% Text title : rAmasahasranAmAkSharapuShpAvaliH % File name : rAmasahasranAmAkSharapuShpAvaliH.itx % Category : raama, puShpAshrIvatsan % Location : doc\_raama % Author : Pushpa Srivatsan % Transliterated by : N V Vathsan nvvathsan at gmail.com % Proofread by : N V Vathsan nvvathsan at gmail.com % Source : SriTyagaramaPushpavali 2005 % Acknowledge-Permission: Copyright Pushpa Srivatsan % Latest update : November 25, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramasahasranama अक्षरपुष्पावलिः ..}## \itxtitle{.. श्रीरामसहस्रनामाक्षरपुष्पावलिः ..}##\endtitles ## OM श्रीरामजयम् OM सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । नमः श्रीत्यागराजाय मदाचार्यवराय च । श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥ OM सीतावराय विद्महे । त्यागगेयाय धीमहि । तन्नो रामः प्रचोदयात् ॥ अथ श्रीरामसहस्रनामाक्षरपुष्पावलिः । अनन्यरामभक्ताय अक्षरावलिशक्तये । अनन्यगुरुदेवाय अक्षराय नमो नमः ॥ 1॥ आनन्दनादरूपाय आत्मप्रकाशदीपिने । आदिदेवप्रगेयाय आचार्याय नमो नमः ॥ 2॥ श्रीसीतारामगेयाय पुष्पावलिप्रचोदिने । श्रीत्यागब्रह्मसन्नाम्ने सद्गुरुस्वामिने नमः ॥ 3॥ अम्बासीतामहालक्ष्म्यै अक्षरारम्भहूतये । अतिमङ्गलधात्र्यै च अतिभायै नमो नमः ॥ 4॥ अक्षरावलिपूज्याय क्षरान्तस्थाक्षरात्मने । अक्षरावलिवासाय श्रीरामाय नमो नमः ॥ 5॥ अद्वैततत्त्वसाराय अक्षराजान्तरात्मने । अचिन्त्यचिन्त्यरूपाय सीतारामाय ते नमः ॥ 6॥ अयोध्यानृपपुत्राय अवनीजासुजानये । असमानप्रभावाय अभिरामाय ते नमः ॥ 7॥ आनन्दकन्दमूलाय आद्यन्तरहितार्चिषे । आशराभावभावाय आत्मारामाय ते नमः ॥ 8॥ इलाधिपाय इष्टाय इन्दुद्युमणिचक्षुषे । इनवंशाब्धिचन्द्राय इक्ष्वाकुभातवे नमः ॥ 9॥ ईयसत्त्वप्रकाशाय ईरणात्मजवन्दिने । ईशसन्नूतसन्नाम्ने ईश्वराय नमो नमः ॥ 10॥ उत्तमश्लोकपूज्याय उत्तमासक्तिदायिने । उत्तमोत्तमगुण्याय उत्तमाय नमो नमः ॥ 11॥ ऊषप्रशान्तिगेयाय ऊषकध्यातृसेविने । ऊषकस्तुतगीताय ऊषारामाय ते नमः ॥ 12॥ ऋषिपूजितपादाय ऋषिसन्नुतकीर्तये । ऋषिमानसवासाय ऋतधाम्ने नमो नमः ॥ 13॥ एकब्रह्मस्वरूपाय एकवाक्यार्थकाय च । एकान्तस्वानुभूताय एकाक्षराय ते नमः ॥ 14॥ ऐकाग्र्यभक्तिगीताय ऐकान्तिकसुखाय च । ऐकात्म्यैकार्थदात्रे च ऐकान्तिकाय ते नमः ॥ 15॥ ओंकारव्यक्तरूपाय ओंकारनादशक्तये । ओंकारगुप्तसत्त्वाय ओंकारब्रह्मणे नमः ॥ 16॥ औजस्यनामसाराय औज्ज्वल्यसत्यतेजसे । औषधीयसुनामप्रभावरामाय ते नमः ॥ 17॥ कल्याणगुणसान्द्राय कल्याणकीर्तिदायिने । कल्याणरामचन्द्राय कल्याणीपतये नमः ॥ 18॥ कारुण्यपूर्णवीक्षाय कामादिरिपुदारिणे । कामितार्थप्रदात्रे च कालातीताय ते नमः ॥ 19॥ किरणावलिमालाय कीशसन्नुततेजसे । कीर्तनौघनिमग्नाय कीर्तिताय नमो नमः ॥ 20॥ कुन्दकुड्मलदन्ताय कुटिलालकशोभिने । कुण्डलीशसुशय्याय कुलदैवाय ते नमः ॥ 21॥ कूर्ममत्स्यावताराय कूवारशयनाय च । कूटशस्तोत्रमालाय कूटस्थाय नमो नमः ॥ 22॥ कृष्णावतारलीलाय कृपणोद्धारणाय च । कृताञ्जलिप्रसादाय कृपालवे नमो नमः ॥ 23॥ केदारनाथनूताय केवलज्ञानदायिने । केदारसन्निवासाय केशवाय नमो नमः ॥ 