श्रीरामचन्द्रस्तवः

श्रीरामचन्द्रस्तवः

(चामरम्) सूर्यवंशसम्भवोऽपि चन्द्र कान्तिशीतलो भूपतिस्तथापि निर्जितेन्द्रियो रघूत्तमः । नीलनीरदाभकान्तिमीश्वरं धनुर्धरं राघवं नमाम्यहं सदैव साधुसेवितम् ॥ १॥ यज्ञरक्षणाय शैशवेऽपि राक्षसा हता शम्भुचापभञ्जनेन जानकी त्वया वृता । विष्णुकार्मुके शरं नियुज्य भार्गवो जितस् त्वां नमन्ति भक्तितः सुराः सदैव हे विभो ॥ २॥ ताटका त्वया हता मदोद्धता महावने दूषणादिदानवास्त्वया वने विनाशिताः । तप्त-काञ्चनाभ-कान्ति-भासुरो मृगो वने प्रापितोऽन्तकान्तिकं शरेण राघव द्रुतम् ॥ ३॥ मेघनाद-कुम्भकर्ण-रावणादि-राक्षसा विक्रमेण लीलया त्वया हता रणाङ्गणे । लोकरञ्जनाय जानकी विसर्जिता प्रिया त्वां नमाम्यहं सदैव रामचन्द्र भूपते ॥ ४॥ एकबाणमेकवाक्यमेकभार्यकं विभो त्वां स्तुवन्ति साधवो सदेव भक्तिचेतसा । धर्मरक्षणाय काननं त्वयाऽऽश्रितं प्रभो त्वामनन्यभक्तितश्च पूजयन्ति मानवाः ॥ ५॥ वानरेन्द्र-वालि-नाशकाय राम ते नमः सिन्धुगर्वनाशकाय रामचन्द्र ते नमः । वायुनन्दनादि-वानरः सदैव सेवितं लक्ष्मणाग्रजं च जानकी-पति नमाम्यहम् ॥ ६॥ त्यक्तयौवराज्यमार्जवेन युक्तमीश्वरं व्याघ्रसर्पयुक्तकाननं गतं नृपेश्वरम् । राजरत्नमालिकासु सुप्रतिष्ठितं नपं सादरं सदैव नौमि भक्ति-यक्त-चेतसा ॥ ७॥ त्वत्समो न भूपतिर्भुवि प्रभो विराजते त्वत्समो सुतोऽपि देव नान्यतो हि दृश्यते । प्रीतियुक्तमानसः पतिश्च नापरो जने त्वामनन्यमानसो नमस्करोमि सन्ततम् ॥ ८॥ पापनाशिनी तथैव सर्वकामदायिनी शक्ति-कीति-मुक्तिदां स्मरेद् रघोः कथां सदा । रामचन्द्र-भूपतेः स्तवं सदैव यः पठेत तस्य तुष्टमानसो प्रभुर्दयामयो भवेत् ॥ ९॥ इति श्री आपटीकरविरचितः श्रीरामचन्द्रस्तवः सम्पूर्णः । Encoded and proofread by Mandar Mali aryavrutta gmail.com
% Text title            : Ramachandra Stava
% File name             : rAmachandrastavaH.itx
% itxtitle              : rAmachandrastavaH (ApaTIkaravirachitaH)
% engtitle              : rAmachandrastavaH
% Category              : raama, ApaTIkara
% Location              : doc_raama
% Sublocation           : raama
% Author                : ma. sa. ApaTIkara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta gmail.com
% Proofread by          : Mandar Mali aryavrutta gmail.com
% Description/comments  : stotrapanchadashI by Shri M. S. Apatikar, Satara
% Source                : Sharada year 11, Vol 21-22, September 1970
% Indexextra            : (Scan)
% Acknowledge-Permission: Pt. Vasant A. Gadgil, Sharada Gaurava Granthamala, 425 Sadashv Peth, Pune 30
% Latest update         : September 14, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org