% Text title : rAmadashAvaraNapUjA % File name : rAmadashAvaraNapUjA.itx % Category : raama, pUjA % Location : doc\_raama % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : April 12, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIrAmadashAvaraNapUjA ..}## \itxtitle{.. shrIrAmadashAvaraNapUjA ..}##\endtitles ## (अयं पूजाक्रमः साम्प्रदायिकः रामतापिन्युपनिषदनुसारी |) ब्राह्मे मुहूर्ते उत्थाय शौचदन्तधावनस्नानादि निर्वर्त्य, पूजाद्रव्याणि सम्पाद्य, देवगृहं गत्वा प्रदक्षिणनमस्कारान् विधाय, देवोद्बोधनार्थं घण्टानादं कृत्वा पृथ्वि त्वयेति भूशुद्धिं अपसर्पन्तु ये भूता इति भूतशुद्धिं विधाय देवस्य उभयोः पार्श्वयोः दीपं संस्थाप्य, कुशाद्यासनमभिमन्त्र्य उत्तराभिमुख आसीनः प्राणायामादि कृत्वा स्ववामभागे कलशं दक्षिणभागे शङ्घं च अभ्यर्च्य शङ्खोदकेन देवं आत्मानं च प्रोक्ष्य कलशे किञ्चिन्निक्षिप्य तच्छेषं परित्यक्त्वा सावरणं देवं पूजयेत् । द्वारपूजा \- अधरभागाय नमः । ऊर्ध्वभागाय नमः । पूर्वपार्श्वाय नमः । दक्षिणपार्श्वाय नमः । पश्चिमपार्श्वाय नमः । उत्तरपाश्वाय नमः । मण्डपपूजा \- पीठमध्यगतकमलाय नमः । पीतदक्षिणे \- गुरुभ्यो नमः । पीठे \- आदिकूर्माय नमः । शेषाय नमः । पृथिव्यै नमः । कमलाय नमः । परितः \- गं गणपतये नमः । दुं दुर्गायै नमः । क्षं क्षेत्रपालकाय नमः । सं सरस्वत्यै नमः । मूलप्रकृत्यै नमः । क्षीरसमुद्राय नमः । रत्नद्वीपाय नमः । रत्नसिंहासनाय नमः । श्वेतच्छत्राय नमः । रत्नमण्डपाय नमः । कल्पकवृक्षाय नगः । पीडशक्तिपूजा \- (अष्टदिक्षु) धर्माय नमः । अधर्माय नमः । ज्ञानाय नमः । अज्ञानाय नमः । वैराग्याय नमः । अवैराग्याय नमः । ऐश्वर्याय नमः । अनैश्वर्याय नमः । अर्काय नमः । सोमाय नमः । अग्नये नमः । तमसे नमः । रजसे नमः । सत्त्वाय नमः । आत्मने नमः । अन्तरात्मने नमः । परमात्मने नमः । मायातत्त्वाय नमः । विद्यातत्त्वाय नमः । कलातत्त्वाय नमः । परशिवतत्त्वाय नमः । मायायै नमः । विद्यायै नमः । अनन्तायै नमः । पद्मायै नमः । ज्ञानात्मने नमः । विमलायै नमः । उत्कर्षण्यै नमः । ज्ञानायै नमः । क्रियायै नमः । योगायै नमः । प्रह्व्यै नमः । सत्यायै नमः । ईशानायै नमः । मध्ये अनुग्रहायै नमः । OM नमो भगवते विष्णवे वासुदेवाय सर्वात्मसंयोगपीठाय (सकलतत्त्वात्मशक्तियुक्ताय अनन्ताय यणेपीठाय) नमः । दशावरणक्रमः \- पीठमध्ये षट्कोणं ततोऽष्टदलद्वयं द्वादशदलं षोडशदलं द्वात्रिंशद्दलं परितः वृत्तत्रयं भूपुरद्वयं (त्रयं) च विलिख्य (अथवा तामरजतस्वर्णपट्टेषु लेखयित्वा विशोध्य) प्राणप्रतिष्ठां कृत्वा ध्यात्वा पूजयेत् । ध्यानं उपदिष्टराममन्त्रानुसारि । सामान्यतः षट्कोणमध्ये सिंहासनस्थाय द्विभुजाय पार्श्वद्वयस्थित\- धनुर्बाणाय दक्षिणकरधृतज्ञानमुद्राय हनुमदादिभ्यः तत्त्वव्याख्याननिरताय स्ववामाङ्कालङ्कारसीताय राज्याभिषिक्ताय श्रीरामचन्द्राय नमः । इति (सीतालक्ष्मणभरतशत्रुघ्न हनुमत्समेत श्रीरामचन्द्राय नमः इति वा) ध्यात्वा आवाह्य पाद्याद्युपचारान् कृत्वा आवरणपूजां कुर्यात् । प्रथमावरणपूजा