24॥ कैकेयीसुतपूज्याय कैटभारिसुकीर्तये । कैलासनाथमोदाय कैवल्यदायिने नमः ॥ 25॥ कोटिशाजप्तनाम्ने च कोपतापप्रणाशिने । कोटिसूर्यप्रभासाय कोदण्डपाणये नमः ॥ 26॥ कौशल्याप्रियपुत्राय कौशिकाहवरक्षिणे । कौशेयपीतवासाय कौस्तुभाङ्काय ते नमः । 27॥ क्रमकाक्षरगीताय क्रान्तदर्शिप्रसादिने । क्रियायोगोपदेशाय क्रीडाविनोदिने नमः ॥ 28॥ क्रूरराक्षसहाराय क्रोधमोहविदारिणे । क्रोडीकृताञ्जनेयाय क्लेशापहाय ते नमः ॥ 29॥ क्वणद्वीणास्वरस्थाय क्षणक्षणस्मृताय च । क्षमस्तोतृमनःस्थाय क्षान्तिमते नमो नमः ॥ 30॥ क्षितिजावरनाथाय क्षीरसागरशायिने । क्षुब्धमानसशाम्याय क्षेमंकराय ते नमः ॥ 31॥ क्षेत्रज्ञायातिदैवाय क्षैत्रज्ञक्षिप्रदाय च । क्षौमसंमृदुवाचाय क्ष्मापुत्रीपतये नमः ॥ 32॥ खगराजतुरङ्गाय खरदूषणहारिणे । खाण्डवस्वादुभाषाय ख्यातिदात्रे नमो नमः ॥ 33॥ गङ्गाप्रभावपादाय गजेन्द्रमोक्षकारिणे । गम्भीरद्युतिशोभाय गरिष्ठाय नमो नमः ॥ 34॥ गान्धर्वगानपूज्याय गानमाधुर्यवासिने । गानलोलाय गेयाय गायत्रीगीतये नमः ॥ 35॥ गिरीशप्रियसन्नाम्ने गिरामाधुर्यभाषिणे । गीर्वाणमुनिवन्द्याय गीताचार्याय ते नमः ॥ 36॥ गीतवाद्याभिनन्दाय गीतसत्कृतिमोदिने । गुरुदेवाभिगीताय गुहारामाय ते नमः ॥ 37॥ गुप्ताय गुणसान्द्राय गुणातीतस्वरूपिणे । गुप्तहृत्स्थलवन्द्याय गूढोत्मने नमो नमः ॥ 38॥ गृहदैवाय गेयाय गेयराजस्तुताय च । गैरिकीभवपादाय गोधूलिशान्तये नमः ॥ 39॥ गोविन्दाय सुनन्दाय गौरीशमुदितात्मने । गौराननाय गौराय गौरवकृतये नमः ॥ 40॥ ग्मापुत्रीमनआभाय ग्रथिताक्षरमालिने । ग्रन्थनाथाय ग्रन्थाय ग्लानिच्छिदे नमो नमः ॥ 41॥ घटनापरिपूर्णाय घनगानप्रसादिने । घण्टारवाभिपूज्याय घनश्यामाय ते नमः ॥ 42॥ घण्टानादसुगीताय घनीकृतातिशक्तये । घनाघघनघाताय घनस्वराय ते नमः ॥ 43॥ घुषिताद्भुतसन्नाम्ने घूर्णमानससान्त्विने । घोरसंसारताराय घृणिने ते नमो नमः ॥ 44॥ घृणापाङ्गसुरक्षाय घृणिवंशातिभातये । घृणाघ्नघृणसान्द्राय घृणालवे नमो नमः ॥ 45॥ चण्डभास्करतेजाय चन्द्रभास्करचक्षुषे । चण्डमारुतबाणाय चन्द्राननाय ते नमः ॥ 46॥ चापालङ्कृतपाणाय चारित्राद्भुतकीर्तये । चायनीयप्रशान्ताय चारुनेत्राय ते नमः ॥ 47॥ चिरकालसुगीताय चिन्तितार्चितचित्तये । चिरस्थायिचरित्राय चित्स्वरूपाय ते नमः ॥ 48॥ चिद्विलासाय चित्तागोचराय चिन्तिताय च । चित्तशोधननाम्ने च चिन्मयाय नमो नमः ॥ 49॥ चेतोहरातितेजाय चेतनाचेतनात्मने । चेतोजार्चितदैवाय चैतन्यब्रह्मणे नमः ॥ 50॥ चैत्रावतारताराय चोदितानन्यभक्तये । चौक्षव्यक्त्यकलङ्काय च्युतश्रायाय ते नमः ॥ 51॥ छत्रच्छायाधिराजाय छन्दस्कृतस्तुताय च । छन्दोवृत्तस्तुतिस्थाय छन्द्राय ते नमो नमः ॥ 52॥ छायामण्डलवृत्ताय छिद्रहृच्छमनाय च । छुरिताक्षरमालाय छन्दकाय नमो नमः ॥ 53॥ जन्ममृत्युविवर्जाय जराधिव्याधिघातिने । जगन्नाथाय नीथाय जयरामाय ते नमः ॥ 54॥ जगदानन्दकाराय जानकीजयजानये । जगन्मोहनरामाय जनाधाराय ते नमः ॥ 55॥ जप्यतारकनाम्ने च जपमन्त्रस्वरूपिणे । जपार्थाक्षररूपाय जप्तनाम्ने नमो नमः ॥ 56॥ जलजारुणपादाय जगदात्मस्वरूपिणे । जलजाप्तकुलाप्ताय जलेशशायिने नमः ॥ 57॥ जानकीसुकलत्राय जाजीकुसुमधारिणे । जानकीजापसाराय जागर्तये नमो नमः ॥ 