% Text title : Shri Rama Sambodhana Stotram % File name : rAmasambodhanastotram.itx % Category : raama % Location : doc\_raama % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From stotrArNavaH % Latest update : September 12, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Rama Sambodhana Stotram ..}## \itxtitle{.. shrIrAmasambodhanastotram ..}##\endtitles ## matsya कूर्म किटे मर्त्यसिंह वामन भार्गव । राम प्रलम्बहन् कृष्ण कल्किन्(कल्के)पाहि दशाकृते ॥ 1॥ ॥ बालकाण्डः ॥ राम दाशरथे रक्ष कौसल्यातनयाग्रज । भरतस्य च सौमित्र्योः क्रीडापर मनोहर ॥ 2॥ अधीतवेदवेदाङ्गधनुर्वेद महामते । कौशिकार्थित तल्लब्धबलातिबल पाहि माम् ॥ 3॥ ताटकाताटकेयारे गाधिजाध्वररक्षक । पादरेणुकणत्राताहल्य कल्यो वने मम ॥ 4॥ माहेश्वरधनुर्भङ्गप्रीतवैदेहतत्सुत । गृहीतपाणे सीतायाः स्वतातस्य नियोगतः ॥ 5॥ जामदग्न्यनिरुद्धाध्वन् धनुषा तत्तपोहर । प्रविष्टायोध्य भुञ्जान मानुषान् भोगसञ्चयान् ॥ 6॥ बहूनृतून् भुविजया सार्धं तं मानसार्पितं (सन्मानसार्चितं) | श्रिया विष्णुरिवाजस्रं तया शोभित पाहि माम् ॥ 7॥ ॥ अयोध्याकाण्डः ॥ राज्यदानसमुद्युक्तजनकासङ्ख्यसद्गुण । मन्थराहितरोषेण कैकेय्या विघ्नितोत्सव ॥ 8॥ सन्त्यक्तराज्य तत्प्रीत्यै वनवासमहोदय । ससीतालक्ष्मणारण्यं प्रयातोद्दिश्य तापस ॥ 9॥ अनुयात जनेनापि दूरं साकेतवासिना । पितृभ्यां तमसातीरं प्राप्त वञ्चिततज्जन ॥ 10॥ शृङ्गिबेरपुरे लब्धनिषादक्षितिभृत्सख । तीर्णगङ्गासरित् भूयस्सन्निवर्तितसारथे ॥ 11॥ (भरद्वाजस्य) वचसा चित्रकूटमुपागत । सीतया प्राप्तविहृते रम्येष्वेतस्य सानुषु ॥ 12॥ पितुर्मरणतः पश्चान्मातुलस्य कुलात् पुरीम् । अयोध्यामागतेनात्मज(नकादर्शनो)द्भवात् ॥ 13॥ कोपात् सन्तप्तमनसा राज्यप्राप्तौ विरागिणा । वसिष्ठाद्यनुशिष्टेन निन्दिताप्तपुरोधसा ॥ 14॥ भ्रात्रा शिष्येण दासेन भरतेन (मुहुर्मुहुः) | शिरसा याचितास्मै तु दत्तश्रीपादुकाद्वय ॥ 15॥ तस्मिन्निवृत्ते सन्त्यज्य चित्रकूटगिरिं गत । अत्र्याश्रमं तत्प्रिययानसूयाभिख्यया ततः ॥ 16॥ दिव्याम्बराङ्गरागादिवस्तुना जानकीगुणैः । प्रीतया मानितात्मीयदारानिन्दिततत्पद ॥ 17॥ ॥ अरण्यकाण्डः ॥ प्रविष्टदण्डकारण्य तद्वासिमुनिसत्तमैः । आशासानै(दैत्यवधं) स्वरक्षार्थमुपस्थित ॥ 18॥ प्रतिश्रुतावनैतेषां भवद्विषयवासिनाम् । विराधमाथिन्नात्मीयपादचाराञ्चिताश्रम ॥ 19॥ शरभङ्गादियमिनां वचसा(प्रीतमानस) | प्राप्तपञ्चवटीस्थान रम्ये गोदावरीतटे ॥ 