% Text title : Ramanamamahima % File name : rAmanAmamahimA.itx % Category : raama, moropanta % Location : doc\_raama % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ramanamamahima ..}## \itxtitle{.. rAmanAmamahimA ..}##\endtitles ## (गीतिवृत्तं) राम! | तव नाम हित्वा मन्त्रानन्याञ्जपञ्जनो मन्दः । त्यक्त्वा चिन्तारत्नं गृह्णन्नितरान्मणीन्कथं सुज्ञः ॥ 1॥ तव नाम्नैव कविमुखं भाति न चान्येन शग्दशास्त्रेण । अशिवमसिन्दूरतिलकमपि रत्नभृदेव सुभ्रुवो वदनम् ॥ 2॥ यो नाम वज्रकवचं तव चन्द्रकलावतंसनुत! | धत्ते । रघुनाय! जगति सकले स कलेरतिदुःसहः पुमानेकः ॥ 3॥ अपि यस्मै कस्मैचिज्जपते दीयन्त एव नाम्ना याः । दातुमलं ताः सिद्धीरधिकारापेक्षिणो हि नामाम्नायाः(1) ॥ 4॥ मज्जयति श्रितमितरा जनमजकुलतिलक! | का न नौकाऽस्तां । तर्तुं श्रिता वयं यां पदयुगुलीं ते सकाननोकास्ताम् ॥ 5॥ स्फुटतु शतधा श्रुते स्वयि यत्राश्रुनपितमेवतत्तूरः । धत्तेऽभक्तः(2) पशुरपि नृत्वं कनकरवमिव स धत्तूरः ॥ 6॥ भूतिं बिभर्ति तनुते गतिमपि च वृषेण सत्यसुप्रियकृत् । कामं हरति हरति ते नाम श्रीराम वैश्रवणमित्रम् ॥ 7॥ पिवतः सुरभेः स्तन्यं वरसस्याण्वपि तथा न राम! | हितं । जन्तो म यथा तेऽप्यमरा न पिबन्त्यदो न रामहितम् ॥ 8॥ नाम्नीवामोति न शं कारुण्यनदीन(3)! | मातुरङ्केऽपि । नाम्नोऽन्ये त्रातुमलं लोकेषु न दीनमातुरं केऽपि ॥ 9॥ प्राप्य तव नाम निर्वृत्तिमेति यथा मातुरुरसिज बालः । मञ्चोऽपरः पिपासोरिव लिप्तः काममुरसि जम्बालः(4) ॥ 10॥ मातुः स्तन्येन यथा बालास्त्यक्तास्तवार्य ! | नाम्ना ये । स्पष्टं देतररस इव शक्तिस्तांस्त्रातुमस्ति नाम्नाये ॥ 11॥ इति श्रीरामनन्दनमयूरेश्वरकृता रामनाममाहिमा(5) समाप्ता । टिप्पणि 1| आम्नायाः वेदाः । 2| यथा धत्तूरः कनकस्य सुवर्णस्य सर्वानपि पर्यायान् धत्ते न तु स तत्त्वतः सुवर्णं तथैव अभक्तः पशुपदवाच्योऽपि वृथैव नृत्त्वं धत्ते । 3| नदीनामिनः स्वामी । कारुण्यनदीनः करुणासमुद्र इति यावत् । 4| जम्बालः पङ्कः । 5| अस्य प्रकरणस्य नाम न कविलिखितमुपलभ्यते । अस्माभिरेव प्रकरणार्थमनुसृत्य नामैतत्कल्पितमिति शातव्यं सहृदयैः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}