% Text title : Shri Ramakarma Nama Ashtavimshatyuttara Shata Stotram % File name : rAmakarmanAmAShTAviMshatyuttarashatastotram.itx % Category : raama % Location : doc\_raama % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From stotrArNavaH % Latest update : September 12, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramakarma Nama Ashtavimshatyuttara Shata Stotram ..}## \itxtitle{.. श्रीरामकर्मनामाष्टाविंशत्युत्तरशतस्तोत्रम् ..}##\endtitles ## अस्य श्रीरामकर्मनामाष्टाविंशत्युत्तरशतरहस्यस्तोत्रमन्त्रस्य, वाल्मीकिर्भगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीरामचन्द्रः पौलस्त्यविध्वंसकः परमात्मा देवता, श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ परमात्मा परब्रह्म सच्चिदानन्दविग्रहः । मायामयमहालीलः स्वयम्भूर्विष्णुरव्ययः ॥ 1॥ लक्ष्मीक्षमानित्यसेव्यः शङ्खचक्रगदाधरः । अनन्तशयनः सर्वदेवप्रियकरः सदा ॥ 2॥ सुरवैरिकुलध्वंसी मायामानुषविग्रहः । श्रीरामो रामचन्द्रश्च रामभद्र इति श्रुतः ॥ 3॥ प्रभुर्लक्ष्मणशत्रुघ्नकैकेयीतनयाग्रजः । सर्वप्रियो दाशरथिः कौसल्यानन्दवर्धनः ॥ 4॥ सर्वलक्षणसम्पन्नः सर्वज्ञः सद्गुणाकरः । विश्वामित्रानुयायी च ताटकाप्रविघातनः ॥ 5॥ लब्धसर्वास्त्रकौशल्यो मारीचमुखरक्षसाम् । शिक्षको यज्ञगोप्ता च गाधिसूनुकथारुचिः ॥ 6॥ विशदं पूजितोऽहल्यापावनो जनकार्चितः । शतानन्दकथाप्रीतः शैवकोदण्डखण्डनः ॥ 7॥ जानकीवल्लभः श्रीमान् कृतकौतुकमङ्गलः । जामदग्न्यमहादर्पदलनस्तातनन्दनः ॥ 8॥ वैदेहीसक्तहृदयः पितृनिर्देशकारकः । वनवासपरः पौरप्रजासञ्चयवञ्चकः ॥ 9॥ निषादाधिपसेव्यश्च भरद्वाजानुशासितः । चित्रकूटकृतावासः सीतासौमित्रिमोदितः ॥ 10॥ भरतानुग्रहीता च राज्यार्थन्यस्तपादुकः । दृढव्रतो जयन्ताहित्रासानुग्रहकारकः ॥ 11॥ अनसूयाङ्गरागादिशोभिसीताभिहर्षितः । दण्डकारण्यसञ्चारी विराधवधपण्डितः ॥ 12॥ शरभङ्गार्चितः सर्वतापसौघवरप्रदः । सुतीक्ष्णपूजितः सीताधर्मोक्तिपरितोषितः ॥ 13॥ क्रमेणाध्युषिताशेषतापसाश्रममण्डलः । अगस्त्यसत्कृतस्तेन दत्तासिशरकार्मुकः ॥ 14॥ कृतपश्चवटीवासो जटायुर्लब्धसौहृदः । पर्यायोदितहेमन्तप्रीतः सीतासमन्वितः ॥ 15॥ दुष्टशूर्पणखी(खा)नासाकर्णयुग्मनिकृन्तनः । राक्षसीपदवीप्राप्तदृप्तरक्षोविभेदनः ॥ 16॥ चतुर्दशसहस्रोग्ररक्षोबलनिषूदनः । त्रिशिरोदूषणारातिरुन्मत्तखरघातनः ॥ 17॥ मैथिलीहृदयानन्दी मायामृगविमर्दनः । वैदेहीमार्गणासक्तो जटायुस्सद्गतिप्रदः ॥ 18॥ अयोमुखीभङ्गकरः कबन्धभुजखण्डनः । शबरीपूजितः सम्यग्दर्शिताश्रमवैभवः ॥ 19॥ पम्पातीरे वनोल्लासदर्शनोल्बणमन्मथः । हनूमत्कृतसंवादः प्राप्तसुग्रीवसौहृदः ॥ 20॥ सुग्रीवदत्तवैदेहीत्यक्तवस्त्रविभूषणः । सुग्रीवाय प्रतिज्ञातवालिनिर्वापणः स्वयम् ॥ 21॥ पाददंष्ट्रासमुत्क्षिप्तमाहिषास्थिसमुत्करः । सप्ततालप्रभेत्ता च कृतसुग्रीवलाञ्छनः ॥ 22॥ वालिप्रमथनो वाग्मी तारातत्त्वोपदेशकृत् । सुग्रीवकृतसङ्केतः सुग्रीवेप्सितराज्यदः ॥ 23॥ वर्षासु माल्यवद्वासी लक्ष्मणप्रतिबोधितः । ऋक्षवानरसङ्घाती दिक्षु प्रेषितवानरः ॥ 24॥ अङ्गुलीयप्रदाता च निश्चितार्थो हनूमति । हनुमन्मुखविज्ञातसीतोदन्तः प्रसन्नधीः ॥ 25॥ चूडामणिनिरस्ताधिः सीतावाक्यामृताप्लुतः । हनूमतः परिष्वङ्गपारितोषिकदायकः ॥ 26॥ रक्षोवधाभिनिर्यायी सेनानयविशारदः । विभीषणस्याभयदः शरणागतवत्सलः ॥ 27॥ समुद्रोपासिता रोषवेगक्षोभितसागरः । शिवलिङ्गप्रतिष्ठाता नलसेतुविधायकः ॥ 28॥ हनुमद्वाहनश्चैव लङ्काद्वारावरोधकः । दशग्रीवमहारत्नकिरीटवरभञ्जनः ॥ 29॥ उदीर्णकुम्भकर्णादिसर्वरक्षःकुलान्तकः । युद्धे रावणहन्ता च ब्रह्मादिसुरसंस्तुतः ॥ 30॥ सीतासमेतः शक्रादिवरोत्थापितवानरः । सुहृत्सौमित्रिसीताधिरूढपुष्पविमानकः ॥ 31॥ भरद्वाजार्चितः सम्यग्भरतादिसमन्वितः । नन्दिग्रामगतः स्नातः सर्वालङ्कारभूषितः ॥ 32॥ अयोध्यापुरवासी च राज्ये पट्टाभिषेचितः । तालवृन्तसितच्छत्रचामराद्युपशोभितः ॥ 33॥ जानकीनन्दनः सर्वसुहृद्वर्गाभिहर्षणः । हृष्टपुष्टजनाकीर्णः पुरराष्ट्राभिरञ्जनः ॥ 34॥ इत्येवं रामचन्द्रस्य कर्मनाम शुभावहम् । अष्टाविंशोत्तरशतं कीर्तितं परमर्षिणा ॥ 35॥ गुह्याद्गुह्यतरं पुण्यं भक्त्या युक्तो नरः सदा । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ 36॥ इति श्रीरामनामाष्टाविंशत्युत्तरशतस्तोत्रं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}