श्रीरामजानकीस्तुतिः

श्रीरामजानकीस्तुतिः

ध्येयं सदा परिभवघ्नमभीष्टदोहं, तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्तिहं प्रणतपालभवाब्धिपोतं, वन्दे महापुरुष ते चरणारविन्दम् ॥ १॥ त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगादरण्यम् । मायामृगं दयितयेप्सितमन्वधावत् वन्दे महापुरुष ते चरणारविन्दम् ॥ २॥ वेदान्तवेद्यमतिगुह्यमनन्तमाद्यं, तापत्रयानलनिवारणमादिमूलम् । वृन्दावनस्थलविहारविनोदलीलं, वन्दे महापुरुष ते चरणारविन्दम् ॥ ३॥ त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥ ४॥ श्रीराघवं दशरथात्मजमप्रमेयं, सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं, रामं निशाचरविनाशकरं नमामि ॥ ५॥ वन्दे विदेहतनयापदपुण्डरीकं, यः सौरवृषमाहितयोगचित्तम् । हन्तुं त्रितापमनिशं मुनिहंससेव्यं, सन्मानशीलपरिपीतपरागपुञ्जम् ॥ ६॥ उल्लङ्घ्य सिन्धोस्सलिलं सलीलं यः शोक वह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ७॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ८॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ९॥ प्रथमो अनन्तरूपश्च द्वितीयो लक्ष्मणस्तथा । तृतीयो बलरामश्च कलौ रामानुजो मुनिः ॥ १०॥ संसारतापसन्दग्धशीलहेतुविवर्णितः । रामदेशिकपदाम्भोजछायाविश्राममाश्रयेत् ॥ ११॥ जय जय यतिराज फणिराज अवतारमणे । प्रबलपाखण्डमानो विजयी भव विजयी भव ॥ १२॥ इति श्रीरामजानकीस्तुतिः समाप्ता ॥ Proofread by PSA Easwaran
% Text title            : rAmajAnakIstutiH
% File name             : rAmajAnakIstutiH.itx
% itxtitle              : rAmajAnakIstutiH
% engtitle              : rAmajAnakIstutiH
% Category              : raama, devii, sItA, rAmAnujasampradAya, devI
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org