58॥ जितगौतमशापाय जितेन्द्रियाय जित्वने । जितशङ्करचापाय जितसीताय ते नमः ॥ 59॥ जितरामाय रामाय जितशङ्करचेतसे । जितात्मने अजित्याय जितकामाय ते नमः ॥ 60॥ जीवाधाराय जीवाय जीवनाधारभासवे । जीवशक्त्यैकजीवाय जीवनीयाय ते नमः ॥ 61॥ जीवन्मुक्तप्रगीताय जुष्टसद्गुरुगीतये । जूर्णिश्लोकातिदैवाय जुष्यरामाय ते नमः ॥ 62॥ जूर्णिगङ्गाप्रभावाय जृम्भपुष्पार्चिताय च । जृम्भिताव्यक्तरूपाय जेन्याय ते नमो नमः ॥ 63॥ जेत्राय जैवसर्वस्मै जोषिकार्चिततेजसे । जोटिङ्गध्यातसन्नाम्ने ज्ञप्त्यतीताय ते नमः ॥ 64॥ ज्ञानाय ज्ञानगम्याय ज्ञानानन्दस्वरूपिणे । ज्ञानवृद्धमनःस्थाय ज्ञानतेजाय ते नमः ॥ 65॥ ज्ञेयाय ज्ञातसर्वस्मै ज्ञीप्सापूरणचक्षसे । ज्याघोषबाणकोदण्डरामाय ते नमो नमः ॥ 66॥ झङ्कारश्रुतिगीताय टङ्कारघोषधन्वने । झल्लरीनादमोदाय ठक्कुराकृतये नमः ॥ 67॥ तन्त्रीसुस्वरलोलाय तन्त्रीस्वरलयाय च । तन्त्रीसङ्गीतमोदाय तन्त्रीरागाय ते नमः ॥ 68॥ तालवाद्याभिनन्दाय ताराधिपाननाय च । तारकारामनाम्ने च तारणाय नमो नमः ॥ 69॥ तिष्याय तिष्यसन्नाम्ने तिष्यकेतुस्तुताय च । तीर्थातितीर्थनाम्ने च तीर्णभावाय ते नमः ॥ 70॥ तुम्बुर्वानूतगीताय तूष्णींस्थप्रणवाय च । तृष्णाक्षयाय तृष्याय तृप्तकामाय ते नमः ॥ 71॥ तेजोजितायुतार्काय तेजस्कराय तेजसे । तोयालयगभीराय तोयात्मने नमो नमः ॥ 72॥ तौर्यत्रिकाभिवन्द्याय तौर्यत्रिकप्रियाय च । त्यक्तसर्वसुहृत्स्थाय त्यागयुक्ताय ते नमः ॥ 73॥ त्यागब्रह्मसुयुक्ताय त्यागराजनुताय च । त्यागब्रह्मसुवाक्स्थाय श्रीरामाय नमो नमः ॥ 74॥ त्यागराजेष्टदैवाय त्यागराजार्चिताय च । त्यागराजनुलोलाय श्रीरामाय नमो नमः ॥ 75॥ त्यागब्रह्मसुपक्षाय त्यागराजप्रियाय च । त्यागब्रह्मसमक्षाय श्रीरामाय नमो नमः ॥ 76॥ त्यागराजकृतिस्थाय त्यागसङ्कीर्तितात्मने । त्यागब्रह्मात्मलीनाय श्रीरामाय नमो नमः ॥ 77॥ त्राणानन्यातिदैवाय त्रिविद्यासारभाससे । त्रिगुणातीतसत्याय श्रीरामाय नमो नमः ॥ 78॥ त्रिलोकवन्दितेशाय त्रितापार्तिविदारिणे । त्रिलोकातीतदेवाय त्रिविक्रमाय ते नमः ॥ 79॥ दक्षशिक्षकनूताय दमादिशमदायिने । दहराकाशवासाय दयाकूटाय ते नमः ॥ 80॥ दशावतारलीलाय दशाशुभकराय च । दशाननविदाराय दाशरथ्यर्किने नमः ॥ 81॥ दिव्यवंशाद्रिदीपाय दिष्णवे सर्वदिष्णवे । दिनान्वयाब्धिचन्द्राय दिव्याय ते नमो नमः ॥ 82॥ दिव्यगङ्गासमक्षाय दिव्यगङ्गाभिनन्दिने । दिव्यप्रयागदैवाय रघुनाथाय ते नमः ॥ 83॥ दीर्घायुष्प्रददैवाय दीनावनव्रताय च । दुःखशोकनिवाराय दुरासदाय ते नमः ॥ 84॥ दुर्गाभ्रात्रे च दुर्गाय दुर्गहैमाद्रिरूपिणे । दुर्गागङ्गासुमालाय दुर्गाढाय नमो नमः ॥ 85॥ दूरीकृताघसङ्घाय दृढव्रताभयाय च । देहमानसपोषाय दृशानाय नमो नमः ॥ 86॥ देवादिमृग्यपादाय देवदेवार्चिताय च । देवकुल्याप्रभावाय देवेशाय नमो नमः ॥ 87॥ दैवाय दैत्यदाराय दोलारोपितमूर्तये । दोलोत्सवसुगीताय दोषहाय नमो नमः ॥ 88॥ दौर्बल्यक्लान्त्यपोहाय दौर्ग्यविद्रावणाय च । द्युसरिद्भावभावाय द्युतिधाराय ते नमः ॥ 89॥ द्युतिमण्डलवृत्ताय द्योतितान्तर्गुहाय च । द्रुतसिद्धिप्रदात्रे च द्रुतबाणाय ते नमः ॥ 90॥ द्वन्द्वातीताय द्वन्द्वाय द्वन्द्वदुःखनिवारिणे । द्विकरेहपरार्थाय द्वैताद्वैताय ते नमः ॥ 