श्रीरामलघुमहिम्नस्तोत्रम्

श्रीरामलघुमहिम्नस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ ॥ श्रीरामाय नमः ॥ अथ मङ्गलाचरणम् । स्वर्गीयभोगास्पदलक्षवृत्तिषु साध्याद्यसाध्यादिवियोगतन्तुषु । आनन्दरूपेऽप्यनवस्थितंहि मे मातस्त्वदाराधनलोलुपं मनः ॥ रामं सदानन्दमयं परेशं सच्चिन्मयं वाङ्मयदिव्यरूपम् । अग्निं नभस्थं युतनादबिन्दु- बीजस्वरूपं सततं नमामि ॥ अथ राम(लघु)महिम्नस्तोत्रम् । रमन्ते यस्मिन् ते मुनिवरगणाः सिद्धनिकरा- यमानन्दाकारं सकलजगदाधारनिलयम् । नमन्ति त्रैवर्गास्त्रिगुणमयतत्वादिकिरणं तमेव श्रीरामं स्मरहरनुतं नौमि सततम् ॥ १॥ प्रकाशो राकारः प्रकृतिमयरूपो हरनुतो- विमर्शश्चैवासौ विकृतिजतनुर्माक्षरपदः । विसर्गाकारश्चिन्मयपरमसत्तात्मकतनुः परं दिव्यं रामं स्मरहरनुतं नौमि सततम् ॥ २॥ पुनः श्रीराकारो दहननिलयो रक्तवदनो- मकारः शुद्धाभः शशधरतनुर्नित्यधवलः । तयोर्योगाद्रामेति भवति महातारकमनु- र्महारूपं रामं स्मरहरनुतं नौमि सततम् ॥ ३॥ जगन्माया दिव्या परमजननो राक्षरमयी शिवो ब्रह्माकारः परमजनको माक्षरमयः । उभौ तौ रामेती-ह जगति सदा संविलसतः शिवाकार रामं स्मरहरनुतं नौमि सततम् ॥ ४॥ महारेफात्तेजो गगनमपि चाकारसुलिपेः शतानन्दाज्जातञ्च सलिलमकाराद्वसुमती । विसर्गाद्वायूरा म इति किल तत्वात्मकमनुः सतत्वं श्रीरामं स्मरहरनुतं नौमि सततम् ॥ ५॥ परो राकारोवै भुवनरचनाद्यङ्कुरमयो मकारो ब्रह्माण्डोभवनिखिलबीजादिविभवः । महामन्त्रो रामे-ति परतरबीजाङ्कुरमय- स्तमादि श्रीरामं स्मरहरनुतं नौमि सततम् ॥ ६॥ भुवां कुण्डल्याख्या भुजगसदृशी राक्षरमयी मकाराक्षेलीनं नभसि शशिनो मण्डलमपि । महायोगाद्या सा शुभहठमयो रामपदवी सुयोगेशं रामं स्मरहरनुतं नौमि सततम् ॥ ७॥ ज्वलच्छ्रीराकारो निखिलजनसम्पत्प्रदलिपि- र्मकारः शीताक्षो निजसकलतत्वादिजनकः । अभूच्छ्रिमद्रामेति पुनरघराम्नायजमनु- महेशं श्रीरामं स्मरहरनुतं नौमि सततम् ॥ ८॥ परः सीरूपाक्षः कहरिहर शक्त्यङ्गनिकरो महोग्राख्याताराकृतिरपिचतारेतिपदवी । ततोमौकाराक्षः खलु परमहेशावयवकः शुभौसीतारामौ स्मरहरनुतौ नौमि सततम् ॥ ९॥ स्वबीजं रामं ङेयुतमथ नियोज्यापिहृदयं भवेन्मन्त्रो दिव्यः परमसुखदः पड्लिपिमयः । महाविद्यादाता यमभयहरः सर्वधनदः षडणेशं रामं स्मरहरनुतं नौमि सततम् ॥ १०॥ त्रपा तारान्त्यस्था तदनु हृदयाख्यं शुभपदं ततो रामो ङेन्त्यश्च परमशिवेशीप्रणवकः । महासम्पद्दाता भुवनविजयाष्टाक्षरमनुः शुभष्टार्णं रामं स्मरहरनुतं नौमि सततम् ॥ ११॥ महातारो माया तदनु कमला सा रतिपतिः शुभा वाणी पश्चात् परमनिजबीजं मनुवरम् । षडर्णोऽयं मन्त्रो भवति जपतामिष्टजनकः सुबीजाख्यं रामं स्मरहस्नुतं नौमि सततम् ॥ १२॥ मनोज्ञं षट्कोणञ्च वसुदलयुग्मं शुभकरं त्रिवृत्तं तद्वाह्येऽर्कदलकमलं पोडशदलम् । ततो द्वात्रिंशत्कं तदनुधरणीचक्रहुतकं तदन्तस्थं रामं स्मरहरनुतं नौमि सततम् ॥ १३॥ स्ववामोरौ वामं स्वकरकमलं दक्षमपरं लसत्प्राज्ञा मुद्रं दधतमपि वीरासनगतम् । घनश्यामं भ्राजन्मणिमुकुटमापीतवसनं ससीतं श्रीरामं स्मरहरनुतं नौमि सततम् ॥ १४॥ इदं स्त्रोत्रं रामे-ति सुमनुसमुद्धारणयुतं पुनर्ध्यानोद्धारा-ति शुभकरयन्त्राख्यसहितम् । प्रसादार्थं राम-स्य ननु धनशंशेररचितं क्षमार्थं श्रीरामं स्मरहरनुतं नौमि सततम् ॥ १५॥ इति श्रीधनशंशेर जङ्गवर्मणाविरचितं वीरेन्द्रकेसरिन् शर्मणा संशोधितं श्रीरामलघुमहिम्नस्तोत्रम् ॥ Proofread by Mohan Chettoor
% Text title            : Rama Laghu Mahimna Stotram
% File name             : rAmalaghumahimnastotram.itx
% itxtitle              : rAmalaghumahimnastotram
% engtitle              : rAmalaghumahimnastotram
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : January 9, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org