षट्कोणेषु षडङ्गपूजा\- (अग्नीशानासुरवायुकोणेषु मध्ये दिक्षु च) OM सां रां हृदयाय नमः । हृदयश्रीपादुकां पूजयामि नमः । (मधुक्षीराभ्यां तर्पणपक्षे श्रीपादुकां पूजयामि तर्पयामि नमः इतिसर्वत्र |) OM सीं रीं शिरसे स्वाहा \- शिरःश्रीपादुकां पूजयामि नमः । OM सूं रूं शिखायै वषट् शिखाश्रीपादुकां पूजयामि नमः । OM सैं रैं कवचाय हुं \- कवचश्रीपादुकां पूजयामि नमः । OM सौं रौं नेत्रत्रयाय वौषट् \- नेत्रत्रयश्रीपादुकां पूजयामि नमः । OM सः रः अस्त्राय फट् \- अस्त्रश्रीपादुकां पूजयामि नमः । OM रां रामाय नमः श्रीरामपादुकां पूजयामि (त्रिः) अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् । इत्यञ्जलिना प्रणम्य पुष्पाञ्जलिं दद्यात् । द्वितीयावरणपूजा \- द्वितीयावरणे प्रथमेऽष्टदले \- मूलेषु \- आग्नेय्यादिक्रमेण (OM रां रामाय नमः इति मूलं \- 6 \- सर्वत्र) 6\. OM आत्मने नमः । आत्मश्रीपादुकां पूजयामि नमः । 6\. OM अं अन्तरात्मने नमः । अन्तरात्मश्री... \- 6\. OM पं परमात्मने नमः । परमात्मश्री... \-| 6\. OM ज्ञां ज्ञानात्मने नमः । ज्ञानात्मश्री... \-| (पूर्वदिक्क्रमेण \-) 6\. OM निं निवृत्त्यै नमः । निवृत्तिश्री... \- | 6\. OM प्रं प्रतिष्ठायै नमः । प्रतिष्ठाश्री... \- 6\. OM विं विद्यायै नमः । विद्याश्री...| 6\. OM श्रीं श्रियै नमः । श्रीश्री...| OM रां रामाय नमः । श्रीरामश्री...| (एवं त्रिः) अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ इत्यञ्जलिना प्रणम्य पुष्पाञ्जलिं दद्यात् । तृतीयावरणपूजा\- प्रथमेऽष्टदले दलाग्रेषु (आग्नेय्यादिक्रमेण) 6\. OM वां वासुदेवाय नमः । वासुदेवश्री.... \-| 6\. OM संसङ्कर्षणाय नमः । सङ्कर्षणश्री.... \-| 6\. OM प्रं प्रद्युम्नाय नमः ॥ प्रद्युम्नश्री... \-| 6\. OM अं अनिरुद्धाय नमः । अनिरुद्धश्री... \- (पूर्वादिक्रमेण) 6\. OM श्रीं श्रियं पूजयामि । श्रीश्रीपादुका....\-| 6\. OM कीं कीर्तिं पूजयामि । कीर्तिश्री....| 6\. OM पुं पुष्टिं पूजयामि । पुष्टिश्री.... \-| 6\. OM रं रतिं पूजयामि । रतिश्री.... \-| OM रां रामाय नमः । श्रीरामश्री... \-| (एवत्रिः) अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् । इत्यञ्जलिना प्रणम्य पुष्पाञ्जलिं दद्यात् ॥ चतुर्थावरणपूजा \- (द्वितीयाष्टदलमूलेषु पूर्वादिक्रमेण) 6\. OM आञ्जनेयाय नमः । आञ्जनेयश्री.... \-| 6\. OM सुसुग्रीवाय नमः । सुग्रीवश्री... \-| 6\. OM भं भरताय नमः । भरतश्री... \-| 6\. OM विं विभीषणाय नमः । विभीषणश्री.... \-| 6\. OM लं लक्ष्मणाय नमः । लक्ष्मणश्री... \-| 6\. OM अंअङ्गदाय नमः । अङ्गदश्री.... \-| 6\. OM शं शत्रुघ्नाय नमः । शत्रुघ्नश्री... \-| 6\. OM जां जाम्बवते नमः । जाम्बवत् श्री.... \-| OM रां रामाय नमः । श्रीरामश्री... \-| (एवं त्रिः)| अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥ इति भक्त्या अञ्जलिना प्रणम्य पुष्पाञ्जलिं दद्यात् । पञ्चमावरणपूजा \- द्वितीयाष्टदलाग्रे पूर्वादिक्रमेण । 