% Text title : Shri Ramaprapattishatakam % File name : rAmaprapattishatakam.itx % Category : raama, shataka, prapatti % Location : doc\_raama % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From stotrArNavaH 04-20 % Latest update : September 12, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramaprapattishatakam ..}## \itxtitle{.. shrIrAmaprapattishatakam ..}##\endtitles ## कल्याणाद्रिमहाधीरः कल्याणगुणवारिधिः । कल्याणरामः कृपया कल्याणानि करोतु नः ॥ राजराजशिरोरत्नराजनीराजिताङ्घ्रये । राजद्राजीववक्त्राय रामराजाय मङ्गलम् ॥ यः कोसलेन्द्रदुहितुः सुकृतेन साक्षा\- ज्जातो हरिस्तनुभवो दिवि वासवाद्यैः । अस्मान् जगच्च विनुतः परिपालयेति तं राममार्तिहरणं शरणं भजामि ॥ 1॥ वृन्दारका यदुदये प्रमदादयोध्यां सन्तानकल्पकुसुमैः परितो ववर्षुः । गन्धर्वजातिरतिगानरता बभूव तं राममार्तिहरणं शरणं भजामि ॥ 2॥ यस्योदये मनुजलोकशुभोदयोऽभूत् सर्वं क्षणेन जगतो दुरितं प्रशान्तम् । चक्रुर्मुदा नटनमप्सरसः प्रकामं तं राममार्तिहरणं शरणं भजामि ॥ 3॥ यस्याद्वितीयमनघं शुभदं भयघ्नं मुक्तिप्रदं श्रवणमङ्गलमार्तिहारि । रम्यं समुल्लसति नाम जगत्पवित्रं तं राममार्तिहरणं शरणं भजामि ॥ 4॥ यं लक्ष्मणेन भरतेन च सानुजेन बाल्ये सहाभिविहरन्तमवेक्ष्य दृष्ट्या । प्रापुर्न तृप्तिमवशाः प्रमदेन लोका\- स्तं राममार्तिहरणं शरणं भजामि ॥ 5॥ यः शैशवे कनकमौक्तिकनीलरत्न\- माणिक्यवज्रवरभूषणभूषिताङ्गः । लोकान् प्ररञ्जयति कुञ्जरमञ्जुगत्या तं राममार्तिहरणं शरणं भजामि ॥ 6॥ यः शैशवे मधुरसूक्तिसुधाप्रवाहै\- र्लोकस्य कर्णहृदयानि मुहुर्निषिच्य । चक्रे निराकृतसुराधिपभाग्यमेनं तं राममार्तिहरणं शरणं भजामि ॥ 7॥ यं शैशवातिरमणीयसुभद्रवेष\- माकर्णदीर्घनवरक्तसरोजनेत्रम् । धन्या बभूवुरवलोक्य दृशैव पौरा\- स्तं राममार्तिहरणं शरणं भजामि ॥ 8॥ यं शैशवे नयनसौख्यदचारुलीला कन्दर्पकोटिकमनीयनरावतारम् । धन्या बभूवुरवलोक्य दृशैव पौरा\- स्तं राममार्तिहरणं शरणं भजामि ॥ 9॥ यं मौक्तिकाभरणसुन्दरमन्दहासं नव्यप्रवालरुचिराधरशोभमानम् । धन्या बभूवुरवलोक्य दृशैव पौरा\- तं राममार्तिहरणं शरणं भजामि ॥ 10॥ यः शैशवे कुशिकजेन मखावनाय नीतोऽनुजेन सह संप्रतिपन्नमन्त्रः । मध्याह्नभास्कर इवातितरां रराज तं राममार्तिहरणं शरणं भजामि ॥ 11॥ बाल्ये समस्तजनतावधकारिवृत्तिं यस्ताटकां स्त्रियमपीभसहस्रवीर्याम् । हत्वा सलीलमकरोद्भुवनं प्रहृष्टं तं राममार्तिहरणं शरणं भजामि ॥ 12॥ यस्ताटकानिधनहृष्टमुनिप्रदिष्टा\- न्यस्त्राण्यगण्यमहिमानि चिरन्तनानि । साक्षाद्विधाय च मनोवशगानि चक्रे तं राममार्तिहरणं शरणं भजामि ॥ 13॥ पौगण्ड एव वयसि प्रबलं सुबाहुं यः केसरीव करिणं समितौ निहत्य । मारीचमब्धिमनयत् सहसा शरेण तं राममार्तिहरणं शरणं भजामि ॥ 14॥ यो मैथिलेन्द्रनगरीमभियातुकाम\- स्त्रिस्रोतसं द्युपथिकां कुशिकात्मजोक्ताम् । शृण्वन् मुमोद भृशमात्मकुलीनभूपान् तं राममार्तिहरणं शरणं भजामि ॥ 15॥ यो गौतमाख्यमुनियोषितमात्मकान्त\- शापोररीकृतशिलावपुषं क्षणेन । चक्रे स्वपादरजसा तटिदाभदेहां तं राममार्तिहरणं शरणं भजामि ॥ 16॥ यो गौतमात्मजसमीरितगाधिसूनु\- ब्राह्मण्यसङ्गमकथाश्रुतिहृष्टचेताः । श्लाघ्यस्तमेव सुचिरं हृदये ननन्द तं राममार्तिहरणं शरणं भजामि ॥ 17॥ देवासुरैरपि दुरासदमीशचापं भङ्क्त्वा मृणालमिभराडिव लीलया यः । सद्यश्चकार जनकं सफलप्रतिज्ञं तं राममार्तिहरणं शरणं भजामि ॥ 18॥ यो जानकीपरिणये स्वशिरो विनम्य दोर्भ्यां तदङ्घ्रिसरसीरुहमश्ममौलौ । आरोप्य तन्मुखमवेक्ष्य जहास मन्दं तं राममार्तिहरणं शरणं भजामि ॥ 19॥ यो मैथिलेन्द्रनगरात् स्वपुरं प्रयास्यन् मार्गे गृहीतपरशुं भृगुजं सचापम् । व्यद्रावयद्धृतशरासनदर्पवीर्यं तं राममार्तिहरणं शरणं भजामि ॥ 20॥ यो भ्रातृभिस्त्रिभिरुदूढवधूसमेतै\- र्हेमप्रसाधितवलद्द्विरदाधिरूढः । साकेतमेत्य धरणीसुतयैव रेमे तं राममार्तिहरणं शरणं भजामि ॥ 21॥ यो मातुलालयमतिप्रमदेन साकं संप्रेषयन् ससहजं भरतं स्वपित्रोः । शुश्रूषया चिरमशेषजनप्रियोऽभूत् तं राममार्तिहरणं शरणं भजामि ॥ 22॥ यस्तातमातृवचनावितथीकरस्तं साम्राज्यभोगमनपेक्ष्य सहानुजेन । वध्वा ययौ वनमशेषजगद्धिताय तं राममार्तिहरणं शरणं भजामि ॥ 23॥ यो नव्यशाद्वलतले मृदुपादगत्या गङ्गामुपेत्य गुहमानित उत्तरंस्ताम् । हित्वा गुहं सरथसूतमभूज्जटाल\- स्तं राममार्तिहरणं शरणं भजामि ॥ 24॥ यस्तज्जनेन सह सोदरजानकीभ्यां तीर्त्वा प्लवैः ससलिलाः सरितश्च बह्वीः । रेमे पुरीव सुदृशा सह चित्रकूटे तं राममार्तिहरणं शरणं भजामि ॥ 