20॥ वृषस्यन्त्या शूर्पणख्या पतित्वेनार्थितार्तया । सौमित्रिणा छिन्ननासाकर्ण तस्याः स्वबाहुना ॥ 21॥ तत्क्षणेन तदार्त्युत्थखरादिरिपुभञ्जन । चतुर्दशसहस्रत्रियामाचरनिषूदन ॥ 22॥ तच्छ्रुत्वा सरुषा पङ्क्तिवदनेन तनूजतः (? ) | सुन्दस्य स्वसहायेन मायामृगवपुर्भृता ॥ 23॥ विलोभितात्मदाराथ तया प्रेरित तद्गृहे । मारीचानुगतैतस्य प्राणहारिन्ननुद्रुत ॥ 24॥ जानकीवाक्यतप्तेन लक्ष्मणेन दशास्यतः । विजनादाश्रमपदात् गृहीतप्रिय चोरतः ॥ 25॥ मध्येमार्गं खगेन्द्रेण विरथेन कृताजिना । तत्प्राणहारिणाशोकवनिकास्थापितप्रिय ॥ 26॥ निवृत्तारण्यतस्सीताऽदर्शनात्तप्तमानस । अरण्येषु महीध्रेषु सरित्सु सरसीषु च ॥ 27॥ महिलाविचितोन्मत्तदशापन्न स्मरार्तिमन् । कृतसंस्कारगृध्रेश ब्रह्ममेधविधानतः ॥ 28॥ तन्मोक्षदायिन् सत्येन जितलोकप्रदानतः । शुश्रूषया च धनुषा जितदीनार्यशत्रुक ॥ 29॥ हतयोजनबाह्वाख्योदरतूरकबन्धक (? ) | (ततः प्रस्थाय) शबरीं प्राप्त सम्पूजितैतया ॥ 30॥ ॥ किष्किन्धाकाण्डः ॥ पम्पातीरे हनुमता सङ्गताथाग्रजन्मना । वालिना सूनुना भानोर्निरस्तेन समन्त्रिणा ॥ 31॥ ऋश्यमूकाद्रिशिखरे कृतसख्याग्निसाक्षिकम् । सालभञ्जनसञ्जातप्रत्ययेन तदुक्तितः ॥ 32॥ हतवालिन् पुनस्तस्मै दत्तवानरराजत । सहतारारुमं वर्षाकाले माल्यवदाह्वये ॥ 33॥ गिरौ सीताविरहजं प्राप्त दुःखमगोचरम् । वाचां, कनीयसाश्वस्त कुपिते मत्तचेतसि ॥ 34॥ ग्राम्यभोगरते भानुतनये स्वानुजे पुरीम् । किष्किन्धां याति तद्द्वारे विहितज्यारवे सति ॥ 35॥ भीतेन हनुमद्वाक्यात् सुमित्रात्मजसान्त्वने । तारां प्रेषयता तेन कपीन् सङ्गृह्णताखिलान् ॥ 36॥ अरण्यपर्वतनदीवासानतिबलोत्कटान् । दिक्षु प्रेषयता सर्वास्वशेषान् वदताद्भुतान् ॥ 37॥ तेभ्यो देशान् समन्विष्टवैदेहतनयात्मजे । वायोरर्पितकार्यत्वाद्दत्ताङ्गुलिविभूषण ॥ 38॥ ताराङ्गदादियुक्तेन तत्र तत्र विचिन्वता । सीतां कालात्ययात्तीक्ष्णदण्डत्वाद्वानरप्रभोः ॥ 39॥ भीतेनाश्वस्तमनसा सम्पातेर्वचसा पुनः । स्वभ्रातृवधदुःखस्य तस्मै दत्तजलाञ्जलेः ॥ 40॥ अशोकवनिकावाससीतादर्शिस्वचक्षुषः । रामसाहाय्यकरणसमुत्थितगरुत्मतः ॥ 41॥ ॥ सुन्दरकाण्डः ॥ महेन्द्रशैलारूढेन तूर्णं तीर्णपयोधिना । अनाश्वस्तेन तन्मध्ये सिंहिकाद्यनिरोधिना ॥ 42॥ प्रविष्टेन पुरीं लङ्कां रात्रौ तद्देवता जिता । शीधुपानमदाविष्टनिद्राणस्य वधूस्ततः ॥ 43॥ दशास्यस्यालोकयता निराशेनापि दर्शने । वैदेह्याः शिंशपामूले वसन्त्यास्तत्तरोः पुनः ॥ 