% Text title : rAmadhAmastavaH % File name : rAmadhAmastavaH.itx % Category : raama, brahmAnanda % Location : doc\_raama % Author : tArakabrahmAnandsarasvatI % Transliterated by : N.S.Venkata Subramanian venkatasubr at gmail.com % Proofread by : N.S.Venkata Subramanian, Sunder Hattangadi % Source : Sri Rama Dhama Stava, ed. by P.V.Sivarama Dikshitar, Vighneshvara Venkateshvara trust, Madras 1985 % Latest update : February 9, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Rama Dhama Stava ..}## \itxtitle{.. shrIrAmadhAmastavaH ..}##\endtitles ## श्रीरामचन्द्रपरब्रह्मणे नमः । OM शिवाय गुरवे नमः । श्रीमत्परमहंसपरिव्राजक श्रीतारकब्रह्मानन्दसरस्वतीविरचितः श्रीरामधामस्तवः । यस्यैकदन्तस्य परात्ममूर्तेः सङ्कल्पमात्रेण भवन्त्यभीष्टाः । तस्मै नमः सोमशिवैकभक्ति\- ध्यानैकनिष्ठाय जगद्धिताय ॥ आलिङ्ग्य सीतामखिलात्मकां स्वां संविन्मयीं भास्वरवर्णगात्राम् । आनन्दयन् लोकगुरुः प्रशान्तः श्रीरामचन्द्रो जयति प्रभुर्नः ॥ 1॥ इन्दुकोटिसदृशाननद्युतिं बिम्बकान्ति रुचिराधरं गुरुम् । अङ्कगामिमिथिलाधिपात्मजं रामचन्द्रमहमाश्रये परम् ॥ 2॥ चन्द्ररश्मिसदृशाननप्रभं सुन्दरं मदनमोहनं प्रभुम् । कण्ठलम्बिवरहार भूषणं चिन्तयामि रघुनाथविग्रहम् ॥ 3॥ इन्द्रवन्द्यवरपादपङ्कजं भक्तहृद्गत तमोरविं प्रभुम् । सन्ततं शरणमात्मदं परं चिन्तयामि रघुनन्दनं गुरुम् ॥ 4॥ माहात्म्यं तस्य रामस्य यस्यैवेदं जगद्वशे । ## वर् ## जगद्गुरो स गुरुः स परं ब्रह्म सोऽहमस्मि सदाशिवः ॥ 5॥ यस्याः प्रसादेन परोऽवबुद्धः स्वात्माऽपि देवात्मतयाऽनुभूतः । तस्यै नमो वेदशिरोऽवगम्य \- ब्रह्मात्मिकायै श्रुतिशास्त्रदेव्यै ॥ 6॥ अङ्के यस्याः शयानस्य मृत्युर्नास्तीति निश्चयः । श्रुतिं तां सन्ततं देवीं ध्यायामि परमात्मना ॥ 7॥ यस्य प्रसादेन भवन्ति लोकाः ऐश्वर्यशास्त्रार्थपरात्मसिद्धाः । तस्मै नमो विश्वहिते रताय विघ्नेश्वरायाखिललोककर्त्रे ॥ 8॥ सिद्धासनं प्राप्य जितेन्द्रिया ये सत्यात्मबुद्ध्या सकलंं विलाप्य । तिष्ठन्ति तत्त्वे सहजप्रबोधे तान् राघवानन्दगुरून्नमामि ॥ 9॥ जन्मकोटिभिरनुष्ठिताखिल\- ध्यानकर्मपरमेश्वरेक्षणैः । कृत्स्नदृश्यगतदोषचिन्तनं बुद्धिमानथ करोति तत्त्वतः ॥ 10॥ यद्यदल्पमिह किञ्चिदीक्षते तत्तदेव परिणामि नश्वरम् । निश्चिनोति परिमार्गयत्यतो नित्यवस्तु किमिहेति तत्त्वतः ॥ 