25॥ यो मातुलस्य निलयाद्वनमागतेन पादानतेन भरतेन पुरागमाय । संप्रार्थितोऽपि गमनं मनसापि नैच्छत् तं राममार्तिहरणं शरणं भजामि ॥ 26॥ यो राज्यपालनकृते मणिपादुके स्वे दत्त्वा नताय भरताय च सान्त्वपूर्वम् । पुर्यै निवर्त्य तमभूत् परमप्रहृष्ट\- स्तं राममार्तिहरणं शरणं भजामि ॥ 27॥ यः सानुजो वनितया सह चित्रकूटं\- त्यक्त्वात्रिमस्य च वधूं प्रणिपत्य ताभ्याम् । दत्तं विभूषणकुलं मुमुदे प्रगृह्य तं राममार्तिहरणं शरणं भजामि ॥ 28॥ यो दण्डकावनमुपेत्य खलं विराधं हत्वा विदेहतनयाममितप्रमोदाम् । कृत्वा तुतोष शरभङ्गकृतामिताशीः तं राममार्तिहरणं शरणं भजामि ॥ 29॥ यो वै सुतीक्ष्णमुनिना समनुगृहीतः कुम्भोद्भवं समभिवाद्य मुदा च तस्मात् । तूणीं शरासनमसिं प्रतिलभ्य रेजे । तं राममार्तिहरणं शरणं भजामि ॥ 30॥ यो दण्डकावनतपोनिरतैर्मुनीन्द्रै\- रभ्यर्थितो निखिलराक्षसनाशनाय । तेभ्यस्तथेति दयया विदधे प्रतिज्ञां तं राममार्तिहरणं शरणं भजामि ॥ 31॥ यो यातुधाननिधने विधृतप्रतिज्ञः कालं व्यपेक्ष्य निवसन् वरपञ्चवट्याम् । मित्रं जटायुषमवाप्य तुतोष कामं तं राममार्तिहरणं शरणं भजामि ॥ 32॥ यो दुर्मतिं झटिति शूर्पणखां विभीकां स्वस्मिन् सगर्भकरचूर्णितकर्णनासाम् । कृत्वा मुमोच दयया विपिने सजीवां तं राममार्तिहरणं शरणं भजामि ॥ 33॥ यो दूषणत्रिशिरसौ च खरं तदीयं सैन्यं चतुर्दशगुणोक्तसहस्रसङ्ख्यम् । एको निहत्य मुमुदे सहसा जयेन तं राममार्तिहरणं शरणं भजामि ॥ 34॥ यः पङ्क्तिकन्धरहृतां मृगयन् स्वकान्तां तस्याः कृते खगपतिं पथि मुक्तजीवम् । दग्ध्वा स्वतातवदमुष्य ददौ च मुक्तिं तं राममार्तिहरणं शरणं भजामि ॥ 35॥ यो भक्षितुं स्वमनुजं च कृतप्रयत्नं दग्ध्वा कबन्धमपि योजनदीर्घबाहुम् । श्रुत्वा तदुक्तशबरीचरितो ननन्द तं राममार्तिहरणं शरणं भजामि ॥ 36॥ यस्तापसीं ससहजः शबरीमुपेत्य तत्कल्पितप्रचुरपूजनलब्धहर्षः । तद्भुक्तशेषफलभुक् प्रमुमोद कामं तं राममार्तिहरणं शरणं भजामि ॥ 37॥ यो व्याधयोषिदभिसूचितमैत्रपात्रं सुग्रीवमेव मृगयन् समुपेत्य पम्पाम् । तत्राञ्जनेयमभिगृह्य ननन्द गाढं तं राममार्तिहरणं शरणं भजामि ॥ 38॥ यो वायुसूनुघटितातुलमैत्रहृष्ट सुग्रीवदत्तनिजदारविभूषणानि । दृष्ट्वा तुतोष रमणीमिव वीक्ष्य साक्षात् तं राममार्तिहरणं शरणं भजामि ॥ 39॥ यो मित्रपुत्रकथिताग्रजवैरदुःख\- निर्मोचनोदितमनाः करुणारसाब्धिः । हन्यां तमाश्विति ददावभयं च तस्मै तं राममार्तिहरणं शरणं भजामि ॥ 40॥ यो मित्रमोदविधये सहसैककेन बाणोत्तमेन विनिहत्य महेन्द्रपुत्रम् । सुग्रीवमेव कपिराज्यपदेऽभ्यषिञ्चत् तं राममार्तिहरणं शरणं भजामि ॥ 41॥ यो भूमिशैलनिलयान् जनकेन्द्रपुत्र्याः सम्मार्गणाय सहसा कपिनायकेन । आनाथितान् कपिवरान् मुमुदे समीक्ष्य तं राममार्तिहरणं शरणं भजामि ॥ 42॥ यः सौरिणा कपिवरेषु दिशश्चतस्रः प्रस्तावितेषु कृतिनं हनुमन्तमेव । ज्ञात्वा करेऽस्य विततार निजाङ्गुलीयं तं राममार्तिहरणं शरणं भजामि ॥ 43॥ यत्प्राभवादितरकीशवरैरलङ्घ्य\- वारान्निधिं पथि विधूनितमार्गविघ्नम् । वेशन्तवल्लघु ततार समीरसूनु\- स्तं राममार्तिहरणं शरणं भजामि ॥ 44॥ लङ्कामुपेत्य निशि राक्षसकोटिगुप्तां केनाप्यदृश्यगतिरेव यदीयभूम्ना । रक्षोऽवरोधमनिलात्मभवश्वचार तं राममार्तिहरणं शरणं भजामि ॥ 45॥ यत्पादपद्मयुगलस्मरणो हनूमान् सीतां विलोक्य च वितीर्य वराङ्गुलीयम् । चूडामणिं समुपगृह्य मुदं प्रपेदे तं राममार्तिहरणं शरणं भजामि ॥ 46॥ यत्पादचिन्तनबलाद्दशवक्त्रकान्ता\- लीलावनं लघु विभज्य समीरसूनुः । तत्पालकानपि निहत्य जयी मुमोद तं राममार्तिहरणं शरणं भजामि ॥ 47॥ यत्पादसंश्रयबलात् पवमानसूनुः सेनापतीन् झटिति पञ्च च मन्त्रिपुत्रान् । सप्ताक्षमप्यतिबलं सुलभं जघान तं राममार्तिहरणं शरणं भजामि ॥ 48॥ यत्पादसेवनबलेन हि मरुत्कुमारो ब्रह्मास्त्रबन्धनमपीन्द्रजिता प्रयुक्तम् । निर्धूय पङ्क्तिवदनं च तृणाय मेने तं राममार्तिहरणं शरणं भजामि ॥ 49॥ यत्पादवारिजयुगस्मृतिवैभवेन वालाग्रसीम्नि दशकन्धरदीपितेन । वैश्वानरेण पवनात्मभवो न देहे (भुवो न दाहः) तं राममार्तिहरणं शरणं भजामि ॥ 50॥ यत्पादपद्मविनतिप्रभवप्रभावात् पश्यत्सु राक्षसगणेष्वपि वायुसूनुः । भस्मीचकार रुचिरामविशङ्क्य लङ्कां तं राममार्तिहरणं शरणं भजामि ॥ 51॥ यत्पादसंस्तुतिबलेन सुतोऽनिलस्य भस्मावशेषविभवां प्रविधाय लङ्काम् । तीर्त्वाब्धिमुत्तरतटं पुनराजगाम तं राममार्तिहरणं शरणं भजामि ॥ 52॥ यत्पादभक्तिमहिमातिशयेन वायोः पुत्रोऽङ्गदादिकपिभिः सह दुष्प्रवेशम् । भूत्वा विभोर्मधुवनं च पपौ मधूनि तं राममार्तिहरणं शरणं भजामि ॥ 53॥ यत्सन्निधिं समुपगम्य मरुत्तनूजः पादाम्बुजं सविनयं सहसा प्रणम्य । दृष्टा मया जनकजेति जगाद मोदात् तं राममार्तिहरणं शरणं भजामि ॥ 54॥ यो मारुतेर्निजवधूकुशलप्रवृत्तिं चूडामणिं च समवाप्य परं प्रहृष्टः । सर्वस्वदानसदृशं परिषस्वजे तं तं राममार्तिहरणं शरणं भजामि ॥ 55॥ यः स्वानुजार्कजसमीरजशक्रभूज\- नीलादिभिः कपिवरैः सह मन्त्र्यमाणः । लङ्कां शुभंयुदिवसे चकमेऽभिगन्तुं तं राममार्तिहरणं शरणं भजामि ॥ 56॥ यः पावमानिमधिरुह्य मुदा स्वयं तं तारासुतं समधिरूढवतानुजेन । सम्भाषमाण इनजेन ययाववाचीं तं राममार्तिहरणं शरणं भजामि ॥ 57॥ यः सर्वराक्षसविभेदनबद्धदीक्षै\- र्वृक्षायुधैर्हरिबलप्रवरैः परीतः । तीरं ययौ सपदि दक्षिणवारिराशे\- स्तं राममार्तिहरणं शरणं भजामि ॥ 58॥ पङ्क्त्याननानुजजुषेऽपि विभीषणाय\- स्वाङ्घ्रिद्वयीसरसिजं शरणं गताय । योऽदाच्चिरायुरपि राक्षसराजलक्ष्मीं ते राममार्तिहरणं शरणं भजामि ॥ 59॥ गम्भीरमात्मनि पराङ्मुखमम्बुधिं यः क्रुद्धो विशोष्य विशिखेन शिखिप्रभेण । तत्प्रार्थितः पुनरमुं स्ववशं निनाय तं राममार्तिहरणं शरणं भजामि ॥ 60॥ अब्धिं नलेन हरिभिर्लघु बन्धयित्वा तीर्त्वा तमाशु निखिलैः सह वानरैर्यः । लङ्कां निरुच्छ्वसनमारुरुधे समन्तात् तं राममार्तिहरणं शरणं भजामि ॥ 61॥ यो वजदंष्ट्रमतिदुष्टमकम्पनं च धूम्राक्षमक्षयमुखानपि राक्षसेन्द्रान् । रक्षोबलाधिपतिमप्यहनत् प्रहस्तं तं राममार्तिहरणं शरणं भजामि ॥ 62॥ यो लीलया युधि निकृत्तरथध्वजाक्ष\- सेनाकिरीटशरचापमतिक्षताङ्गम् । रक्षोऽधिराजमकरोदपि कान्दिशीकं तं राममार्तिहरणं शरणं भजामि ॥ 63॥ यः कुम्भकर्णमचलं मघवानिवाशु बाणैश्च मूर्ध्नि पदयोरपि चूर्णयित्वा । शोकाम्बुधावलममज्जयदाशरेन्द्रं तं राममार्तिहरणं शरणं भजामि ॥ 64॥ यो देवतान्तकनरान्तकरातिकाय\- कुम्भत्रिशीर्षकनिकुम्भमहोदरादीन् । संहार्य वानरगणैर्मुमुदे जयेन तं राममार्तिहरणं शरणं भजामि ॥ 65॥ यः शोणिताक्षमकरेक्षणमत्तयुद्धो\- न्मत्तान् विरूपनयनादिनिशाचरेन्द्रान् । संहारयन् कपिवरैर्मुदमाप गाढं तं राममार्तिहरणं शरणं भजामि ॥ 66॥ नाम स्मरन् मनसि यस्य समीरपुत्रो गत्वान्तरं जलधिमेकमुहूर्तमात्रात् । दिव्यौषधाद्रिमुपगृह्य पुनः समागात् तं राममार्तिहरणं शरणं भजामि ॥ 67॥ यः पाकशासनजितं समुपात्तमायं यज्ञक्रियार्थमुपविष्टनिकुम्भिलान्तम् । संहार्य सम्मुदमविन्दत लक्ष्मणेन तं राममार्तिहरणं शरणं भजामि ॥ 68॥ यः स्यन्दनेभतुरगालिपदातिपूर्णाः सन्नद्धमूलबलसङ्घपरार्धकोटीः । यामार्धतः प्रतिजघान सुलीलयैक\- स्तं राममार्तिहरणं शरणं भजामि ॥ 69॥ यः कौणपेश्वरशिरांसि दशोज्ज्वलानि कृत्तानि चैकशतमङ्कुरितानि भूयः । दृष्ट्वा ननन्द शतकण्ठतपःप्रभावं\- तं राममार्तिहरणं शरणं भजामि ॥ 70॥ यो वासवप्रहितमातलिसंप्रणीतं दिव्यं रथं समभिनन्द्य मुदाधिरुह्य । तेजोवृतो विरुरुचेऽसुरहेव(मघवेव) साक्षात् तं राममार्तिहरणं शरणं भजामि ॥ 71॥ यः संयुगे दशमुखं निशितैः स्वबाणइ\- रापादमस्तकमतीव गवाक्षिताङ्गम् । कृत्वापि निश्चलमवेक्ष्य बभार हर्षं तं राममार्तिहरणं शरणं भजामि ॥ 72॥ सङ्ग्रामभुव्यरिजयाय घटोद्भवेन प्रीत्योपदिष्टमुपगृह्य रविस्तवं यः । तेजो वहन् युधि बभौ रिपुदुर्निरीक्षं तं राममार्तिहरणं शरणं भजामि ॥ 73॥ रक्षोऽधिपान्तकरणेऽतिविचक्षणोऽपि यो मात? ? वतितरां समनुग्रहीतुम् । आज्ञापितास्त्रमरिनाशकमेव मेने तं राममार्तिहरणं शरणं भजामि ॥ 74॥ योऽस्त्रेण पद्मजनुषः क्षणदाचरेन्द्रं द्वेधैव वक्षसि विभिद्य निपात्य भूमौ । लोकाखिलार्तिमपनीय भृशं ननन्द तं राममार्तिहरणं शरणं भजामि ॥ 75॥ यत्संहृतो दशमुखोऽप्यतिपापकर्मा सद्यो विधूतकलुषोऽधिक(दीपितात्मा) | सायुज्यमुक्तिमगमद्वरयोगिगम्यां ते राममार्तिहरणं शरणं भजामि ॥ 76॥ यः सापराधिनमपि क्षणदाचरेन्द्रं संहृत्य संप्रकटयन् स्वकृपालुतां यः (यम्) | तेजोमयं स्वपदमेव समानिनाय । तं राममार्तिहरणं शरणं भजामि ॥ 77॥ निर्वर्त्य चाश्रुतमथाशु विभीषणं यो लङ्काधिपत्यपद एव मुदाभिषिच्य । सङ्ग्राममूर्ध्नि विजयी विरराज धन्वी तं राममार्तिहरणं शरणं भजामि ॥ 78॥ योऽभ्यर्थितोऽपरिचयेऽपि विभीषणेन तं मानयन् सकरुणं निजसान्त्ववाक्यैः । पूजां जहर्ष सुहृदां हृदि कारयित्वा तं राममार्तिहरणं शरणं भजामि ॥ 79॥ सौशील्यनिर्जितवसिष्ठवधूस्वभावां प्राणप्रियां निजवधूमपि धर्मबद्धः । निन्दन् वपुस्त्रिजगतीमनलो न मेने (? ) तं राममार्तिहरणं शरणं भजामि ॥ 80॥ यस्मै भिया हुतवहो निजसात्कृताङ्गी\- मत्यादृतांशुकविभूषितदिव्यदेहाम् । अङ्के वहन् पुनरदादवनीतनूजां तं राममार्तिहरणं शरणं भजामि ॥ 81॥ संवीक्ष्य यं विजयिनं शिवपद्मजेन्द्र\- वैवस्वताम्बुपतिवैश्रवणादिदेवाः । कल्पप्रसूननिकरैः समुदोऽभ्यवर्षं तं राममार्तिहरणं शरणं भजामि ॥ 82॥ राम प्रसीद रघुवीर रणाग्रधीर रक्षःकुलान्तक विभो विजयी भवेति । यः संस्तुतोऽखिलसुरैर्विरराज वीरः तं राममार्तिहरणं शरणं भजामि ॥ 83॥ यस्त्र्यम्बकेण धुरि दर्शितमात्मतातं दृष्टा समुज्ज्वलविमानगतं प्रणम्य । अङ्के धृतः सपदि तेन ननन्द कामं तं राममार्तिहरणं शरणं भजामि ॥ 84॥ यः पूर्वमात्मगुरुणा भरते वितीर्णं शापं तमेनमभिवाद्य च तत्प्रसादात् । सम्मोचयन् तमतनोत्तदनुगृहीतं तं राममार्तिहरणं शरणं भजामि ॥ 85॥ उज्जीवयन् पुनरपि प्रहतान् समीके कीशान् सुरोत्तमवरच्छलतःसुरेषु । यो वैभवप्रकटनाय मुदान्वितोऽभूत् तं राममार्तिहरणं शरणं भजामि ॥ 86॥ यः पुष्पकं समधिरुह्य वधूसहायः साकं निजानुजविभीषणभानुसूभिः । अन्यैर्हरीन्द्रनिकरैः स्वपुरीं प्रतस्थे तं राममार्तिहरणं शरणं भजामि ॥ 87॥ गच्छन् पुरीं दिवि विमानग एव वध्वै युद्धे दशाननमुखारिवधस्थलानि । सन्दर्शयन् सह तया मुमुदे भृशं य\- स्तं राममार्तिहरणं शरणं भजामि ॥ 88॥ यो वायुजागममहस्करपुत्रमैत्रीं भिल्लप्रियार्चनविधिं च महीसुतायै । जल्पन्निमां व्यधित विस्मितचित्तवृत्तिं तं राममार्तिहरणं शरणं भजामि ॥ 89॥ यश्चोदितो वनितया कपिवर्यपुर्यां तारामुखाः कपिवधूः परिभूषिताङ्गीः । आनाय्य यानमधिरोप्य बभार हर्षं तं राममार्तिहरणं शरणं भजामि ॥ 90॥ यो वानरीभ्य उरुमैत्रभरान्विताभ्यः\- आत्माटवीगमनहेतुमुदीरयन्तीम् । कान्तां विलोक्य मधुरं प्रहसन् जगाम तं राममार्तिहरणं शरणं भजामि ॥ 91॥ यः सर्वमित्रनिकरैरनुजेन बध्वा साकं पुरन्दरपुरोहितनन्दनस्य । प्राप्याश्रमं तमभिवाद्य कृतार्थ आसीत् तं राममार्तिहरणं शरणं भजामि ॥ 92॥ यस्तापसेन भृशमर्चितमात्मपुर्यां शृण्वन् स्वबन्धुकुशलानि तदीयवाचा । ज्ञात्वा ननन्द भरतस्य तपस्विवृत्तिम् । तं राममार्तिहरणं शरणं भजामि ॥ 93॥ यो वायुजोदितनिजागमनश्रुतिश्री\- सम्पूर्णचित्तभरतं प्रणताङ्घ्रिपद्मम् । प्रीत्या निजाङ्कमधिरोप्य तमालिलिङ्ग तं राममार्तिहरणं शरणं भजामि ॥ 94॥ भक्त्या य आर्तजननीमभिवाद्य चान्याः प्रीत्या तदीरितमहाशिष आदधानः । रेजे शतक्रतुरिव प्रसुवा समेतः तं राममार्तिहरणं शरणं भजामि ॥ 95॥ यः सोदरैर्वनितया हरिभिश्च नन्दि\- ग्रामात् समं नवसहस्रगजाधिरूढैः । प्राप्याभवत् प्रमदवान्नगरीमयोध्यां तं राममार्तिहरणं शरणं भजामि ॥ 