44॥ दलावृतेन कथिताशेषराघववृत्ततः । प्रत्ययार्थं सशङ्कायः सीताया भूरुहात्ततः ॥ 45॥ अवतीर्णेन दत्तस्वकरभूषेण सीतया । आलोकितेन शस्तेन कृतसम्भाषणेन च ॥ 46॥ उक्तकाकादिवृत्तेन दत्तचूडाविभूषतः । उक्तस्वदैन्यवाक्येन स्वमुद्दिश्य तु जीवनम् ॥ 47॥ अनुज्ञातेन रचिताशोककाननभङ्गतः । प्रासादभेदिना रम्यतोरणं समुपेयुषा ॥ 48॥ दासोऽहं कोसलेन्द्रस्येत्यादि श्रावयता वचः । किङ्करान् पञ्च सेनेशान् सप्त मन्त्रिसुतानपि ॥ 49॥ जम्बुमालिनमक्षं च युद्धे हतवता बलात् । वलारिजिद्विसृष्टेन ब्राह्मणास्त्रेण बन्धनात् ॥ 50॥ रज्ज्वन्तराणां संसर्गाद्विमुक्तेनाञ्जसा पुनः । तज्ज्ञात्वापि कृतां पीडां सहमानेन राक्षसैः ॥ 51॥ प्रविष्टेन दशग्रीवसभां यातुभिरावृताम् । कथितस्वकपीशानसख्यमुख्यप्रवृत्तिना ॥ 52॥ कुपितेनारिणा हिंसां कर्तुमुद्युञ्जता पुनः । विभीषणवचोभङ्गीविनिवर्तितचेतसा ॥ 53॥ दहतास्य प्रियं वालमित्यादिष्टवता भटान् । दग्धवालेन वालाग्निदग्धारिपुरवेश्मना ॥ 54॥ वैदेहीकरुणावाक्यशीतलाङ्गूलवह्निना । प्रस्थितेन पुनः शैलं त्रिकूटमधितिष्ठता ॥ 55॥ तीर्णवारिधिना सर्वैर्नन्दितेनाङ्गदादिभिः । तेभ्यः प्रोक्तस्ववृत्तेन पानेऽनुमतिदायिना ॥ 56॥ मधुनो वारितवता तद्वनावनवानरान् । दधिवक्त्रमुखानात्मसन्निधानमुपेयुषा ॥ 57॥ विज्ञापितात्ममहिलादृष्टिवाक्य हनूमता । प्रशंसित परिष्वक्तमारुतात्मज ते नमः ॥ 58॥ ॥ युद्धकाण्डः ॥ श्रुत्वा हनुमतो वाक्यं हरिवीरैर्वृताध्वनि । सुग्रीवप्रमुखैस्तीरं प्राप्त सिन्धुमहीपतेः ॥ 59॥ तत्रागताय सन्त्यज्य पूर्वजं कालचोदितम् । (सत्य)वाक्यमशृण्वन्तं मैथिलीदानगोचरम् ॥ 60॥ स्वनिन्दनपरित्यक्तपुत्रदाराय धीमते । आत्मानं सर्वलोकानां शरण्यं भजते गतिम् ॥ 61॥ सुग्रीवादीन् पुरस्कृत्य स्वाकिञ्चन्यपुरस्सरम् । विभीषणाय सर्वेभ्यो भूतेभ्योऽभयदायक ॥ 62॥ इममाशङ्कमानानां सुग्रीवादिवनौकसाम् । परिहारकर स्वीयसामर्थ्यस्य प्रदर्शनात् ॥ 63॥ भूयस्तदनुमत्या तमङ्गीकृत्याभिषेचनम् । कृतवांस्तस्य तद्वाक्यात् समुद्रं शरणागत ॥ 64॥ दर्भानास्तीर्य तत्तीरे प्राङ्मुखाञ्जलिबन्धन । उपाधाय भुज स्वीयं शयान प्रतिवारिधिम् ॥ 65॥ तस्मिन्नदत्तवदने सन्त्यक्तक्षम कोपन । चापसंहितहैरण्यगर्भास्त्रास्मिन् समागते ॥ 66॥ निष्कोपोत्तरपाथोधितीरस्थासुरमर्दन । तेन तद्वाक्यतो बद्धनलसेतो तदम्भसि ॥ 67॥ तीर्णवारिनिधे शाखामृगसङ्गैः सहाचिरात् । तस्य दक्षिणतीरे तु प्राप्तलङ्कापुरान्तिक ॥ 68॥ अध्वयानपरिश्रान्त त्रातवानरसैन्यक । सुवेलशैलशृङ्गस्थ सुग्रीवप्रमुखैः सह ॥ 69॥ दृष्टत्रिकूटमूर्धस्थलङ्कापुर समन्ततः । तदीशमकुटीभङ्गकृता वानरभूभृता ॥ 70॥ पुनः सङ्गत तत्स्तोत्रपर तत्साहसाक्षम । निरुद्धलङ्कानगर काननालयपुङ्गवैः ॥ 71॥ शक्रजित्प्रेरितैर्नागपाशैर्बद्धाङ्ग पक्षिणाम् । नाथेन मुक्तगात्रास्माद्बन्धनादपि कर्कशात् ॥ 72॥ हतधूम्राक्ष पुत्रेण मरुतो वालिसूनुना । वज्रदंष्ट्रासुहननकर मारुतसूनुना ॥ 73॥ हताकम्पन नीलेन हत(कपि) सेन महीभृता । हतरावणसैन्येशप्रहस्ताह्वयराक्षस ॥ 74॥ प्रथमायोधने पङ्क्तिमुखप्रेरितशक्तितः । विद्धलक्ष्मण तेनानुद्धृतावरज शत्रुणा ॥ 75॥ वायुसूनोस्तु सौहार्दाद्भक्त्या परमयापि च । उद्धृतौ ... ... कनिष्ठाश्रितवत्सल (? ) ॥ 76॥ समितावधिरूढांससदागतिसुतोत्तम । पराजितस्वबाणार्तिमुक्तचापदशानन ॥ 77॥ गत्वा विश्रम्यतां लङ्कामित्यनुज्ञाप्रदेशितुः । रक्षसां स्वाशुगस्मृत्या व्यथितारातिमानस ॥ 78॥ तद्भयेनातिनिद्रस्योत्थापितस्यातियत्नतः । गिरिमात्रशरीरस्य कुम्भकर्णस्य युध्यतः ॥ 79॥ कपिराजनखाल्लूनकर्णनासस्य नर्दतः । वधकारिन् वालिसूनुहस्ताहतनरान्तक ॥ 80॥ हनुमत्संहृतस्वर्गनिलयान्तक तेन च । हतत्रिशीर्षातिकायप्राणासंहारिलक्ष्मण ॥ 81॥ रावणीरितविध्यस्त्रविवशाङ्गानुजादिभिः । सार्धं वायुसुतानीतदिव्यौषधविशेषतः ॥ 82॥ विमुक्तपीड सुग्रीवहतकुम्भ हनूमता । निकुम्भप्राणहरण मकराक्षहर स्वयम् ॥ 83॥ निकुम्भिलायां शक्रारिकृतहोमविघाततः । विभीषणवचोजातात् कुपितेनेन्द्रवैरिणा ॥ 84॥ सार्धं कृताजिना नानादिव्यास्त्रज्ञेन धीमता । धर्मात्मेत्यादिपद्येन प्रतिज्ञां कुर्वता ततः ॥ 85॥ सौमित्रिणा स्वानुजेन हतप्राणेन्द्रशात्रव । मिषत्सु वानरेन्द्रेषु नानामूर्तिधर स्वयम् ॥ 86॥ हतमूलबलाढ्येन शौर्यवीर्यादिसम्पदा । नानास्त्रविदुषा देवसङ्घगर्वापकर्षिणा ॥ 87॥ कृताजे पङ्क्तिवक्त्रेण स्यन्दनं जम्भभेदिनः । आरुह्य सूतेनानीतं दिव्यं मातलिनास्त्रतः ॥ 88॥ अनेकधा विलूनारिदशशीर्ष स्वयम्भुवः । अस्त्रेण संहृताराते पूर्वजस्योत्तरक्रियाम् ॥ 89॥ कृतचित्तसमाधान न चिकीर्षोर्जुगुप्सया । विभीषणस्य तेनैव विहितारातिसंस्कृते ॥ 90॥ प्रलापवाक्यैस्तत्स्त्रीणां निजपारम्य(सूचकैः) | ज्ञापितोत्कर्ष सीतायां श्रुत्वा विजयमाहवे ॥ 91॥ निजं हनूमद्वाक्येन सन्तुष्टौ राक्षसीगणम् । अपराधिनमप्यस्माद्रक्षन्त्यां दयया ततः ॥ 92॥ विभूषितायां भूषाभिः स्नातायां निजमन्तिकम् । विभीषणेनानीतायामशोकगहनादरेः ॥ 93॥ निजचारित्रसन्देहात् प्रविशन्त्यां हुताशनम् । समागतैर्ब्रह्ममुख्यैर्दैवतैर्विहितस्तुते ॥ 94॥ तातं निजं पुरस्कृत्य दत्तसीत कृशानुना । शक्रादिवरलाभेन समुत्थापितवानर ॥ 95॥ कृताभिषेक लङ्कायां रावणावरजस्य तु । यक्षनाथविमानेन पुष्पकेणाशुगामिना ॥ 96॥ प्रतिप्रयात वैदेह्यै प्रोक्तस्वचरिताध्वनि । सुग्रीवप्रमुखैःस्सार्धं सहदारैः प्लवङ्गमैः ॥ 97॥ भरद्वाजाश्रमं प्राप्त वर्षे पूर्ण चतुर्दशे । आर्ताय भरतायाथ प्रेरितानिलसम्भव ॥ 18॥ अभियातामुना सार्धं वसिष्टाद्यैः समन्त्रिभिः । नन्दिग्रामगत त्यक्तजट स्नात विभूषणैः ॥ 99॥ भूषिताङ्गाभ्यनुज्ञातयान यक्षमहीभृते । स्यन्दनारूढ संप्राप्तसाकेतनगर जनैः ॥ 100॥ पौरैरस्माद्गत प्राप्त निजतातगृहोत्तमम् । वसिष्ठाद्यैः ससचिवैरभिषिक्त पितुः पदे ॥ 101॥ विभीषणाय दत्तस्वकुलनाथात्मभक्तये । विसृष्ट भानुतनयमुखवानरसञ्चय ॥ 102॥ ॥ उत्तरकाण्डः ॥ वत्सरान् दशसाहस्त्रान् दशवर्षशतान्वितान् । नीतिशास्त्रप्रकारेण पालितावनिमण्डल ॥ 103॥ कृताश्वमेध रचितवाजपेय पुनः पुनः । तथा बहुसुवर्णादिक्रत्वनुष्ठानतत्पर ॥ 104॥ सामन्तराजमकुटीखचितैर्मणिमण्डलैः । नीराजितपदाम्भोजद्वन्द्व भूजनरञ्जन ॥ 105॥ हृष्टैर्दशास्यनिधनादभिनन्दित योगिभिः । कुम्भोद्भवमुखैः प्रोक्तरावणादिकथागणैः ॥ 106॥ अन्तर्वत्न्यां तु सीतायां वनवासरतौ पुनः । तद्व्याजाज्जनवार्तार्तचेतो वाल्मीकिसद्मनि ॥ 107॥ लक्ष्मणस्थापितात्मीयदार तस्यामथाश्रमे । मुनेर्यमौ प्रसूतायां नाम्ना कुशलवौ सुतौ ॥ 108॥ तयोर्वृद्धिमतोस्तेन मुनीन्द्रेणोपनीतयोः । अधीतसाङ्गसशिरोवेदयोर्मुनिना कृतम् ॥ 109॥ तेन रामायणं वाचो विधेयं कुर्वतोः सतोः । क्रियमाणे वाजिमेधे जानानां पुरवासिनाम् ॥ 110॥ तथा जानपदानां च राज्ञां संसदि योगिनाम् । ताभ्यां विज्ञापितस्वीयप्रबन्ध भ्रातृभिः सह ॥ 111॥ श्रवणादस्य सन्तुष्टमानसाम्बुज ? ? | चरेभ्योऽप्यचरेभ्योऽपि दूर्वादिभ्यस्त्वहेतुकम् ॥ 112॥ साकेतदेशवासिभ्यो दत्तमोक्ष दयानिधे । विजयीभव नित्यं त्वमयोध्याधिपनन्दन ॥ 113॥ मङ्गलं राघवायास्तु मङ्गलं लक्ष्मणाय च । मङ्गलं भरतायास्तु शत्रुघ्नायापि मङ्गलम् ॥ 114॥ सीतायै मङ्गलं भूयात्तनयाय सदागतेः । तत्सेवनपरायास्तु तद्भक्तिस्नेहराशये ॥ 115॥ पुराय भूयात् साकेतनाम्ने दिव्यर्धिमीयुषे । अस्तूत्तराय देशाय कोसलायापि मङ्गलम् ॥ 116॥ सम्बोधनमिदं स्तोत्रं सूनुना वादिभीकृतः । वेङ्कटेशेन रामस्य रचितं जयतात् सदा ॥ 117॥ इति श्रीरामसम्बोधनस्तोत्रं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}