन्द्रपादाम्बुजाश्रितायै नमः । ॐ समस्तरोगशमन्यै नमः । ॐ सर्वाभीष्टप्रदायिन्यै नमः । ॐ भरताराधितायै नमः । ॐ शान्तायै नमः । ॐ नन्दिग्रामनिवासिन्यै नमः । ॐ आर्तार्तिभञ्जनपरायै नमः । ॐ रावणान्तकर्यै नमः । ॐ शिवायै नमः । १० ॐ वेदान्तवेद्यायै नमः । ॐ मोक्षानन्दप्रदायिन्यै नमः । ॐ अरिषड्वर्गशमन्यै नमः । ॐ अन्तरानन्ददायिन्यै नमः । ॐ रामावतारसन्तुष्टायै नमः । ॐ रामपादावन्यै नमः । ॐ शुभायै नमः । ॐ विश्वामित्रार्चितायै नमः । ॐ नित्यायै नमः । ॐ विश्ववन्द्यायै नमः । २० ॐ विभावर्यै नमः । ॐ ताटकाप्राणसंहारकुतूहलसमन्वितायै नमः । ॐ विश्वामित्राध्वरत्राणरघुनन्दनपूजितायै नमः । ॐ अहल्यापापशमन्यै नमः । ॐ धनुर्भङ्गकुतूहलायै नमः । ॐ सीतापतिपदाम्भोजपावन्यै नमः । ॐ पापनाशिन्यै नमः । ॐ जामदग्न्यमहादर्पदलनप्रेमपूरितायै नमः । ॐ साकेतवाससन्तुष्टायै नमः । ॐ वनवासरताश्रितायै नमः । ३० ॐ दण्डकारण्यसञ्चारनिपुणायै नमः । ॐ स्वामिसौख्यदायै नमः । ॐ गुहार्चितायै नमः । ॐ महाभागायै नमः । ॐ भरद्वाजाभिनन्दितायै नमः । ॐ स्वकीयरजसा प्राणिसर्वकोल्बिषनाशिन्यै नमः । ॐ रजसा तमसोहन्त्र्यै नमः । ॐ राममार्गप्रदर्शिन्यै नमः । ॐ सन्मार्गदायिन्यै नमः । ॐ शुद्धायै नमः । ४० ॐ शुद्धसत्त्वप्रबोधिन्यै नमः । ॐ चित्रकूटैकनिलयायै नमः । ॐ भरतार्चितवैभवायै नमः । ॐ मुक्तिदायै नमः । ॐ भुक्तिदायै नमः । ॐ ज्ञानविज्ञानशमदायै नमः । ॐ शुभायै नमः । ॐ सत्यप्रतिज्ञायै नमः । ॐ सत्येज्यायै नमः । ॐ सत्यसन्धात्मदेवतायै नमः । ५० ॐ इक्ष्वाकुकुलसत्कीर्तिदायिन्यै नमः । ॐ कुलपाविन्यै नमः । ॐ वीर्यशौर्यप्रदायै नमः । ॐ वीरायै नमः । ॐ वीराराध्यायै नमः । ॐ विराट्प्रियायै नमः । ॐ विश्वसम्मोहिन्यै नमः । ॐ विश्वविविधाकारकारणायै नमः । ॐ विमलायै नमः । ॐ विजयायै नमः । ६० ॐ वाण्यै नमः । ॐ विविधार्थप्रदायिन्यै नमः । ॐ विष्णुप्रियायै नमः । ॐ विष्णुपूजितायै नमः । ॐ विष्णुलोकैकमण्डितायै नमः । ॐ विश्वम्भरायै नमः । ॐ विश्वपूज्यायै नमः । ॐ विश्वावसुसुखप्रदायै नमः । ॐ विश्वनाथसमाराध्यायै नमः । ॐ विराधवधतोषितायै नमः । ७० ॐ विश्वेश्वर्यै नमः । ॐ वीरमात्रे नमः । ॐ वीरलोकपूजितायै नमः । ॐ वेद्यायै नमः । ॐ वन्द्यायै नमः । ॐ वन्द्यलोकयोगक्षेमविधायिन्यै नमः । ॐ वषट्कारायै नमः । ॐ कामधेनवे नमः । ॐ कलानिधये नमः । ॐ कलाढ्यै नमः । ८० ॐ कालकालेश्यै नमः । ॐ कल्यायै नमः । ॐ कल्याणदायिन्यै नमः । ॐ कारुण्यविग्रहायै नमः । ॐ कान्तायै नमः । ॐ कामकेलिप्रदायिन्यै नमः । ॐ खरसंहारिण्यै नमः । ॐ गङ्गायै नमः । ॐ शुचये नमः । ॐ धर्माराध्यायै नमः । ९० ॐ धर्मपूजितायै नमः । ॐ सनातन्यै नमः । ॐ अर्थदात्र्यै नमः । ॐ कामपूजितायै नमः । ॐ लावण्याम्बुधिपारगायै नमः । ॐ सुन्दर्यै नमः । ॐ श्रीमत्यै नमः । ॐ श्रीशायै नमः । ॐ शिवलोकप्रियायै नमः । ॐ अमरायै नमः । १०० ॐ देवाराध्यायै नमः । ॐ देवपूज्यायै नमः । ॐ देवराजसुखावहायै नमः । ॐ कान्त्यै नमः । ॐ शान्त्यै नमः । ॐ प्रभायै नमः । ॐ मूर्त्यै नमः । ॐ तेजःपुञ्जायै नमः । ॐ महेश्वर्यै नमः । ॐ मालिन्यै नमः । ११० ॐ शूलिन्यै नमः । ॐ शक्त्यै नमः । ॐ गुहाराध्यायै नमः । ॐ गुहप्रियायै नमः । ॐ गुह्येश्वर्यै नमः । ॐ गुह्यविद्यायै नमः । ॐ गोप्यायै नमः । ॐ गोपालसुन्दर्यै नमः । ॐ गोपवेषधरायै नमः । ॐ गोप्त्र्यै नमः । १२० ॐ गोविन्दसुखदायिन्यै नमः । ॐ दशाननप्राणहर्यै नमः । ॐ विश्वानन्दैकविधिन्यै नमः । ॐ रत्नसिंहासनरूढायै नमः । ॐ रामराज्यप्रदायिन्यै नमः । ॐ रामपादसमारूढायै नमः । ॐ सर्वलोकसुखावहायै नमः । १२७ इति रामपादुकाष्तोत्तरशतनामावलीसहितं श्रीरामचन्द्रपादुकार्चनं सम्पूर्णम् । Proofread by Mandar Kulkarni
% Text title            : Ramachandra Paduka Archanam
% File name             : rAmachandrapAdukArchanam.itx
% itxtitle              : rAmachandrapAdukArchanam (bhUshuNDirAmAyaNAntargatam)
% engtitle              : rAmachandrapAdukArchanam
% Category              : raama, aShTottarashatanAmAvalI
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Kulkarni
% Proofread by          : Mandar Kulkarni
% Indexextra            : (Scan)
% Latest update         : May 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org