11॥ आत्मज्ञानं कारणं वेदवाक्यात् श्रुत्वा बन्धध्वंससाध्यस्य सिद्ध्यै । तच्च ज्ञानं वेदवाक्यैकलभ्यं मत्वा धीरो देशिकेन्द्रं वरिष्ठम् ॥ 12॥ गत्वा शान्तस्तस्य सेवां प्रयुञ्जं तिष्ठेत्तस्मै देशिको वाक्यजातम् । आदिश्यादौ बोधयेत्तत्त्वमर्थं श्रुत्या युक्त्या स्वानुभूत्या तथैव ॥ 13॥ (इति शिक्षावल्लीसङ्ग्रहः ॥) (अथानन्दवल्लीसङ्ग्रहः 2 |) श्रुतं ब्रह्म सत्यं यदादौ प्रधानं तदन्ते पुनर्ब्रह्मवाक्ये महेशम् । परं श्रूयते सेन्द्रदेवाद्यवेद्यं समस्तं यतो यच्च सर्वं यदन्तम् ॥ 14॥ (1) यद् ब्रह्मादौ सूचितं ब्रह्मवाक्ये यद् व्याख्यातं सत्यभूतं च ऋग्भिः । प्रत्यग्भूतं यच्च सर्वस्य जन्तोः तद् भूमाख्यं रामधाम प्रपद्ये ॥ 15॥ (2) यद् विज्ञानात्सर्वकामाप्तिरुक्ता यस्माज्जातं सूक्ष्मभूतं समस्तम् । यद् बोधार्थं कल्पिताः पञ्च कोशाः कोशातीतं रामधाम प्रपद्ये ॥ 16॥ (3) सत्तास्फूर्ती यत्र विश्रान्तिमेतः यस्मिन्नेतद् बम्भ्रमीतीह विश्वम् । यच्चादृश्यं नीडशून्यं न सङ्गि दृष्टे यस्मिन् बाध्यते भीतिहेतुः । यस्याज्ञानाद्भीतियुक्ताश्च देवाः तद् भूमाख्यं रामधाम प्रपद्ये ॥ 17॥ (4) यस्यानन्दस्यांशमग्नाश्च देवाः यस्यानन्दो भुज्यते वीत तृष्णैः । यच्चैतन्यं सर्वभूतान्तरस्थं यश्चादित्ये गीयते वेदवाक्यैः । यत् चैकत्वं ब्रह्मणः साक्षिणोक्तं तद् भूमाख्यं रामधाम प्रपद्ये ॥ 18॥ (5) यस्माच्छब्दाः शक्तिशून्या निवृत्ताः तद् भूमाख्यं रामधाम प्रपद्ये ॥ 19॥ (6) यत्राम्नायो वर्ततेऽमुख्यवृत्त्या यच्चाग्राह्यं बुद्धिवृत्त्यात्मभूतम् । यं चानन्दं प्राप्य विद्वानभीतः तद् भूमाख्यं रामधाम प्रपद्ये ॥ 20॥ (7) यस्मिन् ज्ञाते पुण्यपापे च नस्तो यस्मिन् दृष्टे विश्वमेतद्धि दृष्टम् । ध्येयं यच्च ब्रह्मविद्भिः प्रशान्तैः तद् भूमाख्यं रामधाम प्रपद्ये ॥ 21॥ (8) त्योगो यस्मै वर्तते वेदवाक्ये यद् विज्ञाने साधनं योगमाहुः । केचित्साङ्ख्याः साङ्ख्यमेवाद्रियन्ते तद् भूमाख्यं रामधाम प्रपद्ये ॥ 22॥ (9) अन्यो माता मेयमन्यद्धि यत्र पश्यन्नेवेत्येवमुक्तं हि लक्ष्म । विश्रम्यास्ते यत्र सत्ये परस्मिन्\- तद् भूमाख्यं रामधाम प्रपद्ये ॥ 23॥ (10) यद्विज्ञानात् सत्यवादित्वमेति यस्मात्सत्याज्जायते चातिवादी । यस्मिंल्लब्धे नास्ति कर्तव्य बुद्धिः तद् भूमाख्यं रामधाम प्रपद्ये ॥ 24॥ (11) कोशजातमपनीय बुद्धिमान् ब्रह्मरूपमनवद्यमीक्षते । सादरं सकलमानशेषिणा ब्रह्मपुच्छमिति वाक्यमानतः ॥ 