91॥ धरणीधरधीराय धराधिपनुताय च । धरणीतनयापाय धर्मात्मने नमो नमः ॥ 92॥ धन्याय धर्मपालाय धाराधरस्वराय च । धाराधराभगात्राय धात्रे तुभ्यं नमो नमः ॥ 93॥ धिष्ण्यहृत्स्थलदैवाय धीमन्दिरनिवासिने । धीताय धीतिगीताय धीरोदात्ताय ते नमः ॥ 94॥ धुनिनाथनिवासाय धूननात्मजसेविने । धूपदीपादिसेव्याय धुरीणाय नमो नमः ॥ 95॥ धृतकोदण्डचापाय धृतिकाराय धृत्वने । धृतहस्तसुनीथाय धृतात्मने नमो नमः ॥ 96॥ धेयनामसुपेयाय धैर्यधैवत्यधाय च । धोरणीनामगेयाय धौतात्मने नमो नमः ॥ 97॥ ध्येयाय ध्यानगम्याय ध्यानस्थान्तर्विलासिने । ध्यायमानाय रामाय ध्यातोंकाराय ते नमः ॥ 98॥ ध्रुवसिद्धिप्रदात्रे च ध्रुवाक्षरान्तरात्मने । ध्वनितोंकारनादाय ध्वनिरूपाय ते नमः ॥ 99॥ नतजीवनजीवाय नतमानससान्त्विने । नमस्कृताय नम्याय नन्दनीयाय ते नमः ॥ 100॥ नतपोषणतोषाय नवनव्यसुगीतये । नतराजाभिनूताय नरोत्तमाय ते नमः ॥ 101॥ नरवेषधरापाय नवमन्मथरूपिणे । नलिनाक्षविशालाय नरानन्दाय ते नमः ॥ 102॥ नादसुस्वरपूज्याय नादानन्दलयात्मने । नादोपासनतुष्टाय नादरूपाय ते नमः ॥ 103॥ नारदानन्दगेयाय नागराजसुशायिने । नारदागीतलोलाय नारायणाय ते नमः ॥ 104॥ निगमागमसाराय निश्चलानन्दचेतसे । निजदाससुरक्षाय निरामयाय ते नमः ॥ 105॥ नित्यनूतनरूपाय नित्योत्सवसवाय च । नित्यत्ववरदात्रे च नित्यानन्दाय ते नमः ॥ 106॥ निद्रालस्यातिदूराय निगमागमचारिणे । निर्वाणफलदात्रे च निरञ्जनाय ते नमः ॥ 107॥ नीलनिर्मलरूपाय नीरजाह्लादकारिणे । नीरदश्यामशोभाय नीरजाक्षाय ते नमः ॥ 108॥ नुतिश्रेष्ठसुगीताय नूपुरानादगामिने । नूतनक्षीरभक्षाय नूनंगोप्त्रे नमो नमः ॥ 109॥ नृत्यवाद्यसुगीताय नृसिंहावतराय च । नृपोत्तमाय नेत्रे च नेत्रानन्दाय ते नमः ॥ 110॥ नेत्रोत्सवसुरूपाय नैत्यसङ्गीतसिद्धये । नैगमागमसत्त्वाय नैःश्रेयसाय ते नमः ॥ 111॥ नैत्यनैर्मल्यरूपाय नैष्ठ्यनैष्कर्म्यसिद्धये । नैकाय एकवाचाय नैकात्मने नमो नमः ॥ 112॥ नोदिताख्यातधर्माय नोधाभक्तिप्रगीतये । नौकातारकनाम्ने च न्यायरूपाय ते नमः ॥ 113॥ पट्टाभिरामचन्द्राय पङ्कजाक्षीरताय च । पवमानसुताप्ताय परिपूर्णाय ते नमः ॥ 114॥ परब्रह्मस्वरूपाय परमानन्दधीधये । पञ्चापगेशगीताय परेशाय नमो नमः ॥ 115॥ पापाभावाय भावाय पापभावप्रणाशिने । पापसन्धावगङ्गाय पावनाय नमो नमः ॥ 116॥ पामरौघविदूराय पाशबन्धविदारिणे । पामरासुरभीमाय पार्थिवीपतये नमः ॥ 117॥ पितृवाक्परिपालाय पीताम्बराब्जमालिने । पीठहृत्सन्निवासाय पीयूषनिधये नमः ॥ 118॥ पुण्यतीर्थसुनाम्ने च पुनर्जन्मनिवारिणे । पुराणाय सुपुण्याय पुष्पार्चिताय ते नमः ॥ 119॥ पूर्णावतारपूज्याय पूर्णेन्दुमुखभातये । पूर्णत्वदाय पूर्णाय पुर्णानन्दाय ते नमः ॥ 120॥ पृथुकीर्तिविराजाय पृथुकीर्तिप्रदायिने । पृषोदरात्मजाप्ताय पृथिवीपतये नमः ॥ 121॥ पेलवाद्भुतपादाय पेयपेयूषवाणये । पेशलारम्यभाषाय पोतनाय नमो नमः ॥ 122॥ पोतनोत्तमगेयाय पौरस्यध्यातमूर्तये । पौरस्यधृतपादाय पौलस्त्यहारिणे नमः ॥ 123॥ प्रकृतिव्यक्तरूपाय प्रकृत्यव्यक्तशक्तये । प्रपन्नैकशरण्याय प्रपञ्चपालिने नमः ॥ 124॥ प्रणतात्मप्रबोधाय प्रकृष्टाद्भुतकीर्तये । प्रक्षीणनतपापाय प्रशान्ताय नमो नमः ॥ 125॥ प्राकृताप्राकृताभाय प्रांशुलक्षणबाहवे । प्राचीनकाव्यनाथाय प्राज्ञाय ते नमो नमः ॥ 126॥ प्राञ्जलिप्राणदात्रे च प्राणिसद्गतिदायिने । प्राक्सन्ध्याचारुगीताय प्राणात्मने नमो नमः ॥ 127॥ प्राप्तकामाय कामाय प्रार्थितार्थप्रदायिने । प्रार्थनावरदैवाय प्रार्थनीयाय ते नमः ॥ 128॥ प्रियाभिरामरामाय प्रीतसद्भक्तिगीतये । प्रेष्ठाय प्रेक्षणीयाय प्रौढत्वसिद्धये नमः ॥ 129॥ फणिनाथसुशय्याय फालनेत्रस्तुताय च । फुल्लारविन्दनेत्राय फुल्लाननाय ते नमः ॥ 130॥ बदरीकाश्रमस्थाय नरनारायणाय च । बदरीधामदैवाय बदरीपाय ते नमः ॥ 131॥ बलरामावताराय बलरामानुजाय च । बलारोग्यप्रदात्रे च बलिष्ठाय नमो नमः ॥ 132॥ बालार्कसत्सुतेजाय बालार्काभसुवासिने । बाललीलाभिनन्दाय बालरामाय ते नमः ॥ 133॥ बाणत्राणसुशौर्याय बाष्पकण्ठाभिगीतये । बाहुद्विरदतुल्याय बाधान्तकाय ते नमः ॥ 134॥ बिल्वादिपत्रपूज्याय बिलहृत्स्थलवासिने । बिम्बोष्ठस्मितवक्त्राय बिठवेष्टाय ते नमः ॥ 135॥ बीजप्रणवनाम्ने च बीजाक्षरनिवासिने । बीजोंकारस्थनादाय बीजरूपाय ते नमः ॥ 136॥ बुद्ध्यतीताय बुद्धाय बुधवृन्दावनाय च । बुद्धावतारलीलाय बुधानाय नमो नमः ॥ 137॥ बृहन्नाथाय नाथाय बैजिकोंकाररूपिणे । बोधसद्गुरुरूपाय ब्रह्मतेजाय ते नमः ॥ 138॥ ब्रह्मत्वतत्त्वरूपाय ब्रह्मानन्दप्रकाशिने । ब्रह्मैकतथ्यबोधाय ब्रह्मबीजाय ते नमः ॥ 139॥ भक्ताधीनाय भद्राय भक्तिस्तुतिप्रियाय च । भक्ताभीष्टप्रदात्रे च भक्ताधीताय ते नमः ॥ 140॥ भगभव्यप्रभावाय भवरोगनिवारिणे । भगिनीरतनाम्ने च भयापहाय ते नमः ॥ 141॥ भवशोकविरामाय भवभव्यप्रदायिने । भवतारकसन्नाम्ने च भवापहाय ते नमः ॥ 142॥ भवचापविदाराय भवसन्नुतकीर्तये । भवमानसभावाय भवप्रियाय ते नमः ॥ 143॥ भावस्थध्यातदैवाय भावाकूतस्तुताय च । भावस्थिराय भावाय भामण्डलाय ते नमः ॥ 144॥ भावनावाय भावाय भावशुद्धिप्रियाय च । भावाभावाय भावाय भावभावाय ते नमः ॥ 145॥ भिषज्यनादसाराय भीतिच्छिदे परौजसे । भीष्मश्लोकितसन्नाम्ने भीमार्चिताय ते नमः ॥ 146॥ भुवनाधारमूलाय भुवनत्रयपालिने । भुक्तिमुक्तिप्रदात्रे च भुवनेशाय ते नमः ॥ 147॥ भूपालार्चितभूपाय भूमिजानन्दवर्धिने । भूजाह्लादनशौर्याय भूरिधाम्ने नमो नमः ॥ 148॥ भृगुसूनुधनुर्जेत्रे भृगुनन्दनरूपिणे । भृत्यवात्सल्यभाषाय भृत्यसंरक्षिणे नमः ॥ 149॥ भेषजामोदसन्नाम्ने भैरवीरागरागिणे । भैषज्यरागधाम्ने च भैषजाय नमो नमः ॥ 150॥ भोगराजविराजाय भोगतृष्णापहाय च । भोगिभोजिसुवाहाय भोगीन्द्रशायिने नमः ॥ 151॥ भौपालसार्वभौमाय भौलीरागस्तुताय च । भ्रमिमानससान्त्वाय भ्रूमध्यस्थाय ते नमः ॥ 152॥ मङ्गलानन्दरूपाय मङ्गलानन्ददायिने । मङ्गलानन्दनाम्ने च मङ्गलाय नमो नमः ॥ 153॥ मानिताङ्कितगुण्याय मामनोरमणाय च । मानिषादाय मान्याय मामनोनिधये नमः ॥ 154॥ मित्रपुत्रसुमित्राय मित्रवंशप्रभातये । मित्रोदयप्रगीताय मित्ररत्नाय ते नमः ॥ 155॥ मिष्टवाक्स्तुतगीताय मिष्टसङ्गीततोषिणे । मिष्टसुस्वरभाषाय मिष्टनाम्ने नमो नमः ॥ 156॥ मिथ्यापारैकसत्याय मीरपारप्रकीर्तये । मुक्तिकारकनाम्ने च मुक्तिधाम्ने नमो नमः ॥ 157॥ मुक्तसद्गुरुगीताय मुमुक्षुश्रायकीर्तये । मुनिभावितपादाय मुनिवन्द्याय ते नमः ॥ 158॥ मूकवाक्प्रददैवाय मूकवाक्संस्तुताय च । मूलाधारोत्थनादाय मूलस्थानाय ते नमः ॥ 159॥ मृगणात्मप्रबोधाय मृगतृष्णापहाय च । मृत्युलोकभयाहन्त्रे मृतण्डभाससे नमः ॥ 160॥ मृदुसत्त्वसुभाषाय मृदुमानसवासिने । मृदुसङ्गीततोषाय मृदुस्वराय ते नमः ॥ 161॥ मृदुसुस्वरगीताय मृदङ्गलयमोदिने । मृदुपल्लवपादाय मृद्वङ्काय नमो नमः ॥ 162॥ मेघस्वनगभीराय मेधाशक्तिविलासिने । मेघश्यामाभवीराय मेरुधीराय ते नमः ॥ 163॥ मैथिलीप्राणनाथाय मैत्रावरुणगीतये । मैत्रीमयाय मैत्राय मैथिलीशाय ते नमः ॥ 164॥ मोहनाङ्काय मोक्त्रे च मोहकाराय मोहिने । मोहनारामरामाय मोहापोहाय ते नमः ॥ 165॥ मौनध्येयाय गेयाय मौनिराजस्तुताय च । मौनमानसवासाय मौनार्चिताय ते नमः ॥ 166॥ यदुश्रेष्ठावताराय यादवाय यशस्विने । यतिश्रेष्ठसुगीताय याधवाय नमो नमः ॥ 167॥ यतमानससंस्थाय यतिसज्जनसेविने । यान्तभान्तनिशान्ताय यागसंरक्षिणे नमः ॥ 168॥ युक्तमानसपूज्याय युक्तपूजाभिनन्दिने । युक्तभूजाभिरामाय युक्ताय ते नमो नमः ॥ 169॥ येष्ठगङ्गासुमूलाय योगक्षेमावहाय च । योगीन्द्रहृन्निवासाय योगारामाय ते नमः ॥ 170॥ योगिश्रेष्ठाय योग्याय योगसङ्गीतसिद्धये । यौक्तिकस्तुतिगीताय यौवनाय नमो नमः ॥ 171॥ रघुवंशललामाय रम्यश्रीवासचेतसे । रमणीयाननाभाय रघुरामाय ते नमः ॥ 172॥ रागरागविवर्जाय रागरागसुरूपिणे । रागविद्यासुपूज्याय रागमूलाय ते नमः ॥ 173॥ रागतालगतिस्थाय रागस्वरयुताय च । रागसङ्गीतलोलाय रामचन्द्राय ते नमः ॥ 174॥ राजराजसुनेत्राय राजाधिराजभानिधे । राजराजसुपूज्याय राजश्रेष्ठाय ते नमः ॥ 175॥ रिपुसूदनशौर्याय रीतिगङ्गासुगीतये । रुद्रप्रियाय रुद्राय रूपहर्षाय ते नमः ॥ 176॥ रूपवद्भार्यरामाय रेणुकासुतरूपिणे । रैवताजप्तनाम्ने च रोगापहाय ते नमः ॥ 177॥ रोचमानाय रोचाय रोमाञ्चनकराय च । रोहिणीसुतरूपाय रोदोधिपतये नमः ॥ 178॥ रौद्रादिशत्रुदाराय रौद्रसंहतशत्रवे । रौक्मपत्नीकरामाय रौक्मगुण्याय ते नमः ॥ 179॥ लक्ष्मीरमणपुण्याय लक्षणाङ्कितरूपिणे । लक्ष्मणानुजसेव्याय लक्षण्याय नमो नमः ॥ 180॥ लक्ष्याय लगनीयाय लङ्केशसंहराय च । ललितामोदगुण्याय लघुगीताय ते नमः ॥ 181॥ लालसापूर्णरामाय लावण्यराममूर्तये । लालितानन्दरामाय लास्यगीताय ते नमः ॥ 182॥ लिपिरूपविलासाय लिङ्गरूपिप्रियाय च । लिप्तानुरागसाराय लिप्यर्चिताय ते नमः ॥ 183॥ लीनमानसलीनाय लीनसुस्वरगीतये । लीलाचतुररामाय लीलावतारिणे नमः ॥ 184॥ लुप्तलोभादिदोषाय लुब्धार्थपरदायिने । लुलितान्तःप्रशान्ताय लुब्धार्थाय नमो नमः ॥ 185॥ लूनभक्ताघसङ्घाय लूनपुष्पार्चिताय च । लूषश्लोकाक्षराभाय लूषार्कमालिने नमः ॥ 186॥ लेखितश्लोकधाराय लेखनीयाय लेखिने । लेखनाय च लेख्याय लेखसंस्थाय ते नमः ॥ 187॥ लोकावनाय लोक्याय लोकत्राणावतारिणे । लोलुपापरिपूर्णाय लोकनाथाय ते नमः ॥ 188॥ लौक्यातीतप्रभावाय लौकिकालौकिकात्मने । लौकिकार्तिनिवाराय लोकंपृणाय ते नमः ॥ 189॥ वंशीसङ्गीतलोलाय वंशीधरावतारिणे । वंशप्रकाशदीपाय वंशोद्धाराय ते नमः ॥ 190॥ वनवासातितोषाय वन्दारुगणवन्दिने । वन्द्रगेयाय वन्द्याय वनजाक्षाय ते नमः ॥ 191॥ वटपत्रसुशय्याय वराहावतराय च । वरदाय वरिष्ठाय वरानन्दाय ते नमः ॥ 192॥ वाक्पत्रामोदशय्याय वाचामगोचराय च । वाक्सम्पत्तिविधात्रे च वागम्बराय ते नमः ॥ 