% Text title : Rama Nama Ashtottarashata Ramayanam % File name : rAmanAmAShTottarashatarAmAyaNam.itx % Category : raama, aShTottarashatanAma, moropant % Location : doc\_raama % Proofread by : Milind Khadlikar % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : September 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ramanama Ashtottarashata Ramayanam ..}## \itxtitle{.. rAmanAmAShTottarashatarAmAyaNam ..}##\endtitles ## श्रीपतिः शेषशयनो रक्ष(1)स्त्रस्तसुरस्तुतः । वितीर्णेष्टाभयवरः सत्यसन्धः सुराश्रयः ॥ 1॥ ऋष्यशृङ्गेष्टिसम्भूतः सूर्यवंशविभूषणः । चतु(2)र्मूतिर्दाशरथिः कौसल्येयोऽतिसुन्दरः ॥ 2॥ कैकेयीनन्दनो रामः सुमित्रानन्दवर्धनः । लक्ष्मणानुचरो विद्वान् वसिष्ठच्छात्रसत्तमः ॥ 3॥ कौशिकात्तधनुर्वेदः सर्वशस्त्रास्त्रविद्वरः । ताडका(3)स्वनिलाहीषुर्मखप्रत्यूहनाशनः ॥ 4॥ सुबाहुप्राणसंहर्ता मारीच(4)स्मयभञ्जनः । अहल्यांहो(5)नगपविः शतानन्दस्तवाञ्चितः ॥ 5॥ महेश्वरधनुर्भेत्ता जानकीप्राणवल्लभः । जामदग्न्याहङ्कृतिघ्नः पितृचित्तप्रसाधकः ॥ 6॥ गुर्वर्थत्यक्तराज्यश्रीर्दारानुजसमन्वितः । सुमन्त्रसूतः सत्वाढ्यो वल्कली गुहसत्कृतः ॥ 7॥ भरद्वाजाभ्यनुज्ञातश्चित्रकूटकृतस्थितिः । निवापविधि(6)सन्निष्ठो भरतार्पितपादुकः ॥ 8॥ लब्धात्रिसत्कृतिः श्रीमान् मुनिप्रणतिसादरः । विराधोद्धरणोत्साही शरभङ्ग(7)सभाजितः ॥ 9॥ सुतीक्ष्णकृतसत्कारः कुम्भसम्भवपूजितः । कृतपञ्चवटीवासो जटायुर्विहितादरः ॥ 10॥ छिन्नशूर्पणखाघ्राणः खरघ्नो दूषणान्तकः । मायास्वर्णइणमारीचरक्षःप्राणापहारकः ॥ 11॥ यतिच्छद्मदशग्रीव(8)हृतप्राणप्रियाङ्गनः । दयिताविरहात्यार्त(9)सर्वकामिविडम्बकः ॥ 12॥ स्वतातसखगृध्रेन्द्रसुदुरापगतिप्रदः । कबन्धबाहुबन्धच्छित् शबरीक्षण निर्वृतः ॥ 13॥ पम्पातीरस्मृतप्राणप्रेयसीशोकविह्वलः । हनूमद्दर्शनप्रीतः सुग्रीवकृतसौहृदः ॥ 14॥ प्रियोत्तरीयभूषेक्षास्पर्शानन्दनिमीलितः । सप्ततालभिदुद्दामवालिहृद्भेदनिष्टुरः ॥ 15॥ सुग्रीवार्पितराज्यश्रीरङ्गजाङ्गदवत्सलः । प्रियान्वेषणनु(10)न्नर्क्षकुञ्जरप्लवगर्षभः ॥ 16॥ (11)स्तुततीर्णाब्धिदृष्टार्थदग्धलङ्काञ्जनाङ्गजः । नैकर्क्षवानरचमूशतकम्पितभूनगः ॥ 17॥ शरण्यः शरणप्राप्तबिभीषणकृतोदयः । सेतुकृत्तीर्णवार्राशिः सामार्थप्रहिताङ्गदः ॥ 18॥ रक्षःकक्षमहादावो मेघनादान्तकानुजः । कुम्भकर्णाद्रिवज्रेषुर्दशास्यगजकेसरिः ॥ 19॥ दत्तदिव्यप्रियोपेतः पुष्पकाक्रमिताम्बरः । गुहविश्लेषतापघ्नो भरद्वाजाप्तसद्वरः ॥ 20॥ भरतप्रियकृद्राजपौरगुर्वभिषेचितः । अगस्त्यादिमहर्षीड्यः सर्वप्राणिहितोद्यतः ॥ 21॥ कृतप्रजातिकल्याणो व्य(12)सुविप्रात्मजासुदः । शत्रुघ्नघातितात्युग्रद्विजारिलवणासुरः ॥ 22॥ त्रिजगद्गीतसत्कीर्तिरेकदुर्मतिनिन्दितः । संत्यक्त(13)सत्वसम्पन्नोदारदारसमागमः ॥ 23॥ प्राचेतसाश्रमप्राप्ततेजःकुशलवात्मजः । अश्वमेधोत्सवावाप्तवाल्मीकिच्छात्रनन्दनः ॥ 24॥ भूयोदिव्यमहीमग्नमहिलाविरहातुरः । पुत्राष्टकपृथग्दत्तराज्यः प्राज्यप्रसादकृत् ॥ 25॥ शासना(14)तिक्रमत्यक्तप्राणात्यधिकलक्ष्मणः । विहितस्वयशस्तुल्यप्रभञ्जनसुतस्थितिः ॥ 26॥ आर्केन्दु(15)भूमि स्वकथाबिभीषणकृताभयः । सुहृद्भरतशत्रुघ्नसुग्रीवात्मगतिप्रदः ॥ 27॥ सर्वसत्वप्रियः पौरस्थितिसन्तानलोककृत् । विमानारोपिताशेषराष्ट्रायोध्याजनः प्रभुः ॥ 28॥ पवित्रसेव्यचरितो निगमाद्य(16)कविस्तुतः । नमन्(17)मयूरमुदिरः पुण्यश्लोकशिखामणिः ॥ 29॥ इति श्रीरामभद्रस्य नाम्नामष्टोत्तरं शतम् । रामायणपयोराशेरुद्धृतं परमामृतम् ॥ 30॥ श्रीरामः जयति ॥ इति श्रीरामनन्दनमयूरेश्वरकृतं रामनामाष्टोत्तरशतरामायणं सम्पूर्णम् । ## Footnotes ## 1\. रक्षोभ्यः त्रस्ताः सुराः तैः स्तुतः । 2\. चतस्रः रामलक्ष्मणभरतशत्रुघ्नरूपा मूर्तयो यस्य सः । 3\. ताडकायाः अस्वनिलः प्राणवायुः तस्य अहिरिव सर्प इव इषुर्बाणो यस्य सः । 4\. स्मयो दर्पः. 5\. अहल्याया अंहांसि दुरितानि तेषां नगः पर्वतः महान् समूह इत्यर्थः, तस्य पविः वज्रमिव । 6\. निवापः पितृभ्यो जलाञ्जलिदानम्, तस्य विधिः तस्मिन् सती निरतिशया निष्ठा यस्य सः । 7\. शरभङ्गेण मुनिना सभाजितः पूजितः । 8\. यतिच्छद्मना कपटयतिवेषेण रावणेन हृता प्राणेभ्योऽपि प्रिया अङ्गना यस्य सः । 9\. दयिताया विरहेण नितरां पीडिताः ये निखिलाः कामिनस्तान् विडम्बयतीति तादृशः । 10\. प्रियान्वेषणार्थ नुन्नः प्रेरितः ऋक्षकुञ्जरो जाम्बवान् प्लवगर्षभाः वानरश्रेष्ठाश्च हनूमत्प्रभृतयो येन । 11\. स्तुतः तीर्णाब्धिः दृष्टसीतारूपार्थः दग्धलङ्कश्च अञ्जनाङ्गजो हनूमान् येन । 12\. व्यसवे मृताय विप्रात्मजाय असून् ददातीति तादृशः । 13\. सन्त्यक्तः परित्यक्तः सत्वसम्पन्नानां आपन्नसत्वानामुदाराणां च दाराणां सीताया इति यावत् भार्यायाः समागमो येन सः । 14\. शासनातिक्रमादाज्ञाभङ्गाद्धेतोः त्यक्तः प्राणेभ्योऽपि गरीयान् लक्ष्मणः येन । दृश्यतां कथाविज्ञानाय रामायणस्योत्तरकाण्डस्य पञ्चाधिकशततमः सर्गः । 15\. आर्केन्दुभूमि यावत् सूर्यः चन्द्रमाः पृथिवी च तिष्ठन्ति तावदित्यर्थः । 16\. निगमैः ऋगादिभिः आद्यकविना च स्तुतः । 17\. नमन्तः भक्ता एव मयूरास्तेषां मुदिर इव मेघ इव निरतिशयानन्दजननः । अथवा कविपक्षे । नमन प्रणतो यो मयूरकविस्तं मोदयतीति तच्छीलः । ## Proofread by Milind Khadilkar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}