96॥ राज्यावनक्षमतमे भरतप्रणीते संयोज्य यः स्वपदयोर्मणिपादरक्षे । पूर्णं मनोरथमहो भरतस्य चक्रे तं राममार्तिहरणं शरणं भजामि ॥ 97॥ योऽनुग्रहं हरिवराय वितीर्य पूर्वं पश्चात् स्वयं नतविभीषणदत्तहस्तः । यस्तातवेश्म समलङ्कृतमाससाद तं राममार्तिहरणं शरणं भजामि ॥ 98॥ युक्ते वसिष्ठगदिते विजये मुहर्ते सिंहासने रविशतद्युतिरत्नदीप्ते । अध्यास्य मेरुशिखरेऽर्क इवाभिरेजे तं राममार्तिहरणं शरणं भजामि ॥ 99॥ यं वायुजप्रमुखवानरवर्यनीत\- गङ्गादिसिन्धुचतुरर्णवपुण्यतोयैः । ब्रह्मात्मजो मुनिवरो विधिनाभ्यषिञ्चत् तं राममार्तिहरण शरणं भजामि ॥ 100॥ मान्यं मनुप्रभृतिभिर्मकुटं महार्घं मौलौ वसिष्ठमुनिना निहितं वहन् यः । मध्येसभं विरुरुचे मधुहेव साक्षात् तं राममार्तिहरणं शरणं भजामि ॥ 101॥ यस्मिन् स्वयं त्रिभुवनावनदक्षिणेन (भारदक्षे) सर्वंसहापतिपदे सहसाभिषेकैः(षिक्ते) | भेजे मही वसुमतीपदवाच्यभावं तं राममार्तिहरणं शरणं भजामि ॥ 102॥ कान्तस्य यस्य जगतां कलिताभिषेके हृष्टा बभूव धरणीयमकृष्टपच्या । गावः सुपुष्टवपुषो ह्यभवन् घटोध्न्यः तं राममार्तिहरणं शरणं भजामि ॥ 103॥ यस्मिन् प्रभौ भुवि महीसुरपूर्ववर्णा आसन्नधर्मविरता निजधर्मनिष्ठाः । अन्योन्यवैरविमुखाः करुणार्द्रचित्ता\- स्तं राममार्तिहरणं शरणं भजामि ॥ 104॥ यस्मिन् धरां समनुशासति सर्वमर्त्या असन् सहस्त्रशरदायुरनेकपुत्राः । आढ्याः प्रमोदभरिताश्च निरामयाश्व तं राममार्तिहरणं शरणं भजामि ॥ 105॥ यस्य प्रभुत्वपदमावहतो धरण्यां सामन्तभूमिपतयः स्वयमङ्घ्रिपद्मे । निक्षिप्तमौलिमकुटाः करदा बभूव\- स्तं राममार्तिहरणं शरणं भजामि ॥ 106॥ यस्मिन् क्षितीशपदभाजि भुवि प्रभीता रक्षःपिशाचकुलदुर्ग्रहभूतवर्गाः । क्षुद्रान् जनानपि कदापि न पीडयन्ति ते राममार्तिहरणं शरणं भजामि ॥ 107॥ जातु स्मृते दुरितहारिणि यस्य नाम्नि नश्यन्त्यघानि सकलानि पुराकृतानि । वाञ्छाधिकानि कुशलानि भवन्ति सद्य\- स्तं राममार्तिहरणं शरणं भजामि ॥ 108॥ अष्टोत्तरैकशतपद्यसुपूरितेन भक्त्यामुहुःस्तुतिवरेण मयेड्यमानः । रामः स एष जनकात्मजया समेतः प्रीतः सदापि हृदये मम सन्निधत्ताम् ॥ 109॥ इति श्रीरामप्रपत्तिशतकं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}