193॥ वासवाद्यभिपूज्याय वामनावतराय च । वासनापरिधावाय वासुदेवाय ते नमः ॥ 194॥ वायुभोजिसुशय्याय वायुपुत्रनुताय च । वातरायणवीराय वातालयाय ते नमः ॥ 195॥ विराजराजपूज्याय विजितात्मकृपालवे । विभीषणशरण्याय विश्रामाय नमो नमः ॥ 196॥ विनतासुतवाहाय विश्वरूपाय विष्णवे । विषयासक्तिदूराय विश्वनाथाय ते नमः ॥ 197॥ वीतरागविरोधाय विमलाय विभाय च । वीतरागैकरागाय वीतशोकाय ते नमः ॥ 198॥ वेदवेदान्तसाराय वेदवेद्याय वेधसे । वेङ्कटाद्रिनिवासाय वेङ्कटेशाय ते नमः ॥ 199॥ वैदेहीभाग्यभोग्याय वैभोगरङ्गशायिने । वैराग्यत्यागरूपाय वैकुण्ठपतये नमः ॥ 200॥ व्यक्ताव्यक्तसुरूपाय व्याध्याध्यार्त्यपहारिणे । व्याप्तसर्वस्वरूपाय व्यासस्तुताय ते नमः ॥ 201॥ शङ्करालीनसन्नाम्ने शङ्खचक्रादिधारिणे । शस्ततारकनाम्ने च शरदाभाय ते नमः ॥ 202॥ शरजाननशोभाय शरनैपुण्यकीर्तये । शरणागतरक्षाय शरण्याय नमो नमः ॥ 203॥ शापमोचनपादाय शान्तसौख्यावहाय च । शाम्भवीरतसन्नाम्ने शान्तिभूषाय ते नमः ॥ 204॥ शिवारामसुनाम्ने च शिवप्रियशिवाय च । शिवरामाभिरामाय शिवंकराय ते नमः ॥ 205॥ शीकागङ्गाभिषिक्ताय शीकरस्पर्शशान्त्विने । शीकारदृष्टिदीक्षाय शीलवृत्ताय ते नमः ॥ 206॥ शुभाकराय शुभ्राय शुभाङ्कितसुरूपिणे । शुक्तिबीजस्मिताभाय शुचिव्रताय ते नमः ॥ 207॥ शून्यापहाय शूराय शृङ्गारशेखराय च । शृङ्गारगुणधाम्ने च शृङ्गारहरये नमः ॥ 208॥ शेषतुल्यसुपाणाय शेषश्वासार्चिताय च । शेषतल्पसुशय्याय शेषाचलाय ते नमः ॥ 209॥ शैलोत्तुङ्गसुपुण्याय शैलसारसुधर्मिणे । शैलोत्सङ्गगभीराय शैथिल्यहाय ते नमः ॥ 210॥ शोकतौषारसूर्याय श्लोकितस्वसुकीर्तये । शोकोद्भूतसुकाव्याय श्लोकप्रियाय ते नमः ॥ 211॥ शौभाय शौर्यगुण्याय श्याममेघस्वनाय च । श्यामसुन्दरगात्राय श्यामाभाय नमो नमः ॥ 212॥ श्रद्धालुसिद्धिदात्रे च श्रान्तसंवाहनाय च । श्रावितस्वचरित्राय श्रितावनाय ते नमः ॥ 213॥ श्रीहयग्रीवरूपाय श्रीमानसविलासिने । श्रीरङ्गपुरिवासाय श्रीलक्ष्मीपतये नमः ॥ 214॥ श्रीरम्यचित्तरम्याय श्रीशसानन्दवाग्मिने । श्रीमण्यङ्कितवक्षाय श्रीनिवासाय ते नमः ॥ 215॥ श्रुतितालस्वरूपाय श्रुतिसङ्कुलवासिने । श्रुतिशुद्धसुगीताय श्रुत्याधाराय ते नमः ॥ 216॥ श्रेष्ठाय श्रेष्ठनाम्ने च श्रेष्ठसङ्गीतकीर्तये । श्रेष्ठचारित्रपुण्याय श्रेष्ठोत्कृष्टाय ते नमः ॥ 217॥ श्रैष्ठ्यदैवत्यपूर्णाय श्रोत्राभिरामकण्ठिने । श्रोत्रपेयूषभाषाय श्रीरामाय नमो नमः ॥ 218॥ षट्चक्रशक्तिमूलाय षट्शत्रुसूदनाय च । षड्जाधारश्रुतिस्थाय श्रीरामाय नमो नमः ॥ 219॥ षाडवौडवरागाय षोडशोपचराय च । षोडशार्चितदैवाय श्रीरामाय नमो नमः ॥ 220॥ सकलागमसाराय सकलार्थप्रदायिने । सकलाधारमूलाय सकलार्थाय ते नमः ॥ 221॥ सकलावनदैवाय सनकादिनुताय च । सकलार्तिनिवाराय सकलाप्ताय ते नमः ॥ 222॥ सत्कारुण्याय सद्भाय सद्गङ्गाजनकाय च । सद्भक्तार्णवसोमाय सनातनाय ते नमः ॥ 223॥ सदागतिजदासाय सदानन्दस्वरूपिणे । सदात्मानन्दभासाय सदारामाय ते नमः ॥ 224॥ सप्तस्वरसुभूषाय सप्तस्वरसमष्टये । सप्तस्वरसुभाषाय सप्तस्वरधये नमः ॥ 225॥ सङ्गीतस्वरनन्दाय सङ्गीतप्राप्तिदायिने । सङ्गीतस्वरमिष्टाय सङ्गीताय नमो नमः ॥ 226॥ सत्यसन्धाय सत्याय सत्यप्रकाशभासिने । सत्यवाक्सत्यरूपाय सत्यकामाय ते नमः ॥ 227॥ सत्त्वाय सत्त्वरूपाय सत्त्वतत्त्वप्रकाशिने । सत्त्वारिदैत्यदाराय सत्त्वातीताय ते नमः ॥ 228॥ सर्वस्मै सर्वसाराय सर्वमन्त्रस्वरूपिणे । सर्वाभीष्टप्रदात्रे च सर्वोन्नताय ते नमः ॥ 229॥ सहस्रातीतनाम्ने च सहस्रश्लोककीर्तये । सहस्रियकृतिस्थाय सहस्राकृतये नमः ॥ 230॥ साधुमानसगेहाय साकेतपुरिवासिने । सारसाक्षमुखाभाय सारसाराय ते नमः ॥ 231॥ साधुरूपवनस्थाय सालसम्पाटनाय च । साधुसज्जनजीवाय सानन्दाय नमो नमः ॥ 232॥ सामादिनिगमार्थाय सामगानप्रियाय च । सामानसार्णवाब्जाय सारामाय नमो नमः ॥ 233॥ सिद्धप्रियाय सिद्धाय सिद्धिसद्भुक्तिदायिने । सिद्धसद्गुरुगेयाय सिद्धारामाय ते नमः ॥ 234॥ सीताहृत्सारसार्काय सीतामनोहराय च । सीतासाध्वीसुदाराय सीतारामाय ते नमः ॥ 235॥ सुमनोजनमित्राय सुधासारसुभाषिणे । सुस्वराजितकंदाय सुरारामाय ते नमः ॥ 236॥ सूर्यवंशाद्रिदीपाय सूर्यचन्द्रप्रभाससे । सूत्रधाराय सूराय सूरिनाम्ने नमो नमः ॥ 237॥ सृष्टिस्थित्यन्तकाराय सेवितस्तुतिमालिने । सेविकानन्ददात्रे च सेवारामाय ते नमः ॥ 238॥ सोत्कण्ठेष्टवराधात्रे सोत्कृष्टशक्तिदायिने । सोहँल्लयात्मलीनाय सोहंभावाय ते नमः ॥ 239॥ सौमित्रिसुप्रियाप्ताय सौदामनीयभाससे । सौमङ्गलप्रदात्रे च सौम्याय ते नमो नमः ॥ 240॥ स्नातगङ्गासुखादात्रे स्थावरास्थावरात्मने । स्वीकृतानन्यभक्ताय स्वरानन्दाय ते नमः ॥ 241॥ स्वरान्तस्थस्वराभाय स्वरमाधुर्यसेविने । स्वराकाशप्रदीपाय स्वरारामाय ते नमः ॥ 242॥ स्फुरत्सहस्रनाम्ने च स्वप्रकाशजिताग्नये । स्वतन्त्राय स्वमन्त्राय स्वात्मारामाय ते नमः ॥ 243॥ हरिरामावताराय हरिनारायणाय च । हरिगोविन्दकृष्णाय हरये ब्रह्मणे नमः ॥ 244॥ हंसाय हंसगुह्याय हर्षोत्कर्षप्रभाविने । हंसानन्दप्रकाशाय हंसारामाय ते नमः ॥ 245॥ हिमालयप्रशान्ताय हिमगङ्गाप्रभूतये । हिमालयगभीराय हिमालयाय ते नमः ॥ 246॥ हृज्जगङ्गाभिषिक्ताय हृद्गभीरार्चिताय च । हृल्लसत्सत्सुदीपाय हृत्सेविताय ते नमः ॥ 247॥ हृद्गुहासन्निवासाय हृद्गुहादीपनाय च । हृदन्तरङ्गदैवाय हृदारामाय ते नमः ॥ 248॥ हृदयालयपूज्याय हृदयालयवासिने । हृदयालयदीपाय हृदालयाय ते नमः ॥ 249॥ हृत्स्थसद्गुरुरूपाय हृत्सारसार्चिताय च । हृत्पुष्पामोदवासाय हृद्गताय नमो नमः ॥ 250॥ पुष्पावलिसुरागाय पुष्पामोदस्तुताय च । पुष्पार्चितपदाब्जाय सीतारामाय मङ्गलम् ॥ 251॥ मङ्गलम् अवनीजायै मङ्गलं राममूर्तये । मात्रे सुमङ्गलं पित्रे सीतारामाय मङ्गलम् ॥ 252॥ मङ्गलं रामभद्राय मङ्गलश्लोककीर्तये । मङ्गलश्रीनिवासाय सीतारामाय मङ्गलम् ॥ 253॥ मङ्गलं भूमिजापाय मङ्गलं भूसुपालिने । मङ्गलं दिव्यगङ्गाय विष्णवे शुभमङ्गलम् ॥ 254॥ सीतारामात्मलीनाय पुष्पावलिप्रमोदिने । त्यागब्रह्मगुरुस्वामिपादपुष्पाय मङ्गलम् ॥ 255॥ श्रीरामनामसत्कीर्तिरक्षरावलिसंस्तुतिः । नामपुष्पार्चनप्राप्तिर्भगभव्यसुमङ्गलम् ॥ 256॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया अनुरागेण कृता श्रीरामसहस्रनामाक्षरपुष्पावलिः गुरौ समर्पिता । OM shubhamastu | ## Source: Shri Tyagarama Pushpavali 2005 Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}