6\. OM धृं धृष्टये नमः । धृष्टिश्री.... \-| 6\. OM जं जयन्ताय नमः । जयन्तश्री ... \-| 6\. OM विं विजयाय नमः । विजयश्री..... \-| 6\. OM सुं सुराष्ट्राय नमः । सुराष्ट्रश्री.... \-| 6\. OM रां राष्ट्रवर्धनाय नमः । राष्ट्रवर्धनश्री... \-| 6\. OM अं अशोकाय नमः । अशोकश्री.... \-| 6\. OM धं धर्मपालाय नमः । धर्मपालश्री.... \-| 6\. OM सुं सुमन्न्नाय नमः । सुमन्त्रश्री.... \-| OM रां रामाय नमः । श्रीरामश्री...\-| एवं त्रिः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ इति भक्त्या अञ्जलिना प्रणम्य पुष्पाञ्जलिं दद्यात् । षष्ठावरणपूजा \- द्वादशदलेषुर्क्ष्वादिक्रमेण\- 6\. OM वं वसिष्ठाय नमः । वसिष्ठश्री...\-| 6\. OM वां वामदेवाय नमः । वामदेवश्री.... \-| 6\. OM जां जाबालये नमः । जाबालिश्री... \-| 6\. OM गौं गौतमाय नमः । गौतमश्री....\-| 6\. OM भं भरद्वाजाय नमः । भरद्वाजश्री.... \-| 6\. OM विं विश्वामित्राय नमः । विश्वामित्रश्री....\-| 6\. OM वां वाल्मीकये नमः । वाल्मीकिश्री.... \-| 6\. OM नां नारदाय नमः । नारदश्री.... \-| 6\. OM सं सनकाय नमः । सनकश्री....\-| 6\. OM सं सनन्दनाय नमः । सनन्दनश्री... \-| 6\. OM सं सनातनाय नमः । सनातनश्री... \-| 6\. OM सं सनत्कुमाराय नमः । सनत्कुमारश्री... \-| OM रां रामाय नमः । श्रीरामश्री.... \-| एवं त्रिः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं षष्ठमावरणार्चनम् ॥ इति भक्त्या अञ्जलिना प्रणम्य पुष्पाञ्जलिं दद्यात् । सप्तमावरणपूजा \- (षोडशदलेषु) 6\. OM नीं नीलाय नमः । नीलश्री...\-| 6\. OM नं नलाय नमः । नलश्री... \-| 6\. OM सुसुषेणाय नमः । सुषेणश्री.... \-| 6\. OM मेमैन्दाय नमः । मैन्दश्री...\-| 6\. OM द्विं द्विविदाय नमः द्विविदश्री...\-| 6\. OM शं शरभाय नमः । शरभश्री \-| 6\. OM गं गन्धमादनाय नमः । गन्धमादनश्री... \-| 6\. OM गं गवाक्षाय नमः । गवाक्षश्री... \-| 6\. OM कुं कुण्डलाय नमः । कुण्डलश्री... \-| 6\. OM श्रीं श्रीवत्साय नमः । श्रीवत्सश्री... \-| 6\. OM कौं कौस्तुभाय नमः । कौस्तुभश्री... \-| 6\. OM शं शङ्खाय नमः । शङ्खश्री... \-| 6\. OM चं चक्राय नमः । चक्रश्नी... \-| 6\. OM गं गङ्गदायै नमः । गङ्गदाश्री... \-| 6\. OM पं पद्माय नमः । पद्मश्री... \-| OM रां रामाय नमः । श्रीरामश्री... \-| एवं त्रिः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥ इत्यञ्जलिनाप्रणम्य पुष्पाञ्जलिं दद्यात् । अष्टमावरणपूजा \- द्वात्रिंशद्दलेषु \- प्राच्यादिक्रमेण \-| 6\. OM धुं ध्रुवाय नमः । धुवश्री.... \-| 6\. OM सों सोमाय नमः । सोमश्री.... \-| 6\. OM अं अद्भ्यो नमः । अप् श्री.... \-| 6\. OM आह्ने नमः । अहःश्री... \-| 6\. OM अं अनिलाय नमः । अनिलश्री... \-| 6\. OM अं अनलाय नमः । अनलश्री... \-| 6\. OM प्रं प्रत्यूषाय नमः । प्रत्यूषश्री... \-| 6\. OM प्रं प्रभासाय नमः । प्रभासश्री... \-| 6\. OM वीं वीरभद्राय नमः । वीरभद्रश्री... \-| 6\. OM शं शम्भवे नमः । शभुश्री... \-| 6\. OM गिं गिरीशाय नमः । गरीशश्री... \-| 6\. OM अं अजायैकपदे नमः । अजैकपाच्छ्री... \-| 6\. OM अं अहये बुध्न्यायाय नमः । अहिर्बुध्न्यश्री...