% Text title : Rama Navavarana Stotram % File name : rAmanavAvaraNastotram.itx % Category : raama, puShpAshrIvatsan % Location : doc\_raama % Author : Pushpa Srivatsan % Transliterated by : N V Vathsan nvvathsan at gmail.com % Proofread by : N V Vathsan nvvathsan at gmail.com % Translated by : Pushpa Srivatsan % Latest update : October 14, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sri Rama Navavarana Stotram ..}## \itxtitle{.. shrIrAmanavAvaraNastotram ..}##\endtitles ## OM shrIrAmajayam OM sadgurushrItyAgarAjasvAmine namo namaH | OM nAmamantrAya vidmahe | bhavatArAya dhImahi | tanno rAmaH prachodayAt | atha shrIrAmanavAvaraNastotram | dhyAnam \- rAmo brahmasvaya.njAto bhAvanAvo bhavApahaH | nAmatArakasatsAro rAmo rakShatu mAM sadA || shrIrAmaH satyavAksatyaH shrItyAgarAjasannutaH | shrIdadAsharathIpuNyaH shrIsItAvaranAthasaH || 1|| shrIrAmaM nAdasAnnidhyaM nAdopAsanasupriyam | rAgasa~NgItalolaM kaM nAdAtmakaM praNaumyaham || 2|| rAmeNa sthApito dharmo rAmeNa sphuritaH stavaH | rAmeNa rakShitaM sarvaM rAmeNa nanditA nutiH || 3|| rAmAya pUjanaM stotraM rAmAya nAdapUjanam | rAmAya susvarAgItaM shrIrAmAya namo namaH || 4|| rAmAtsa.njAyate sarvaM rAmAtsusvarasambhavaH | rAmAllabhate suj~nAnaM rAmAdbhavati susvaraH || 5|| (1) rAmasya pUjanaM shreShThaM rAmasya kIrtanaM varam | rAmasya nAma satpuNyaM rAmasya karuNA sthirA || 6|| rAme sa.NllIyate sarvaM rAme lInaH sumAnasaH | rAme bhaktiH surakShA cha rAme bhaktiH sumokShadA || 7|| rAma tvamasi majjIvo rAmAhaM sharaNAgatA | rAma kShamasva machChindraM rAmaprabho prasIda me || 8|| rAmaH sItApatirviShNU rAmaM kIrtaya sarvadA | rAmeNa bodhitA gItA rAmAya shubhama~Ngalam || 9|| rAmAtpraNavanAdotthaM rAmasya susvaraM shubham | rAme bhaktistutiH pUrNA rAma tvayyarpitA stutiH || 10|| kAmakrodhamadAj~nAnalobhamAtsaryamohahA | tamo.aha.nkArasampATo navAvaraNapArakaH || 11|| navAvaraNasustotraM shrIrAmasukR^ipodbhavam | gurusvAmikR^ipApUrNaM shiShyApuShpAbhivandanam || 12|| ma~NgalaM rAmabhadrAya sItAvarAya ma~Ngalam | ma~NgalaM tyAgarAjAya rAmabhaktAya ma~Ngalam || 13|| tyAgarAjagurusvAmishiShyApuShpAsugItakam | gurupreraNasa~NgItaM rAmastotraM suma~Ngalam || 14|| OM shrIsItArAmaparabrahmaNe namo namaH | shubhamastu iti sadgurushrItyAgarAjasvAmishiShyayA puShpayA subhaktyA gurvanugraheNa kR^itaM shrIrAmanavAvaraNastotraM shrIrAmabhaktagurusvAmisannidhau samarpitam | OM ## (1) Footnote, verse 5 First line ##susvara## - Susvara vidyA i.e Sangita; Second line: ##susvaraH## - sweet voice Composed and translated by Pushpa Srivatsan (Copyright) Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}