नारदेन कृता श्रीरामस्तुतिः

नारदेन कृता श्रीरामस्तुतिः

श्रीनारद उवाच । श्रीरामं मुनिविश्रामं जनसद्धामं हृदयारामं सीतारञ्जनसत्यसनातनराजारामं घनश्यामम् । नारीमस्तुतकालिन्दीनतनिद्राग्रार्थितभूपालं रामं त्वां शिरसा सततं प्रणमामिच्छेदितसत्तालम् ॥ ८८॥ नानाराक्षसहन्तारं शरधारं जनताधारं वालीमर्दनसागरबन्धननानाकौतुककर्तारम् । पौरानन्ददनारीतोषककस्तूरीयुतसद्भालं रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ८९॥ श्रीकान्तं जगतीकान्तं स्तुतसद्भक्तं बहुमद्भक्तं सद्भक्तहृदयेप्सितपूरकपद्माक्षं नृपजाकान्तम् । पृथ्वीजापतिविश्वामित्रसुविद्यादर्शितसच्छीलं रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९०॥ सीतारञ्जितविश्वेशं धरपृथ्वीशं सुरलोकेशं ग्रावोद्धारणरावणमर्दनतद्भ्राताकृतलङ्केशम् । किष्किन्धाकृतसुग्रीवं प्लवगवृन्दाधिपसत्पालं रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९१॥ श्रीनाथं जगतां नाथं जगतीनाथं नृपतीनाथं भूदेवासुरनिर्जरपन्नगगन्धर्वादिकसन्नाथम् । कोदण्डधृततूणीरान्वितसङ्ग्रामे कृतभूपालं रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९२॥ रामेशं जगतामीशं जम्बुद्वीपेशन्नतलोकेशं वाल्मीकीकृतसंस्तवहर्षितसीतालालितवागीशम् । पृथ्वीशंहृतभूभारन्नतयोगीन्द्रं जगतीपालं रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९३॥ चिद्रूपं जितसद्भूपं नतसद्दिक्पं नतसद्भूपं सप्तद्वीपजवर्षजकामिनिसन्नीराजितपृथ्वीपम् । नानापार्थिवनानोपायनसम्यक्तोषितसद्भूपं रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९४॥ संसेव्यं मुनिभिर्गेयं कविभिः स्तव्यं हृदि सन्धार्यं नानापण्डिततर्कपुराणजवाक्यादिकृतसत्काव्यम् । साकेतस्थितकौसल्यासुतगन्धाद्यङ्कितसद्भालं रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९५॥ भूपालं घनसन्नीलं नृपसद्भालं कलिसङ्कालं सीताजानिवरोत्पललोचनमन्त्रीमोचिततत्कालम् । श्रीसीताकृतपद्मास्वादनसम्यक्शिक्षिततत्कालं रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९६॥ हे राजन् नवभिः श्लोकैर्भुवि पापघ्नं नवकं रम्यं मे बुद्ध्या कृतमुत्तमनूतनमेतद्राघव मर्त्यानाम् । स्त्रीपौत्रान्नादिकक्षेमप्रदमस्मत्सद्वरदश्चालं रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९७॥ श्रीरामदास उवाच । एवं स्तुत्वा रमानाथं राघवं भक्तवत्सलम् । प्रणम्याज्ञां प्रभोः प्राप्य प्रययौ नारदो मुदा ॥ ९८॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये राज्यकाण्डे उत्तरार्धे सीतया तुलसीपत्रसन्धिर्नाम द्वाविशाध्यायान्तर्गता नारदेन कृता श्रीरामस्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Rama Stuti from Anandaramayana
% File name             : rAmastutiH5Ananda.itx
% itxtitle              : rAmastutiH 5 (AnandarAmAyAaNAntargatA)
% engtitle              : Rama Stuti from Anandaramayana
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Source                : AnandarAmAyaNa sarga 22 Rajyakanda Uttarardha
% Indexextra            : (Scan)
% Latest update         : January 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org