\-| 6\. OM पिं पिनाकिने नमः । पिनाकिश्री... \-| 6\. OM भुं भुवनेशाय नमः । भुवनेशश्री...\-| 6\. OM कं कपालिने नमः । कपालिश्री... \-| 6\. OM दिं दिक्पतये नमः । दिक्पतिश्री... \-| 6\. OM स्थां स्थाणवे नमः । स्थाणुश्री...\-| 6\. OM भं भर्गाय नमः । भर्गश्री...\-| 6\. OM वं वरुणाय नमः । वरुणश्री...\-| 6\. OM सूर्याय नमः । सूर्यश्री... \-| 6\. OM वें वेदाङ्गाय नमः । वेदाङ्गश्री...\-| 6\. OM भां भानवे नमः । भानुश्री...\-| 6\. OM इं इन्द्राय नमः । इन्द्रश्री... \-| 6\. OM कं कवये नमः । कविश्री... \-| 6\. OM गं गभस्तये नमः । गभस्तिश्री...\-| 6\. OM मं मयाय नमः । मयश्री...\-| 6\. OM हिं हिरण्यरेतसे नमः । हिरण्यरेतःश्री... \-| 6\. OM दिं दिवाकराय नमः । दिवाकरश्री... \-| 6\. OM मिं मित्राय नमः । मित्रश्री... \-| 6\. OM विं विष्णवे नमः । विष्णुश्री... \-| 6\. OM धां धात्रे नमः । धातृश्री... \-| 6\. OM रां रामाय नमः । श्रीरामश्री \-| एवं त्रिः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥ इति भक्त्या अञ्जलिना प्रणम्य पुष्पाञ्जलिं दद्यात् ॥ नवमावरणपूजा\- भूपुरान्तः \- पूर्वादिक्रमेण अष्टसु दिक्षु \- 6\. OM इं इन्द्राय नमः । इन्द्रश्री... \-| 6\. OM अं अग्नये नमः । अग्निश्री... \-| 6\. OM यं यमाय नमः । यमश्री... \-| 6\. OM निं निरृतये नमः । निरृतिश्री... \-| 6\. OM वरुणाय नमः । वरुणश्री... \-| 6\. OM वां वायवे नमः । वायुश्री... \-| 6\. OM कुं कुबेराय (सों सोमाय) नमः । कुबेरश्री... \- (सोमश्री...) \-| 6\. OM IM ईशानाय नमः । ईशानश्री... \-| 6\. OM ब्रं ब्रह्मणे नमः । ब्रह्मश्री... \- (ईशानर्क्षदिशोर्मध्ये) \-| 6\. OM अं अनन्ताय नमः । अनन्तश्री... \- (निरृतिपश्चिमयोर्मध्ये)| OM रां रामाय नमः । श्रीरामश्री... \-| अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥ इति भक्त्या अञ्जलिना प्रणम्य पुष्पाञ्जलिं समर्पयेत् । दशमावरणपूजा \- भूपुराद्बहिः \- (पूर्ववद्दशसु दिक्षु) 6\. OM वं वज्राय नमः । वज्रश्री... \-| 6\. OM शं शक्त्यै नमः । शक्तिश्री... \-| 6\. OM दं दण्डाय नमः । दण्डश्री... \-| 6\. OM खं खड्गाय नमः । खड्गश्री... \-| 6\. OM पां पाशाय नमः । पाशश्री... \-| 6\. OM अं अङ्कुशाय नमः । अङ्कुशश्री... \-| 6\. OM गं गदायै नमः । गदाश्री..\-| 6\. OM शं शूलाय नमः । शूलश्री... \-| 6\. OM पं पद्माय नमः । पद्मश्री.... \-| 6\. OM चं चक्राय नमः । चक्रश्री... \-| OM रां रामाय नमः । श्रीरामश्री \-| एवं त्रिः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं दशमावरणार्चनम् ॥ इति भक्त्या अञ्जलिना प्रणम्य पुष्पाञ्जलिं समर्पयेत् । अनेन दशावरणार्चनेन भगवान् सर्वावरणदेवतात्मकः सीतालक्ष्मण\- भरतशत्रुघ्नहनुमदादिपरिवृतः श्रीरामः प्रीयताम् ॥ श्रीरामचन्द्रार्पणमस्तु । (श्रीरामनवावरणपूजायां अयं विशेषः प्रथमा षडङ्गपूजा आवरणपूजात्वेन न गण्यते । द्वितीयावरणपूजा प्रथमा भवति |) इति श्रीरामदशावरणपूजा समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}