25॥ (12) अन्नं बाह्यं नाहमस्मीति सिद्धं तद्वद्देहो नाहमस्म्यन्नकार्यम् । नाहं देही तत्र यच्च प्रसिद्धं तेषां साक्षी सद्घनोऽहं परात्मा ॥ 26॥ (13) नाहं श्रोत्रं त्वक् च चक्षुर्न चाहं जिह्वा घ्राणं पाणिपादं तथैव । पायूपस्थं वाङ्मनः प्राणवर्गो नाहं तेषां दृश्यतुच्छत्वहेतोः ॥ 27॥ (14) नाहङ्कारो नापि वृत्तिस्तदीया विद्याविद्ये नापि सत्वं रजस्य । मूलाऽविद्या नापि माया तथैव तेषामेषामागमापाय हेतोः ॥ 28॥ (15) दृष्टे हेयात्मन्यात्मनैवात्मभूते सर्वं दृश्यं बाध्यते ब्रह्मरूपे । यत्र त्वस्येत्यस्ति चात्र प्रमाणं सिद्धान्तः; स्यादागमापायितैषाम् ॥ 29॥ (16) मायौ यद्वन्मायया विश्वमेतत् सृष्ट्वा स्वात्मन्यात्मनैवात्ति काले । अण्डे पिण्डे तद्वदेवाभिमानी खेलत्यात्मा संविदेकस्वभावः ॥ 30॥ (17) स्वप्नद्रष्टा यद्वदेवात्मदोषात् स्वप्ने सर्वं मानमेयादिभिन्नम् । पश्यन्नास्ते तद्वदेवात्र साक्षी तिष्ठत्यात्मा सच्चिदेकस्वभावः ॥ 31॥ (18) दृश्यदूरगतमात्मनाऽच्युतं भावयन्नखिलमात्मनि स्वके । दृश्यवर्गरहितः पुनर्भवे भूतभाविकृतवर्जितः स्वयम् ॥ 32॥ (19) परमपुरुषरूपे भूम्नि भूते परेशे परिमितिमिह किञ्चित् भाति यन्नास्ति तत्र । इतिमतिरहमस्मि ब्रह्म साक्षाच्चिदात्मा विगलितमदमानौ राजते सार्वभौमः ॥ 33॥ (20) समरसपरिपूर्णः स्वच्छचैतन्यसिन्धुः शमदमशरदिन्दुज्योतिरानन्दपूरः । जलनिधिशयनश्रीस्तुष्टिगाम्भीर्यशीलः स्वयमहमिति बुद्धिर्जायते नैव देही ॥ 34॥ (21) यत्र भाति सकलं जगच्चलं भित्तिचित्रमिव बुद् बुदोपमम् । सद्घनं सुखचिदात्मकं परं भूमरूपमहमस्मि तत्सदा ॥ 35॥ (22) प्रत्यक्तत्त्वतमोमोह तापसन्तापकृद्रविः । उदेति स्वे स्वके नित्यं सदानन्दप्रकाशकः ॥ 36॥ (23) स्वात्मगामि तमोजालमापीयायं विधुः सदा । कं वर्धयन् विवेकः स्वे काशते कोशदूरतः ॥ 37॥ (24) सम्पूज्य सीतापतिमाविरासीत् स्वानन्दसाम्राज्यमनामयं तत् । सर्वज्ञता शान्तिरसात्मनिष्ठे त्यागो विरागः परमः पराचि ॥ 38॥ (25) इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीरामचन्द्राश्रमपूज्यपादशिष्य श्रीतारकब्रह्मानन्दसरस्वतीविरचिता तैत्तिरीयोपनिषत्सङ्ग्रहरूपा श्रीरामधामस्तुतिः सम्पूर्णा । ## Encoded by N.S.Venkata Subramanian venkatasubr at gmail.com Proofread by N.S.Venkata Subramanian, Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}